समाचारं

युक्रेनदेशस्य ड्रोन्-समूहः रात्रौ मास्को-नगरे आक्रमणं करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​१० सेप्टेम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं रूसी-अधिकारिणः १० दिनाङ्के अवदन् यत् ते रात्रौ मास्को-नगरस्य समीपे न्यूनातिन्यूनं १५ ड्रोन्-यानानि पातयन्ति इति । ड्रोन्-आक्रमणस्य तरङ्गेन अनेके आवासीयभवनेषु अग्निः प्रज्वलितः, एकस्याः महिलायाः मृत्यौ, राजधानीक्षेत्रे ३० अधिकानि विमानयानानि भूमिगतानि च अभवन् ।

समाचारानुसारं .दक्षिणपश्चिमरूसस्य ब्रायन्स्क्-प्रान्तस्य दक्षिणरूसस्य लिपेट्स्क्-प्रान्तस्य च सीमायां ६० तः अधिकाः ड्रोन्-विमानाः अपि निपातिताः ब्रायन्स्क्-क्षेत्रे सम्पत्तिक्षतिः, क्षतिः वा न ज्ञाता ।

मास्कोनगरस्य मेयरः सोब्यानिन् सामाजिकमञ्चे "टेलिग्राम" इत्यत्र अवदत् यत् मास्कोनगरस्य परितः न्यूनातिन्यूनं १५ ड्रोन्-यानानि पातितानि सन्ति, तथा च क्षेत्रे अनेकेषु स्थानेषु, झुकोव्स्की-अन्तर्राष्ट्रीयविमानस्थानकस्य समीपे अन्येषु च अनेकेषु क्षेत्रेषु आपत्कालीन-उद्धारकर्मचारिणः प्रेषिताः सन्ति

प्रतिवेदने इदमपि उक्तं यत् मास्कोक्षेत्रस्य गवर्नर् आन्द्रेई वोरोब्योवः "टेलिग्राम" इत्यत्र उक्तवान् यत् रात्रौ ड्रोन्-आक्रमणेन मास्को-क्षेत्रस्य रमेन्स्कोये-नगरे न्यूनातिन्यूनं द्वयोः उच्च-उच्च-आवासीयभवनयोः क्षतिः अभवत्, अनेके अपार्टमेण्ट्-मध्ये अग्निः प्रज्वलितः च।

वोरोब्योवः अवदत् यत् रमेन्स्कोये-नगरे ४६ वर्षीयायाः महिलायाः मृत्युः अभवत्, त्रयः जनाः घातिताः च अभवन् । सः अपि अवदत् यत् ४३ जनाः अस्थायी आश्रयस्थानेषु निर्गताः।

अग्रे पठनम्

युक्रेनदेशः रूसदेशे बृहत्प्रमाणेन ड्रोन्-रात्रौ आक्रमणं करोति, रूस-देशः ७० तः अधिकानि ड्रोन्-यानानि पातितवान् इति दावान् करोति
१० सितम्बर् दिनाङ्के मास्कोनगरे एजेन्स फ्रान्स्-प्रेस् इत्यस्य प्रतिवेदनानुसारं रूसीस्थानीयसर्वकारैः आधिकारिकमाध्यमेन च उक्तं यत् रूसीवायुरक्षासेनाभिः ९ दिनाङ्के रात्रौ आरभ्य १० दिनाङ्के प्रातःपर्यन्तं ७० तः अधिकाः युक्रेनदेशस्य ड्रोन्-विमानाः पातिताः, येषु १२ दिनाङ्काः मास्कोनगरस्य समीपे आकाशस्य उपरि निपातिताः आसन् .
युक्रेनदेशस्य सीमायां स्थिते ब्रायन्स्क्-क्षेत्रे "५९ शत्रु-ड्रोन्-यानानि अवरुद्धानि नष्टानि च" इति राज्यस्य राज्यपालः अलेक्जेण्डर् बोगोमाज् "टेलिग्राम" सामाजिकमञ्चे अवदत्
समाचारानुसारं मास्कोनगरस्य मेयरः सोब्यानिन् "टेलिग्राम" मञ्चे अवदत् यत् मास्कोक्षेत्रे १२ ड्रोन्-यानानि अपि निपातितानि।
रूस-युक्रेन-देशयोः प्रायः रात्रौ एव ड्रोन्-आक्रमणं भवति । चित्रे युक्रेनराजधानी कीव् ९ सितम्बर् दिनाङ्के रूसी ड्रोन् आक्रमणानां विरुद्धं रक्षणार्थं सर्चलाइट्स् प्रज्वलितं दृश्यते। (रायटर) ९.
मास्कोनगरस्य समीपे त्रयाणां विमानस्थानकानाम् जालपुटेषु आक्रमणस्य कारणेन विमानयानानि स्थगितानि इति दर्शितम्।
मास्कोनगरस्य दक्षिणदिशि तुलाक्षेत्रे द्वौ अपि युक्रेनदेशस्य ड्रोन्-विमानौ अवरुद्धौ इति रूसस्य राज्यसमाचारसंस्थायाः tass इति वृत्तान्तः।
युक्रेन-रूस-देशयोः प्रायः रात्रौ परस्परं क्षेत्रे ड्रोन्-आक्रमणं भवति ।

सन्दर्भसन्देशः

प्रतिवेदन/प्रतिक्रिया