समाचारं

एण्डी लौ इत्यस्य पतनेन पुनः "विशेषबलशैली" इत्यस्य आरम्भस्य अलार्मः ध्वनिः अभवत् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एण्डी लौ सहसा वायुमार्गे पदानि स्थापयित्वा स्वस्य संगीतसङ्गीतस्य समये पतितः" इति वार्ता १० दिनाङ्के उष्णः अन्वेषणविषयः अभवत् ।

९ सितम्बर् दिनाङ्के सायं एण्डी लौ शेन्झेन्-नगरे एकस्मिन् संगीतसङ्गीतसमारोहे "इट् नॉट ए सिन् फ़ॉर् ए म्यान् टु क्राइ" इति गीतं गायति स्म तदा एण्डी गच्छन् अकस्मात् तत् न लक्षितवान् गायन् च, पतितः च। दिष्ट्या सः सम्पूर्णतया न पतितः, परन्तु प्रेक्षकाः अवदन् यत् एण्डी इत्यस्य हस्तः किञ्चित् क्षतम् अस्ति ।

एण्डी लौ शेन्झेन्-नगरे एकस्य संगीतसङ्गीतस्य समये यदृच्छया वायुमार्गे पदानि स्थापयित्वा पतितः

अस्मिन् वर्षे संगीतसङ्गीतसमारोहे ६३ वर्षीयः एण्डी लौ प्रथमवारं न संकटग्रस्तः। जुलैमासे शङ्घाईनगरे एकस्य प्रदर्शनस्य समये एण्डी लौ जानुभ्यां स्खलितः सन् प्रायः मञ्चात् पतितः तदनन्तरं सः स्वप्रशंसकानां कृते क्षमायाचनां कृतवान्, पुनः एतादृशानि उच्चजोखिमयुक्तानि क्रियाणि न करिष्यति इति प्रतिज्ञां कृतवान् सेप्टेम्बरमासे बीजिंग-नगरे एण्डी प्रायः विमान-उत्थापन-मञ्चे पदानि स्थापयति स्म । अधुना, अहं पुनः पतितः...

पदार्पणात् आरभ्य एण्डी लौ स्वस्य समर्पणस्य कृते प्रसिद्धः अस्ति तथा च हाङ्गकाङ्ग-मनोरञ्जन-उद्योगे "माडल-कार्यकर्ता" इति प्रसिद्धः अस्ति । अनेकाः खतरनाकाः परिस्थितयः अभवन् अपि तस्य व्यावसायिकता उल्लेखनीयम् आसीत् ।

एण्डी लौ शाङ्घाईनगरे स्वस्य संगीतसङ्गीतस्य समये मञ्चस्य धारायाम् स्खलितः भूत्वा जनान् स्तब्धं कृतवान्

यदा कदा गायकः पर्याप्तं सावधानः नास्ति अथवा दण्डेन सह पर्याप्तं सहकार्यं न करोति इति कारणेन दुर्घटना भवितुम् अर्हति । अनेकवारं संकटस्य, यदा प्रशंसकाः एण्डी लौ इत्यस्य व्यावसायिकतायाः प्रशंसाम् कुर्वन्ति, तदा ते तस्य सुरक्षायाः चिन्ताम् अकुर्वन् ।

गायकानां सुरक्षायां न केवलं मञ्चप्रदर्शनानां समये सुरक्षा, अपितु शारीरिक-मानसिक-स्वास्थ्यम् अपि अन्तर्भवति ।

२०२३ तमे वर्षे संगीतसङ्गीतविपणनस्य विस्फोटात् आरभ्य अनेकेषां गायकानां स्वास्थ्यं रक्तवर्णं जातम्: गतवर्षस्य अगस्तमासे जैकी चेउङ्गः अचानकं मलेशियादेशस्य संगीतसङ्गीतस्य मञ्चे पतितः; प्रदर्शनम्; सेप्टेम्बरमासे ज़ुए ज़िकियान् इत्यस्य चेङ्गडु-सङ्गीतसमारोहं उच्चज्वरस्य, टॉन्सिलिटिसस्य च कारणेन मध्यमार्गे स्थगितव्यम् आसीत् । तदतिरिक्तं सम्मी चेङ्गः कोविड्-१९-संक्रमणात् स्वस्य संगीतसङ्गीतं रद्दं कृतवती अपि च अस्वस्थः आसीत्, स्वास्थ्यकारणात् जोय-युङ्गस्य संगीतसङ्गीतं स्थगितम्, झाङ्ग यिक्सिङ्गस्य अतिकार्यं कृत्वा निरन्तरं प्रदर्शनं कृत्वा चिकित्सालयं गन्तुम् अभवत्, लु हानः एतावत् घबराहटः आसीत् भ्रमणकाले सः रोगी अभवत् इति इत्यादि।

एण्डी लौ संगीतसङ्गीतस्य पोस्टरम्

गायकस्य स्वास्थ्यस्य स्थितिः बहुधा रक्तप्रकाशान् ज्वलति, यत् महामारीकाले प्रशिक्षणस्य अभावेन शरीरस्य अनुकूलने कठिनतायाः च सम्बन्धः अस्ति मम भयम् अस्ति यत् एतत् "विशेषबलशैली" गायनस्य आरम्भेण अपि सम्बद्धम् अस्ति। पूर्वं एकस्मिन् नगरे प्रायः एकवारं द्वौ वा बहवः प्रसिद्धाः संगीतसङ्गीतसमारोहाः व्यवस्थापिताः आसन् (कतिपयेषु २०२३ तमे वर्षात् आरभ्य बहवः त्रीणि वा चत्वारि वा संगीतसङ्गीताः आरब्धाः) ।

एण्डी लौ इत्यस्य संगीतसङ्गीतं उदाहरणरूपेण गृह्यताम् अस्मिन् वर्षे जुलै-मासस्य ५ दिनाङ्के शाङ्घाई-नगरे आरब्धम्, ९ सेप्टेम्बर्-दिनाङ्कपर्यन्तं मासद्वये ३६ वारं प्रदर्शनं कृतवान् आसीत् । तेषु शाङ्घाई-नगरे, हाङ्गझौ-नगरे च क्रमशः ६ शो-प्रदर्शनानि अभवन्, येषु नगरेषु न्यूनानि प्रदर्शनानि अभवन्, तेषु अपि ४ शो-प्रदर्शनानि अभवन् । मञ्चे बहुवारं संकटग्रस्तः अस्मि इति चिन्तयामि यत् अविरामगायनेन शारीरिकक्लान्ततायाः च सम्बन्धः अस्ति वा इति। १२ जुलै दिनाङ्के शाङ्घाईनगरे अन्तिमसङ्गीतसमारोहस्य अनन्तरमेव एकः भिडियो ऑनलाइन आसीत् यस्मिन् एण्डी लौ इत्यस्य स्वरः प्रदर्शनस्य समये श्रान्तः अभवत् ।

अनेके गायकाः क्रमेण सङ्गीतसमारोहान् आयोजयन्ति स्म, येन विभिन्नेषु स्थानेषु सांस्कृतिकपर्यटनस्य उपभोगं वर्धयितुं महत्त्वपूर्णा भूमिका आसीत् । तियानजिन् संस्कृतिपर्यटनयोः आँकडानुसारं २०२३ तमस्य वर्षस्य सितम्बरमासे जे चौउ इत्यस्य संगीतसङ्गीतं व्यापकं उपभोगं ३ अरब युआन् अधिकं यावत् चालयिष्यति; प्रायः ३४ कोटि युआन् इत्यस्य । वयं अधिकाधिकं समर्थाः गायकाः संगीतसङ्गीतं कर्तुं स्वागतं कुर्मः प्रशंसकाः अपि गायकैः सह सुखदपुनर्मिलनस्य प्रतीक्षां कुर्वन्ति, परन्तु वयम् अपि आशास्महे यत् ते स्वस्य सुरक्षायाः स्वास्थ्यस्य च विषये ध्यानं दास्यन्ति, यथोचितरूपेण कार्यक्रमस्य समयसूचनायाः, संख्यायाः च व्यवस्थां करिष्यन्ति, किं करिष्यन्ति ते शक्नुवन्ति, दीर्घकालं यावत् परिश्रमं च कुर्वन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लियू जियांगहुआ

प्रतिवेदन/प्रतिक्रिया