समाचारं

haval h6 classic edition इति 95,900 युआन् तः आरभ्य आश्चर्यजनकं इक्विटीमूल्येन सह प्रारब्धम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार haval h6 classic edition आधिकारिकतया प्रारब्धम् अस्ति, यस्य आश्चर्यजनकं इक्विटी मूल्यं 95,900 युआन् तः आरभ्यते । नूतनं कारं रूपेण क्लासिक-परिवार-शैल्याः डिजाइन-शैलीं निरन्तरं करोति, समग्र-आकारः च तुल्यकालिकरूपेण कठिनः अस्ति । तस्मिन् एव काले ५४०-डिग्री-विहङ्गम-प्रतिमानि, एसीसी-अनुकूल-क्रूज् इत्यादिभिः विन्यासैः अपि एतत् कारं सुसज्जितम् अस्ति । शक्तिस्य दृष्ट्या haval h6 classic edition इत्येतत् 1.5t+7dct शक्तिसंयोजनेन सुसज्जितम् अस्ति यस्य अधिकतमं उत्पादनं 135 किलोवाट् भवति ।

haval h6 classic edition आधिकारिक मार्गदर्शिका मूल्य
  आधिकारिक मार्गदर्शक मूल्य आश्चर्य इक्विटी मूल्य
haval h6 classic edition आधिकारिक मार्गदर्शिका मूल्य 12.19 9.59
सारणीकरणम् : अन्तर्जालसूचना एजेन्सी

यदि भवान् अधुना ३० सितम्बर् पर्यन्तं haval h6 classic edition क्रयति तर्हि मूल्य-मूल्य-लाभान् भोक्तुं शक्नोति। मूल्य-प्रति-प्रतिस्थापन-उपहारः: 5,000 युआन/इकाई-मूल्य-प्रतिस्थापन-सहायता: प्रथम-स्वामिनः कृते इञ्जिन-सञ्चार-कोर-घटकानाम् आजीवन-वारण्टी (गैर-सञ्चालनात्मकः) यातायात उपहार: आजीवनं निःशुल्कमूलभूतसेवाः बुद्धिमान् नियन्त्रणसेवाः, मनोरञ्जनयातायातः 3 वर्षाणां कृते निःशुल्कं सुपरमूल्यं नकद उपहारः: कारं क्रयणकाले rmb 26,000 इत्यस्य विशालं नकदछूटं आनन्दयन्तु।

रूपस्य दृष्ट्या haval h6 classic edition प्राच्यभविष्यस्य सौन्दर्यसंकल्पनाम् अङ्गीकुर्वति, समग्ररूपेण च आकारः तुल्यकालिकरूपेण कठिनः अस्ति । नूतनकारस्य अग्रभागः उड्डयनस्य छतस्य डिजाइनं स्वीकुर्वति, अन्तर्भागः च जाल-आकारस्य त्रि-आयामी अग्र-जालः अस्ति यस्य उभयतः ज्वाला-प्रकारस्य एलईडी-हेडलाइट्स् सन्ति येन दृढं परिचयः भवति तस्मिन् एव काले शरीरस्य पार्श्वे पूर्णतारकटिरेखा, विवरणेषु क्रोम-प्लेटेड् अलङ्काराः अपि फैशनस्य स्पर्शं योजयन्ति

हवल एच् ६ इत्यस्य आन्तरिकभागः तुल्यकालिकरूपेण सरलं डिजाइनशैलीं द्वयवर्णसंयोजनं च स्वीकुर्वति, एतत् उड्डयनशैल्याः आभासीनिलम्बनयन्त्रेण अपि च १२.३-इञ्च्-अति-स्मार्ट-स्पर्श-पर्दे च सुसज्जितम् अस्ति, यत् उच्च-चमकयुक्तेन विद्युत्-प्लेटेड्-शिफ्ट-नॉब्-इत्यनेन सह संयुक्तम् अस्ति प्रौद्योगिक्याः व्यावहारिकतायाः च उच्चभावनायुक्तं बहुकार्यं सुगतिचक्रम्। तस्मिन् एव काले नूतनकारस्य व्यक्तिगतस्वरपरस्परक्रिया, बुद्धिमान् उच्चनिम्नपुञ्जसहायता, दूरस्थं एकबटननियन्त्रणम् इत्यादीनि कार्याणि अपि सन्ति, तथा च ५४०-अङ्कस्य विहङ्गमप्रतिमानि, l2-स्तरीयबुद्धिमान् चालनसहायताप्रणालीभिः अन्यैः विन्यासैः च सुसज्जितम् अस्ति .

शक्तिस्य दृष्ट्या, haval h6 classic edition अत्यन्तं बुद्धिमान् मॉड्यूलर-प्रौद्योगिकी-मञ्चे "lemon" इत्यत्र निर्मितम् अस्ति तथा च 1.5t उच्च-शक्ति-इञ्जिनं 7-गति-आर्द्र-द्वय-क्लच-गियरबॉक्सं च युक्तं शक्ति-प्रणाल्यां सुसज्जितम् अस्ति अधिकतमं उत्पादनशक्तिः १३५ किलोवाट् अधिकतमं टोर्क् २७५ एन·एम. सुरक्षाप्रदर्शनस्य दृष्ट्या नूतनकारः मानकरूपेण ६ वायुपुटैः सुसज्जितः अस्ति, शरीरे उच्चशक्तियुक्तस्य इस्पातस्य अनुपातः ७१.६१% यावत् भवति

(तस्वीरः/झाङ्ग जिओयी टेक्स्टनेट् न्यूज एजेन्सीतः)