समाचारं

किं रेपसीड् तैलं उपरि गन्तुं गच्छति ? कनाडादेशस्य कैनोला-विषये डम्पिंग-विरोधि-अनुसन्धानस्य अधीनाः सूचीबद्धाः कम्पनयः वदन्ति यत् अद्यापि प्रभावस्य न्यायः कर्तुं कठिनम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कनाडादेशस्य रेपसीड् इत्यस्य विषये डम्पिंगविरोधी अन्वेषणं "फलं प्राप्नोति" । वाणिज्यमन्त्रालयेन कालमेव आधिकारिकतया घोषितं यत् कनाडादेशात् उत्पन्नस्य आयातितस्य रेपसीड् इत्यस्य विषये ९ सितम्बर् तः आरभ्य डम्पिंगविरोधी अन्वेषणं प्रारभ्यते।

प्रासंगिक घरेलुसूचीकृतकम्पनीनां कृते विशिष्टप्रभावस्य मूल्याङ्कनं अद्यापि न कृतम् अस्ति। cailian news इत्यस्य एकः संवाददाता daodaoquan (002852.sz) इत्यस्य सुरक्षाविभागं फ़ोनं कृतवान्, तस्य कर्मचारी च अवदत् यत् "अद्यापि पर्याप्तसूचना नास्ति, अद्यापि (प्रभावस्य) न्यायस्य कोऽपि उपायः नास्ति।

विश्लेषकाः फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य पत्रकारैः अवदन् यत् परवर्ती कालखण्डे रेपसीड् इत्यस्य आपूर्तिः प्रभाविता भवितुम् अर्हति, तथापि रेपसीड् इत्यस्य उपोत्पादानाम् मूल्येषु वृद्धिः भविष्यति तथापि घरेलु रेपसीड् उत्पादनस्य वृद्धिः रेपसीड् तैलस्य आयातः च भविष्यति , रेपसीड् मील् इत्यादिभिः उपोत्पादैः आपूर्ति-अन्तरं न्यूनीकरिष्यते इति अपेक्षा अस्ति ।

९ सितम्बर् दिनाङ्के वाणिज्यमन्त्रालयेन घोषितं यत् सः घोषणायाः तिथ्याः आरभ्य कनाडादेशात् उत्पन्नस्य आयातितस्य रेपसीड् इत्यस्य विषये डम्पिंगविरोधी अन्वेषणं आरभेत अस्मिन् अन्वेषणे निर्धारितः डम्पिंग अन्वेषणकालः २०२३ तमस्य वर्षस्य जनवरी १ दिनाङ्कात् २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं अस्ति ३१ तमे दिनाङ्के औद्योगिकक्षतिजागृतिकालः २०२१ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं भवति । घोषणायाम् ज्ञायते यत् एतत् अन्वेषणं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के आरभ्यते, सामान्यतया च २०२५ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ९ दिनाङ्कात् पूर्वं समाप्तं भवेत् ।विशेषपरिस्थितौ ६ मासान् यावत् विस्तारयितुं शक्यते

घोषणायाम् उक्तं यत् वाणिज्यमन्त्रालयेन प्राप्तैः प्रारम्भिकसाक्ष्यैः सूचनाभिः च ज्ञातं यत् कनाडादेशात् उत्पन्नं आयातितं रेपसीड् सामान्यमूल्यात् न्यूनमूल्येन चीनदेशं प्रति निर्यातितम्, यत् डम्पिंग् इति सूचयति। तस्मिन् एव काले चीनदेशे प्रवेशस्य अस्य उत्पादस्य परिमाणं महतीं वर्धिता, तस्य मूल्यं च निरन्तरं न्यूनीभवति, येन चीनस्य घरेलु-उद्योगे समान-उत्पादानाम् मूल्यानि न्यूनीकृतानि, दमितानि च चीन-देशस्य घरेलु-उद्योगे पर्याप्तं क्षतिः अभवत् कनाडादेशात् आयातितानां उत्पादानाम् डम्पिंग् तथा घरेलु-उद्योगस्य पर्याप्तक्षतिः इति कारणसम्बन्धः ।

सितम्बर्-मासस्य ३ दिनाङ्के एकस्य संवाददातुः प्रश्नस्य प्रतिक्रियारूपेण वाणिज्यमन्त्रालयस्य प्रवक्ता उल्लेखितवान् यत् चीनस्य घरेलु-उद्योगस्य अद्यतन-रिपोर्ट्-अनुसारं चीन-देशं प्रति कनाडा-देशस्य रेप-बीजस्य निर्यातः महतीं वर्धितः अस्ति, तस्य च डम्पिंग्-शङ्का वर्तते, यत् २०२३ तमे वर्षे ३.४७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् , वर्षे वर्षे १७०% वृद्धिः अस्ति । कनाडादेशस्य अन्यायपूर्णस्पर्धायाः प्रभावेण चीनदेशस्य घरेलुरेपसीड्-सम्बद्धानां उद्योगानां हानिः निरन्तरं भवति ।

ज़ुओचुआङ्ग इन्फॉर्मेशन इत्यस्य रेपसीड् मार्केट् विश्लेषकः झाङ्ग डेकियाङ्ग इत्यनेन एसोसिएटेड् प्रेस इत्यस्य संवाददातारं ज्ञापितं यत् कनाडा मम देशस्य रेपसीड् इत्यस्य मुख्यः आयातकः अस्ति -उत्पादाः, रेपसीड् तैलं, रेपसीड् भोजनस्य मूल्यं अपि प्रभावितं भवति, उतार-चढावः च भविष्यति, वृद्धिः अपेक्षिता अस्ति।

खाद्यतैलप्रक्रियाकरणकम्पन्योः एकः व्यक्तिः अपि फाइनेन्शियल एसोसिएटेड् प्रेसस्य संवाददातारं अवदत् यत् लघुकच्चामालस्य सूचीयुक्तानां कम्पनीनां कृते भविष्ये आयातितस्य रेपसीड् इत्यस्य क्रयव्ययः वर्धयितुं शक्नोति।

सम्प्रति मम देशः रेपसीड्-आयातस्य उपरि अत्यन्तं निर्भरः अस्ति, यत्र कनाडादेशः आयातस्य मुख्यः स्रोतः अस्ति । zhuochuang सूचनादत्तांशैः ज्ञायते यत्,२०२३ तमे वर्षे घरेलुरेपसीड् आयातनिर्भरता ६३.५२% भविष्यति, यस्मिन् कनाडादेशस्य रेपसीड् आयातः ५.०५०२ मिलियनटनः भविष्यति, यत् कुलरेपसीड् आयातस्य ९१.९७% भागः भविष्यति

ज्ञातव्यं यत् चीनदेशः अपि विश्वस्य रेपसीडस्य बृहत्तमः क्रेता अस्ति । रिपोर्ट्-अनुसारं कनाडादेशस्य रेपसीड्-निर्यातस्य आर्धाधिकं चीनदेशाय विक्रीयते अत्यन्तं चिन्तितः। कनाडादेशस्य कैनोला-उद्योगः अनावृष्ट्याः पुनः स्वस्थः भवति, चीनदेशस्य घोषणायाः अनन्तरं कनाडादेशस्य कैनोला-मूल्यानि च तीव्ररूपेण न्यूनीभूतानि ।

झाङ्ग डेकियाङ्ग इत्यनेन फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य पत्रकारैः सह अपि उक्तं यत् घरेलुरेपसीड् उत्पादनं वर्धयित्वा रेपसीड् तैलं रेपसीड् आटा च प्रत्यक्षतया आयातं कृत्वा रेपसीड् आयातस्य न्यूनतायाः कारणेन उत्पन्नं अन्तरं न्यूनीकर्तुं घरेलु खाद्यतैलसम्बद्धानां कम्पनीनां सहायतां कर्तुं शक्यते।

"गतकेषु वर्षेषु मम देशस्य कृषिग्रामीणकार्याणि मन्त्रालयः दक्षिणे रेपसीड् रोपणस्य विस्तारस्य वकालतम् कुर्वन् अस्ति। घरेलु रेपसीड् उत्पादनस्य गुणवत्तायाश्च सुधारेण आयातितरेपसीड् इत्यस्य उपरि निर्भरता न्यूनीभवितुं शक्नोति; तदतिरिक्तं यद्यपि रेपसीड् आयातेषु न्यूनता अभवत्, रेपसीड्-तैलस्य रेपसीड्-इत्यस्य च माङ्गलिका वर्धिता अस्ति, यदा तु देशेभ्यः रेपसीड्-तैलस्य आयाते तुल्यकालिकरूपेण अधिकाः विकल्पाः सन्ति, येन आपूर्ति-अन्तरं न्यूनीकर्तुं अपि साहाय्यं कर्तुं शक्यते” इति झाङ्ग-डेकियाङ्ग् अवदत्