समाचारं

विदेशीयमाध्यमाः : युक्रेनदेशस्य प्रधानमन्त्रिणा उक्तं यत् युक्रेनदेशेन २०२४ तमे वर्षे शस्त्रस्य उत्पादनं दुगुणं भविष्यति तथा च वर्षस्य अन्ते १० लक्षाधिकं ड्रोन् निर्मातुं योजना अस्ति।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली ज़ियु] एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं यदा युक्रेन-सेना शस्त्राणि उपकरणानि च अपर्याप्तं भवति तथा च रूसी-आक्रमणस्य प्रतिरोधं कर्तुं प्रयतते तदा युक्रेन-प्रधानमन्त्री श्मेयगरः १० तमे स्थानीयसमये अवदत् यत् युक्रेन-देशेन स्वस्य शस्त्र-उत्पादनं एतत् वर्धितम् year, compared with 2023. एतत् दुगुणं जातम्, युक्रेनदेशः अपि अस्य वर्षस्य समाप्तेः पूर्वं १० लक्षाधिकं ड्रोन्-विमानं निर्मातुं योजनां करोति ।
विदेशीयमाध्यमेभ्यः युक्रेनदेशस्य प्रधानमन्त्री श्मेयगरस्य सञ्चिका, छायाचित्रं च
प्रतिवेदनानुसारं श्मेयगरः अवदत् यत्, "२०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु २०२३ तमस्य वर्षस्य तुलने अस्माकं शस्त्रनिर्माणं दुगुणं जातम्। वयं प्रगतिम् कुर्मः, ड्रोन्-उत्पादनं च निरन्तरं वर्धते। सः अपि अवदत् यत् अस्मिन् वर्षे अन्ते युक्रेनदेशे १० लक्षाधिकानि ड्रोन्-विमानानि निर्मातुं योजना अस्ति ।
एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् युक्रेनदेशः स्वसहयोगिनां सैन्यसमर्थने बहुधा अवलम्बते, परन्तु साहाय्यनिर्भरतां न्यूनीकर्तुं स्वस्य सैन्यउद्योगस्य विकासमपि कुर्वन् अस्ति प्रतिवेदने उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन गतमासे उक्तं यत् युक्रेनदेशस्य सेना अपि स्वदेशीयनिर्मितस्य बैलिस्टिकक्षेपणास्त्रस्य सफलतया परीक्षणं कृतवती।
तस्मिन् एव काले युक्रेनदेशः स्वस्य सैन्यनिर्माणस्य विकासं कुर्वन् अद्यापि स्वस्य मित्रराष्ट्रेभ्यः सहायतां निरन्तरं कर्तुं लॉबिंग् करोति इति समाचाराः वदन्ति ।
यस्मिन् दिने युक्रेनदेशस्य प्रधानमन्त्री उपर्युक्तं वक्तव्यं दत्तवान् तस्मिन् एव दिने रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के वक्तव्यं प्रकाशितं यत् रूसीवायुरक्षाव्यवस्था ब्रायनस्क्, मास्को, कुर्स्क, तुला इत्यादीनां आकाशेषु १४४ युक्रेनदेशस्य विमानं अवरुद्ध्य नष्टवती इति पूर्वरात्रौ रूसदेशस्य अन्येषु स्थानेषु च।
प्रतिवेदन/प्रतिक्रिया