समाचारं

२०२५ तमस्य वर्षस्य आरम्भे प्रक्षेपणीयस्य चेरी फेङ्ग्युन् ए९ जननिर्माणसंस्करणस्य आधिकारिकचित्रं प्रकाशितम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव chezhi.com इत्यनेन प्रासंगिकमाध्यमेभ्यः नूतनस्य chery fengyun a9 इत्यस्य आधिकारिकचित्रस्य समुच्चयः प्राप्तः । पूर्वं विमोचितस्य अवधारणाकारस्य तुलने उत्पादनसंस्करणेन विवरणेषु बहु समायोजनं कृतम् अस्ति । नूतनं कारं c-dm प्लग-इन् हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितं भविष्यति, तस्य आधिकारिकरूपेण २०२५ तमस्य वर्षस्य आरम्भे प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।

नवीनकारस्य स्वरूपे नवीन ऊर्जावाहनानां प्रबललक्षणं भवति बन्दः अग्रजाली उज्ज्वलबिन्दुमात्रिकसज्जा सह एकीकृतः अस्ति तथा च दृश्यप्रभावः अतीव भव्यः फैशनयुक्तः च अस्ति। कारस्य सम्पूर्णः अग्रभागः तुल्यकालिकरूपेण सपाटः विस्तृतः च दृश्यते, तथा च थ्रू-टाइप् एलईडी लाइट् स्ट्रिप् प्रभावीरूपेण क्षैतिजदृश्यविस्तारं विस्तृतं करोति, तथैव उच्चस्तरीयं मान्यतां प्रौद्योगिक्याः च प्रबलं भावं च ददाति

पार्श्वेतः नूतनं कारं समग्ररूपेण अतीव सुरुचिपूर्णं भवति, अतिजटिलडिजाइनतत्त्वानि विना सरलाः सुस्पष्टाः च रेखाः सन्ति । नूतनं कारं गुप्तद्वारहस्तकैः सुसज्जितम् अस्ति, येन वायुप्रतिरोधः न्यूनीकर्तुं शक्यते, तथा च अधिकं प्रौद्योगिकीयुक्तं भावः आनयितुं शक्यते । तदतिरिक्तं नूतनं कारं बृहत्-आकारस्य सघन-विस्तार-चक्रैः सुसज्जितम् अस्ति, खिडकीनां किनारेषु क्रोम-ट्रिम् इत्यनेन वेष्टिताः सन्ति, येन फैशन-स्पर्शः योजितः अस्ति फेण्डर्-इत्यत्र नूतनकारस्य एडब्ल्यूडी-चिह्नम् अपि अस्ति ।

कारस्य पृष्ठभागे नूतनं कारं अवधारणाकारस्य डिजाइनस्य अनुसरणं करोति अस्मिन् थ्रू-टाइप् लाइट् स्ट्रिप्, इलेक्ट्रिक् स्पोइलर् च अस्ति, यत् नूतनकारस्य युवानां स्पोर्टी-स्थापनेन सह अतीव सङ्गतम् अस्ति शक्तिस्य दृष्ट्या नूतनकारः c-dm प्लग-इन् संकरप्रणाल्याः सज्जः भविष्यति, यस्य शुद्धविद्युत्परिधिः २००कि.मी.तः अधिकः भविष्यति, १४००कि.मी.तः अधिकस्य व्यापकपरिधिः च भविष्यति