समाचारं

विदेशीयमाध्यमाः : अलीबाबा-अध्यक्षः जो त्साई फ्रांसदेशस्य द्राक्षाक्षेत्रेषु निवेशं कुर्वतां अरबपतिनां पङ्क्तौ सम्मिलितः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com वित्तीय समाचार १० सितम्बर् दिनाङ्के ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् अलीबाबा-समूहस्य सहसंस्थापकः अध्यक्षः च त्साई चोङ्गक्सिन् अन्यैः अरबपतिभिः सह फ्रान्स्-देशस्य प्रतिष्ठित-द्राक्षाक्षेत्रेषु निवेशं कृतवान्

६० वर्षीयः त्साई चोङ्गक्सिन् मद्यसङ्ग्रहे उत्सुकः अस्ति । विषये परिचितानाम् मते सः अन्यैः सह साझेदारीम् अकरोत् यत् बर्गण्डी-नगरे द्राक्षाक्षेत्रं प्राप्तवान् । भागीदाराः त्साई-परिवारस्य कार्यालयस्य ब्लू पूल-कैपिटलस्य मुख्यकार्यकारी ओलिवर-वेस्बर्ग्-इत्येतत् अस्ति ।

त्साई चोंगक्सिन

त्साई-वेस्बर्ग्-योः प्रतिनिधिभिः किमपि वक्तुं अनागतम् ।

फ्रांसदेशस्य द्राक्षाक्षेत्रेषु त्साई इत्यस्य निवेशः अन्यैः अतिधनवन्तः मद्यनिवेशकैः सह सङ्गतिं कृतवान् यथा विलासितावस्तूनाम् दिग्गजः बर्नार्ड् अर्नाल्ट्, एलवीएमएच् समूहस्य संस्थापकः, बौयगुएस् च, यः तस्य साम्राज्यस्य विस्तारं कृत्वा एस्टेट् क्रीतवान् . त्साई इत्यनेन यस्मिन् उद्योगे निवेशः कृतः तस्मिन् उद्योगे रक्तमद्यस्य उत्पादनं न भवति स्म, परन्तु सः अत्यन्तं सम्मानितस्य बर्गण्डी-प्रदेशे स्थितः आसीत् ।

फ्रान्सदेशस्य गेव्रे-चैम्बरटिन्-प्रदेशे एकः द्राक्षाक्षेत्रः

निगमदस्तावेजाः दर्शयन्ति यत् एते भूखण्डाः कोटे डी नुइट्स् क्षेत्रे गेव्रे-चैम्बर्टिन् इत्यत्र स्थिताः सन्ति, यत् बर्गण्डी-नगरस्य चम्प्स् एलिसी इति नाम्ना प्रसिद्धम् अस्ति । अस्य प्रदेशस्य बहवः मद्यपदार्थाः सर्वोच्चं "ग्राण्ड् क्रू" इति पदं अर्जितवन्तः, प्रतिशीशीं शतशः डॉलरं वा अधिकं वा विक्रेतुं शक्नुवन्ति ।

कोटे डी नुइट्स् इत्यत्र अपि क्लोस् डेस् लैम्ब्रायस् इति स्थानं एलवीएमएच इत्यनेन नियन्त्रितम् अस्ति तथा च २०१७ तमे वर्षे पिनाल्ट् परिवारेण २२० मिलियन यूरो (२४३ मिलियन डॉलर) मूल्येन अधिग्रहीतः फ्रांसीसी विलासिता ब्राण्ड् अपि अस्ति तस्मिन् समये पिनाल्ट्-परिवारस्य प्रमुखः फ्रांकोइस् पिनाल्ट् अलीबाबा-संस्थायाः अन्यस्य सहसंस्थापकस्य जैक् मा-इत्यस्य उपरि विजयं प्राप्य भूमिं सफलतया नियन्त्रितवान् ।

दस्तावेजानुसारं त्साई चोङ्गक्सिन् इत्यस्य निवेशसमूहस्य स्वामित्वं भूमिः चार्मेस्-चैम्बर्टिन्, माजोयरेस्-चैम्बरटिन् तथा रुश्ते-चैम्बरटिन्) इत्यादिषु उत्पादनक्षेत्रेषु स्थिता अस्ति आधिकारिकेन बर्गण्डी-वाइन-जालस्थलेन प्रकाशितानि नक्शानि, छायाचित्राणि च दर्शयन्ति यत् एते भूखण्डाः, ये पिनोट्-नॉयर्-द्राक्षाफलस्य कृते प्रसिद्धाः सन्ति, ते परस्परं पार्श्वे स्थिताः सन्ति । अयं प्रदेशः डिजोन्-नगरस्य दक्षिणदिशि स्थितः अस्ति, अस्य मद्यपदार्थाः १९३७ तमे वर्षे ग्राण्ड् क्रू इति उपाधिं प्राप्तवन्तः ।

भूमिपञ्जीकरणदत्तांशैः ज्ञायते यत् २०२१ तमे वर्षे एकः भूखण्डः प्रायः १८ मिलियन यूरो मूल्येन विक्रीतवान् । समूहेन कुलम् कियत् धनं निवेशितं इति अस्पष्टम्।

धनविविधता

त्साई चोङ्गक्सिन् येल् विश्वविद्यालयस्य पूर्वविद्यार्थी पूर्वहॉकीक्रीडकः च अस्ति, १९९० तमे दशके सः निवेशकम्पनी इन्वेस्टर् एबी इत्यत्र वार्षिकवेतनेन ७,००,००० अमेरिकीडॉलर्-मूल्येन कार्यं त्यक्त्वा केवलं ५० अमेरिकी-डॉलर्-मासिकवेतनं प्राप्य अलीबाबा-संस्थायां सम्मिलितवान् ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारं त्साई इत्यस्य शुद्धसम्पत्तिः प्रायः ६.९ अमेरिकी-डॉलर् अस्ति, यत् अलीबाबा-संस्थायाः १.४% भागभागात् अंशतः प्राप्तम् अस्ति ।

ब्लू पूल कैपिटल इत्यस्य माध्यमेन त्साई इत्यनेन स्वस्य धनस्य विविधतां कृत्वा पुर्तगाले विलासितासु सम्पत्तिः न्यूयॉर्कनगरस्य बिलियनेर्स् रो इत्यत्र पेन्टहाउस् इत्यत्र च कृता अस्ति । सः चलच्चित्रस्टूडियो इन्क् फैक्ट्री इत्यस्य अपि समर्थनं कृतवान् तथा च ब्रुकलिन् नेट्स्, न्यूयॉर्क लिबर्टी इति बास्केटबॉलदलद्वयं नियन्त्रितवान्, तथैव बार्क्लेज् सेण्टर् यत्र ते क्रीडन्ति स्म २०२० तमे वर्षे सः उत्साहीनां नेट्स्-प्रशंसकानां कृते ब्राण्ड्-मद्यं दत्तवान् ।

त्साई, वेस्बर्ग् च २०१९ तमे वर्षे मैरी-एन्गे गोर्बानेव्स्की इत्यस्याः वृत्तचित्रस्य "l'ame du vin" (the soul of wine) इत्यस्य निर्मातासु अपि आसन्, तेषां निवेशक्षेत्रेषु द्राक्षाक्षेत्राणां परिचयः अभवत् ब्लूमबर्ग्-नगरेण ज्ञापितं यत् पेरिस्-ओलम्पिक-क्रीडायाः उद्घाटनात् पूर्वं फ्रांस्-राष्ट्रपतिना मैक्रोन्-इत्यनेन एलिसी-महलस्य मध्याह्नभोजनाय आमन्त्रितानां व्यापारिककार्यकारीणां मध्ये त्साई चोङ्गक्सिन् अपि अन्यतमः आसीत्