समाचारं

जिमुरुइपिंग∣200 युआन "डायर" तथा "गुच्ची" मूनकेक क्रेतुं? विलासवस्तूनाम् नामप्रयोगस्य चतुरता अन्ते उजागरिता भविष्यति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वेन किंग्मैन

प्रशिक्षु वांग जिनरुई

यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा चन्द्रकेक्सविपण्ये "विलासिताप्रवृत्तिः" शान्ततया उद्भूतः अस्ति । "dior", "gucci" तथा "louis vuitton" इत्यादीनां विलासपूर्णब्राण्ड्-नामभिः सह मूनकेक-उपहारपेटिकाः केषुचित् सामाजिक-मञ्चेषु ई-वाणिज्य-मञ्चेषु च प्रादुर्भूताः, येन बहवः उपभोक्तृणां ध्यानं, जिज्ञासा च आकर्षिताः परन्तु बीजिंग न्यूजस्य एकस्य संवाददातुः अन्वेषणस्य अनुसारं एते आकर्षकाः प्रतीयमानाः बृहन्नामयुक्ताः मूनकेक-उपहारपेटिकाः वास्तविक-काउण्टर-उत्पादाः न सन्ति, अपितु वस्तुतः "त्रयः-कोऽपि उत्पादाः" सन्ति, येषु प्रसिद्धानां ब्राण्ड्-अनुकरणस्य शङ्का भवति (१० सितम्बर् दिनाङ्के बीजिंग न्यूजस्य प्रतिवेदनानुसारम्)

सम्बन्धित समाचारचित्रम् (स्रोतः: बीजिंग न्यूज)

विलासितानां ब्राण्ड्-वेषेण परिधाय तथाकथिताः बृहत्-नाम-चन्द्र-उपहार-पेटिकाः वस्तुतः न ब्राण्ड्-द्वारा आधिकारिकतया अधिकृताः सन्ति, न च मूलभूत-गुणवत्ता-आश्वासनस्य अभावः अस्ति एते उत्पादाः यस्मात् कारणात् विपण्यां मुक्ततया प्रकटितुं शक्नुवन्ति, अनेके उपभोक्तृन्, विशेषतः ये युवानः निगमक्रेतारः सन्ति, सामाजिकप्रदर्शनस्य अनुसरणं कुर्वन्ति, आकर्षयितुं शक्नुवन्ति, तत् निःसंदेहं किञ्चित् चतुरम् अस्ति एकतः उपभोक्तृणां विलासिता-ब्राण्ड्-अन्ध-पूजायाः लाभं गृहीत्वा अन्यतरे सामाजिक-माध्यमानां प्रवर्धन-प्रभावस्य उपयोगः वस्तुतः सम्पूर्ण-विपणन-धोखाधड़ी अस्ति

ज्ञातव्यं यत् व्यापारिभिः दावितं "प्रमाणीकरणं" प्रायः केवलं उपहारपेटिकायां तुच्छसामग्रीणां कृते एव भवति, यथा "प्रवृत्तिक्रीडाऋक्षाः", यदा तु स्वयं चन्द्रकेक्साः तेषां पॅकेजिंगं च पूर्णतया मेलनं कृत्वा व्यापारिभिः एव उत्पादितं भवति, यत् is a typical " विक्रयणार्थं श्वापदमांसस्य विक्रयः।" एतादृशः पार्श्वमार्गः एकवारं व्यावसायिकः इव अधिकं भवति

स्पष्टं कर्तव्यं यत् प्रसिद्धेषु ब्राण्ड्-उपरि "चीनी-मिथिलेन-स्पर्शः" इति एतादृशः व्यवहारः बहुविध-नियम-विनियमानाम् उल्लङ्घनस्य अपि शङ्कितः अस्ति । प्रथमं, चीनगणराज्यस्य व्यापारचिह्नकानूने व्यापारचिह्नस्य उपयोगस्य संरक्षणस्य च प्रावधानानाम् उल्लङ्घनं करोति, यत् व्यापारचिह्नस्य उल्लङ्घनस्य गठनं करोति चीनस्य व्यापारचिह्नकानूनस्य गणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनम्। तदतिरिक्तं "विलासिता-चन्द्रकेक्स" प्रायः अत्यधिकपैकेजिंग्-रोगेण पीडितः भवति, यत् मूनकेक-पैकेजिंग्-विषये राष्ट्रिय-प्रतिबन्धानां उल्लङ्घनं करोति, येन संसाधनानाम् अपव्ययः, पर्यावरण-प्रदूषणं च भवति

अन्तिमविश्लेषणे वेषः कियत् अपि परिष्कृतः भवेत् तथापि उपभोक्तृ-धोखाधडस्य सारं गोपयितुं न शक्नोति । एतादृशानां चतुराणां कृते ये विलासवस्तूनाम् नाम प्रयुञ्जते, तेषां कृते नियामकप्रधिकारिणः कानूनप्रवर्तनं वर्धयन्तु, विपण्यां निष्पक्षप्रतिस्पर्धां स्थापयितुं च भृशं दमनं कुर्वन्तु। तत्सह उपभोक्तृभिः आत्मरक्षणस्य विषये जागरूकता अपि वर्धनीया, तर्कसंगतरूपेण उपभोगः करणीयः, विलासिताब्राण्ड्-प्रभामण्डलस्य अन्धरूपेण न अनुसरणं कर्तव्यम् विलासवस्तूनाम् नाम प्रयोजकाः सर्वे चतुराः जनाः अन्ते न्यायस्य खड्गेन उदघाटिताः भविष्यन्ति । अखण्डतापूर्वकं संचालनं ग्राहकानाम् इमानदारीपूर्वकं व्यवहारं च दीर्घकालीनसमाधानम् अस्ति!

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया