समाचारं

सः जू फैन्, जू किङ्ग् इत्येतयोः पूर्वप्रेमी आसीत्, तस्य ७ सखीः सर्वे सुन्दराः प्रसिद्धाः च तारकाः आसन् सः कियत् मस्तः आसीत् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्याः औसतरूपं भवेत्, परन्तु सा सच्चा देवी कटनीकारः अस्ति तस्याः सप्त सखीः प्रतिभायाः सौन्दर्यस्य च बृहत् तारकाः सन्ति ।

फेङ्ग क्षियाओगाङ्गस्य पत्नी जू फैन्, बीजिंगराजकुमारी जू किङ्ग् च सर्वे तस्य पूर्वसूचौ दृश्यन्ते, सः च ४२ वर्षे एकेन अरबपतिना सह सफलतया विवाहं कृतवान् ।

अभिनेता वाङ्ग ज़िवेन् अनेकेषां बालकानां आदर्शप्रकारः अभवत्!

१९८४ तमे वर्षे १८ वर्षीयः वाङ्ग ज़िवेन् बीजिंग-चलच्चित्र-अकादमीयां सफलतया प्रवेशं प्राप्य शीघ्रमेव स्वस्य प्रथमप्रेमस्य लिन् फाङ्गबिङ्ग्-इत्यस्य साक्षात्कारं कृतवान् ।

तस्मिन् समये लिन् फाङ्गबिङ्ग् इत्ययं पूर्वमेव अनेकेषां चलच्चित्रदूरदर्शनकृतीनां नायिका आसीत्, अनन्तरं याङ्ग गुइफेइ इत्यस्य भूमिकायाः ​​कृते सर्वोत्तमाभिनेत्री इति गोल्डन् ईगलपुरस्कारं प्राप्तवती, १९८० तमे दशके जनसमूहेन सर्वाधिकसुन्दरी इति अपि नामाङ्किता .

परन्तु कः चिन्तयिष्यति स्म यत् आश्चर्यजनकरूपं विद्यमानः लिन् फाङ्गबिङ्ग् अन्धकारमयस्य पतलस्य च वाङ्ग ज़िवेन् इत्यस्य गोभीं खादितुम् अददात्!

परन्तु तस्य बहुकालं न व्यतीतः, तौ शान्तिपूर्णं विच्छेदं घोषितवन्तौ, अनन्तरं लिन् फाङ्गबिङ्ग् इत्यनेन सङ्गीतप्रतिभां ली लिङ्ग इत्यनेन सह विवाहः कृतः, वाङ्ग झीवेन् इत्यनेन अपि स्वस्य "अशान्तिपूर्णः प्रेम-इतिहासः" आरब्धः ।

तस्मिन् समये चलच्चित्र-दूरदर्शन-उद्योगे प्रवेशं कर्तुम् इच्छन्ती पान जी बीजिंग-चलच्चित्र-अकादमी-इत्येतत् आवेदनं कर्तुं योजनां कृतवती, वाङ्ग-झिवेन् च तस्याः अध्यापकः अभवत् सरलस्य, सरलस्य च पान-जी-इत्यस्य सम्मुखीभूय वाङ्ग-झिवेन् अत्यन्तं रक्षात्मकः इति वक्तुं शक्यते

दुर्भावे स्थितां स्वस्य लघुसखीं सान्त्वयितुं वाङ्ग झीवेन् प्रायः तां आरामार्थं द्विचक्रिकायाः ​​उपरि नयति स्म, परन्तु तस्य सखी तां प्रलोभयित्वा सायकलं नष्टवती

परन्तु रोमान्स् सर्वथा वास्तविकतां सहितुं न शक्तवान्, भिन्न-भिन्न-वृत्ति-योजनानां कारणात् तौ शीघ्रमेव विभक्तौ अभवताम् ।

स्वस्य सुरुचिपूर्णवार्तालापेन, चुम्बकीयस्वरेण च सः शीघ्रमेव सुन्दरी जू फैन् सहितं बहूनां बालिकानां हृदयं गृहीतवान् ।

तस्मिन् युगे यदा शिक्षक-छात्र-प्रेम अद्यापि वर्ज्यविषयः आसीत्, तदा जू फैन् प्रेम्णः साहसेन अनुसरणं कर्तुं चयनं कृतवान्!

द्वयोः सम्बन्धस्य पुष्टिः कृता ततः परं जू फैन् निर्णायकरूपेण विद्यालयात् बहिः वाङ्ग ज़िवेन् इत्यनेन सह निवासं कर्तुं प्रवृत्तः, परस्परं दैनन्दिनजीवनं च स्वीकृतवान् ।

परन्तु महिलायाः विनयेन समानं फलं न प्राप्तम् अन्ते वाङ्ग झीवेन् इत्यनेन झगडस्य समये जू फैन् इत्यस्य बहिः निष्कासनं कृतम्, येन फेङ्ग् क्षियाओगाङ्ग इत्यनेन सौन्दर्यं पुनः प्राप्तुं अवसरः अपि प्राप्तः ।

तस्मिन् एव काले वाङ्ग झीवेन् इत्यस्य अभिनयवृत्तिः क्रमेण समीचीनमार्गे अभवत् १९९२ तमे वर्षे सः झाओ बाओगाङ्ग इत्यनेन निर्देशिते "अण्डर द इम्पेरियल् सिटी" इति टीवी-श्रृङ्खले अभिनयम् अकरोत्, यया वाङ्ग झीवेन् इत्यस्य सर्वोत्तमसहायक-अभिनेतुः गोल्डन् ईगल-पुरस्कारः प्राप्तः ।

सा एकस्य नाटकस्य विषये स्वसह-अभिनेत्री जू किङ्ग् इत्यनेन सह प्रेम्णा पतिता, परन्तु बीजिंग-नगरस्य राजकुमार्याः जू किङ्ग् इत्यस्याः बहु संसाधनाः, सम्पर्काः च आसन् चेदपि सा वाङ्ग-झिवेन् इत्यस्य स्वतन्त्रतायाः आकांक्षां निवारयितुं न शक्नोति स्म

अतः जू किङ्ग् इत्यस्मै सूचनां न दत्त्वा वाङ्ग झीवेन् गुप्तरूपेण स्वस्य सामानं गृहीत्वा स्वस्य गृहनगरं शाङ्घाईनगरं प्रति धावितवान्, ततः परं तौ विभक्तौ ।

जू किङ्ग् - "सः अतीव उत्तमः अस्ति। झिवेन् अहं च अन्तिमौ स्मः, परन्तु वयं पुनः कदापि अभिनेत्रेण सह डेटिङ्ग् न कृतवन्तः। सः अभिनेता अस्ति अहं च अभिनेता अपि अस्मि, अतः वयं मिलित्वा जीविष्यामः।

अहम् अद्यापि मन्ये अहं पात्रस्य प्रेम्णि अभवम्, वयम् अद्यापि सुहृदः स्मः, तस्य वर्तमानपुत्रं च प्रेम करोमि, यः अतीव प्रियः अस्ति! " " .

पश्चात् "हविंग् फन्" इति टीवी-मालायां वाङ्ग-झिवेन्, जियाङ्ग शान् च पुनः नाटकस्य कारणेन प्रेम्णा पतितवन्तौ, परन्तु शीघ्रमेव स्वप्नात् जागृत्य परस्परं विरक्तौ

"ब्लैक् आइस" इति टीवी-श्रृङ्खलायाः चलच्चित्रीकरणं कुर्वन् वाङ्ग् ज़िवेन्, तियान हैरोङ्ग् च प्रथमदृष्ट्या प्रेम्णा पतितवन्तौ, परन्तु अन्ते तौ मिलितुं असफलौ अभवताम्, मित्रतां च अभवताम्

यदा सर्वे उड्डयनपुत्रस्य दुःखं असीमम् इति चिन्तयन्ति स्म तदा एव २००८ तमे वर्षे ४२ वर्षीयः वाङ्ग झीवेन्, ३४ वर्षीयः चेन् जियान्होङ्ग् च विवाहभवनं प्रविष्टवन्तौ ।

तस्मिन् समये चेन् जियान्होङ्ग् न केवलं मॉडल् आसीत्, अपितु शाङ्घाईनगरे मिस् नेचुरल ब्यूटी इत्यस्य उपविजेता अपि अभवत् ।

स्वस्य प्रबलव्यापारप्रतिभायाः कारणात् सा स्थावरजङ्गम-होटेल् इत्यादिषु अनेकेषु उद्योगेषु पदस्थापनं कृतवती, यथार्थतया अरबपतिः च अभवत् ।

विवाहस्य चतुर्मासाभ्यन्तरे चेन् जियान्होङ्ग् इत्यनेन स्वपुत्रः वाङ्ग गुआन्जी इत्यस्य जन्म सफलतया अभवत्, वाङ्ग झीवेन् इत्यनेन स्वयमेव अधिकांशं कार्यं अपि त्यक्त्वा पत्नीसन्ततिनां सुखदजीवनं च व्यतीतवान्

"यदि त्वं एतावत् उन्मत्तः असि तर्हि सावधानः भवतु वयं भवन्तं प्रतिबन्धयामः।"

तदा वाङ्ग झीवेन् कियत् उन्मत्तः आसीत्?२००० तमे वर्षे मनोरञ्जन-उद्योगं स्तब्धं कृतवती तया वाङ्ग-झिवेन् एकहस्तेन ३०-तमेभ्यः अधिकेभ्यः माध्यमेभ्यः चुनौतीं दत्तवान्, अपि च सम्पूर्णेन जालपुटेन अवरुद्धः अभवत्

"भवतः कृते एषः प्रचारः अस्ति। अहं मन्ये एतत् हास्यास्पदम् अस्ति। मम प्रचारस्य आवश्यकता अस्ति वा?"

एतत् निष्पन्नं यत् "हू सेस् आई डोन्ट् केयर" इति चलच्चित्रस्य सेट् मध्ये वाङ्ग झीवेन् मनोचिकित्सकरूपेण निःशुल्कं कैमियो-रूपेण अभिनयं कृतवान्, परन्तु मध्यमार्गे एकया महिला संवाददातृणा बलात् अवरुद्धः, तस्याः व्यापारपत्रं च दत्तवान्

अनेन दुर्लभतया साक्षात्कारं दत्तवान् वाङ्ग ज़िवेन् भ्रमितः अभवत् ।

"मात्रं नमस्कारं कर्तुं साधु, परन्तु भवता व्यापारपत्रं अवश्यमेव समर्पयितव्यम्। अहं चिन्तितवान्, अहं न जानामि यत् एतत् किमर्थम् अस्ति, यतः मम व्यापारपत्रं नास्ति।"

यतः एकः प्रमुखः दृश्यः चलच्चित्रं गृहीतुं प्रवृत्तः आसीत्, तस्मात् वाङ्ग ज़िवेन् व्यापारपत्रे स्वस्य चर्वणगुञ्जं थूकयित्वा कचरापेटिकायां क्षिप्तवान् ।

एतेन विपरीतरूपेण संवाददाता क्रुद्धः अभवत् यद्यपि वाङ्ग झीवेन् स्वस्य अशिष्टव्यवहारस्य कृते शीघ्रमेव क्षमायाचनां कृतवान् तथापि सः अन्यस्मात् संवाददातुः उन्मत्तं प्रतिशोधं प्राप्तवान् ।

२००० तमे वर्षे गोल्डन् ईगल महोत्सवस्य पुरस्कारसमारोहे एकः महिला संवाददात्री वाङ्ग ज़िवेन् इत्यस्य नासिकां प्रत्यक्षतया दर्शयित्वा अवदत् यत् "यदि भवान् एतावत् उन्मत्तः अस्ति तर्हि सावधानः भवतु वयं भवन्तं प्रतिबन्धयामः" इति

परन्तु वाङ्ग ज़िवेन् महता अवमाननापूर्वकं प्रतिक्रियाम् अददात्, "आत्मानं बहु उच्चं मा चिन्तयतु!"

परन्तु एतत् वाक्यमेव तं अग्रणीं कृतवान् ।

उपरिष्टात् एतत् विनयशीलं आत्मपरीक्षणम् अस्ति, परन्तु वास्तविकतायाम् एतत् वाङ्ग झीवेन् इत्यस्य विषये एकः प्रकटः कपटपूर्णः च व्यङ्ग्यः अस्ति यत् सः एकः बृहत् तारकः अस्ति तथा च कृतज्ञतां न ददाति।

मीडियायाः घृणितव्यवहारस्य सम्मुखे वाङ्ग झीवेन् इत्यनेन उक्तं यत् सः तस्य चिन्तां न करोति तथा च केवलं प्रतिबन्धस्य जोखिमं स्वीकृत्य अन्त्यपर्यन्तं तस्य समीपे एव तिष्ठति!

वस्तुतः वाङ्ग ज़िवेन् इत्यस्य बृहत् नाम भवितुं सर्वथा आवश्यकता नास्ति, यतः तस्य अभिनयकौशलं कार्याणि च उद्योगे प्रसिद्धं हस्ताक्षरम् अस्ति । वाङ्ग ज़िवेन् स्वयं अभिनयविद्यालयस्य छतम् अस्ति ।

"स्वर्गस्य मार्गः" इत्यस्मिन् मास्टर झीक्सुआन् इत्यनेन सह यत् वुताई पर्वतस्य चर्चा कृता तत् तान् यातायाततारकान् लज्जयितुं पर्याप्तम् आसीत् ये केवलं संख्यां पठितुं शक्नुवन्ति।

"तरुणजनानाम् साहसं वर्तते यत् तथाकथितं सत्यसूत्रं एव परमविधिः रोगनियन्त्रणं निर्वाणं च साधयितुं शक्नोति। तत् अवगन्तुं शक्यते किन्तु न संवर्धनीयम्। बुद्धत्वं प्राप्तुं अन्वेषणं, अवगन्तुं ज्ञानं च स्पष्ट प्रकृति।

संवर्धनं प्रकृतेः नियन्त्रणं, बोधः प्रकृतेः कार्यान्वयनम्। प्रबुद्धः हृदयात् नियमं जनयति, कृषकः च नियमैः मनः नियन्त्रयति यद्यपि येषां श्रद्धा अस्ति किन्तु प्रमाणं नास्ति तेषां दुष्परिणामः न भविष्यति, तथापि ते कारणकारणचित्ते एव जीविष्यन्ति, निर्वाणं न प्राप्नुयुः एवं प्रकारेण । " " .

अस्पष्टाः कठिनाः च बुद्धिशब्दाः वाङ्ग झीवेन् इत्यस्य अद्भुतव्याख्यायाः अन्तर्गतं सुचारुतया सुचारुतया च प्रसारिताः सन्ति अद्यपर्यन्तं प्रसिद्धः दृश्यः अस्ति।

यथा कथ्यते यत् मञ्चे त्रयः निमेषाः मञ्चात् बहिः दशवर्षं यावत् भवन्ति वाङ्ग झीवेन् भूमिकां सम्यक् कर्तुं बहु कष्टानि अगच्छत्।

"एन्जॉयड्" इत्यस्य चलच्चित्रनिर्माणकाले वाङ्ग झीवेन् यथार्थतां प्राप्तुं प्रत्यक्षतया काचस्य विरुद्धं शिरः प्रहारं कृतवान्, येन तीक्ष्णखण्डेभ्यः तस्य शिरसि दीर्घः खण्डः जातः

"किन्-वंशस्य हत्या" इत्यस्मिन् उच्च-उच्चतायां एक-तख्-सेतु-पारस्य दृश्यस्य चलच्चित्रीकरणे वाङ्ग-झिवेन् चिन्तितः आसीत् यत् सः गिरोहः सर्वान् सुरक्षा-उपायान् अङ्गीकृत्य सम्पूर्णं दिवसं यावत् जमेन काष्ठ-फलके एव तिष्ठति

परन्तु तस्य शुद्धकलाया: कारणात् एव सः जनसमूहस्य दृष्टौ "परदेशीयः" अभवत् ।

यतः सः वाणिज्यिकभूमिकाः, अनुमोदनं वा न स्वीकुर्वति, तस्मात् सः चलच्चित्रनिर्माणकाले प्रायोजकस्य मद्यस्य एकं शीशकं दृष्ट्वा तत्रैव निर्देशकेन सह विवादं कृतवान्

अन्ते स्वमार्गेण गतः वाङ्ग झीवेन् प्रायोजकस्य पितरं क्रुद्धं कर्तुं सफलः अभवत् ।

२००३ तमे वर्षे वाङ्ग ज़िवेन् इत्यनेन मास्कोनगरे "फैनीस् स्माइल्" इति चलच्चित्रस्य कृते सर्वोत्तम-अभिनेतापुरस्कारः प्राप्तः तथापि चलच्चित्रस्य प्रीमियर-समारोहे वाङ्ग-झिवेन् निर्दयतापूर्वकं चलच्चित्रस्य अनेकानि दोषाणि दर्शितवान्

सः मास्को-नगरस्य न्यायाधीशानां अन्धत्वेन अपि सार्वजनिकरूपेण उपहासं कृतवान्, येन निवेशकाः एतावत् क्रुद्धाः अभवन् यत् ते तं प्रत्यक्षतया न्यायालयं नीतवन्तः ।

परन्तु तदपि वाङ्ग ज़िवेन् स्वशक्त्या अद्यापि एकं सफलतां कृतवान्!

"नटत्वं न कृतं त्वम्"।

यावत् अहम् एतत् प्रदर्शनं न दृष्टवान् तावत् एव अहं अवगच्छामि यत् "ब्लैक् आइस" इत्यस्मिन् १२ निमेषात्मकः एकालापः वाङ्ग झीवेन् इत्यस्य देवतां कर्तुं किमर्थं पर्याप्तः इति।

"यदि तस्य ९, १०, ज, क्यू, के सन्ति चेदपि अहं एकं, द्वौ, त्रीणि, चत्वारि, सप्त, एकादश कर्तुं न शक्नोमि।"

सः स्पष्टतया उच्चमूल्यं चलच्चित्रवेतनं प्राप्नोति यत् सामान्यजनाः स्वजीवने न अर्जयितुं शक्नुवन्ति, परन्तु सः सर्वाधिकं सुलभं कार्यं करोति इति कोऽपि आश्चर्यं नास्ति यत् राजा एण्डी लौ शिकायतुं न शक्नोति।

एण्डी लौ: "समये भवितुं इदानीं लाभः अस्ति। किं समये भवितुं आवश्यकं नास्ति? भवतु पूर्वापेक्षया इदानीं आवश्यकताः भिन्नाः सन्ति। समये भवितुं रेखाः कण्ठस्थं करणं च अपि लाभः अस्ति।

भवन्तः अवश्यं ज्ञातव्यं यत् यदा वाङ्ग झीवेन् दशनिमेषेषु १२०० शब्दाधिकपङ्क्तयः सम्मुखीकृतवान् तदा सः न केवलं पङ्क्तयः विना समग्रप्रक्रियायाः पाठनं कृतवान्, अपितु पङ्क्तयः चरित्रकथानकेन सह सफलतया एकीकृतवान्

मृत्योः मार्गे स्थितस्य मादकद्रव्यस्य स्वामी अनिच्छायाः असहायतायाः च सजीवरूपेण व्याख्यां करोति!

"भवन्तः जनान् अपराधिनः अअपराधिनः च तथाकथिताः सद्जनाः दुष्टाः च इति विभज्य अभ्यस्ताः सन्ति, अतः भवन्तः आर्य-घृणित-आदीनि अवधारणाः निष्पद्यन्ते" इति ।

परन्तु अहं भवद्भ्यः वक्तुम् इच्छामि, वस्तुतः सर्वं केवलं यदृच्छया एव। दूरस्थक्षेत्रेषु अपराधस्य न्यूनतायाः अर्थः न भवति यत् तत्रत्याः जनाः आर्याः सन्ति, यतः तेषां विकल्पः नास्ति, विकल्पं विना दुःखं न भविष्यति " " .

वाङ्ग झीवेन् स्वयं अपि नाटके अस्य दृश्यस्य उपरि अवलम्ब्य कस्मैचित् देवाय पत्रं प्रेषितवान्, तथा च उद्योगे एकः मान्यताप्राप्तः रेखासीलिंगः अभवत्, अपि च दिग्गजनाटकनटः वाङ्ग जिनसोङ्गः वाङ्ग झीवेन् इत्यस्य अभिनयकौशलस्य प्रशंसायाः पूर्णः आसीत्

वाङ्ग जिनसोङ्गः - "शिक्षकः वाङ्ग ज़िवेन्, भवान् तस्य अभिनयं कर्णैः श्रोतुं शक्नोति, न तु नेत्रैः।"

परन्तु वाङ्ग ज़िवेन् न केवलं अभिनयस्य कृते अयोग्यः इति उपहासः कृतः, अपितु उद्योगं त्यक्तुं संकटस्य सामना अपि अभवत् इति अल्पाः एव जनाः जानन्ति ।

वाङ्ग ज़िवेन् १९६६ तमे वर्षे शाङ्घाई-नगरस्य साधारणकुटुम्बे जन्म प्राप्नोत् ।यदा सः १३ वर्षीयः आसीत् तदा तस्य पिता कारदुर्घटनायां स्वर्गं गतः, ततः तस्य माता स्वस्य त्रीणि बालकानि पालितुं बहु कष्टेन त्यक्तवती

वाङ्ग ज़िवेन् इत्यस्य बाल्यकालात् एव स्वप्नः अभिनेता भवितुं आसीत्, परन्तु तस्य भ्राता तम् अवदत् यत्, "भवतः तत् रूपं नास्ति, अस्माकं परिवारे च धनं नास्ति!"

मेलनं कर्तुं न इच्छन् वाङ्ग झीवेन् कलापरीक्षां दातुं एकः एव चेङ्गडुनगरं गत्वा परीक्षायां सफलतया उत्तीर्णः अभवत् ।

परन्तु महाविद्यालयस्य प्रवेशपरीक्षायाः २० दिवसपूर्वं आकस्मिकं कारदुर्घटना एव महाविद्यालयस्य प्रवेशपरीक्षां प्रायः त्यक्तवान् यतः तस्य जघनस्य अस्थिः दारितः आसीत्, तस्मात् वाङ्ग झीवेन् सर्वथा उत्थाय उपविष्टुं न शक्तवान् ।

"जूनमासस्य अन्ते जूनमासस्य २२ दिनाङ्के अहं कारेन आहतः अभवम्, मम जघनस्य अस्थि भग्नम् अभवत्।"

यदा एव सर्वे आगामिवर्षे पुनः युद्धं कर्तुं आग्रहं कुर्वन्ति स्म तदा एव वाङ्ग झीवेन् इत्यनेन उक्तं यत् तस्य परीक्षाकक्षं प्रति क्रौञ्चं कर्तव्यम् अतः महाविद्यालयस्य प्रवेशपरीक्षादिने एकः अभ्यर्थी जनानां समूहेन परीक्षाकक्षं प्रति नीतः।

वाङ्ग ज़िवेन् अपि शयनं कृत्वा सर्वेषां प्रश्नानाम् उत्तरं दत्तवान्, अन्ततः व्यावसायिकपाठ्यक्रमे प्रथमं स्थानं प्राप्य बीजिंग-चलच्चित्र-अकादमी-अभिनयविभागे प्रवेशं प्राप्तवान्, सच्चिदानन्दं "शयनं कुर्वन् विजयं" प्राप्तवान्

परन्तु बीजिंग-चलच्चित्र-अकादमी-मध्ये निराशतया प्रवेशं कृत्वा वाङ्ग-झिवेन् पुनः मूकः अभवत् यतोहि तस्य कृशः अन्धकारमयः च रूपः मुख्यधारा-सौन्दर्यशास्त्रस्य अनुरूपः नासीत् अनेन वाङ्ग-झिवेन्-महोदयः महाविद्यालये चतुर्वर्षपर्यन्तं चलच्चित्रं न भवति इति दुविधायाः सामनां कृतवान्

अन्ततः स्नातकपदवीं प्राप्तुं पूर्वं अभिनयस्य अवसरः प्राप्तः, परन्तु चलच्चित्रनिर्माणस्य एकमासस्य अनन्तरं निर्देशकेन अहं "प्रत्यागतः" ।

"एषा घटना मम कृते महती आघातः आसीत्। भवान् अभिनयस्य मुख्यशिक्षणं प्राप्तवान्। भवान् स्नातकपदवीं प्राप्तुं प्रवृत्तः आसीत् तथा च भवान् चलचित्रस्य चलच्चित्रं गृह्णाति स्म। तदनन्तरं एकः अतीव प्रसिद्धः निर्देशकः भवन्तं अवदत् यत् भवान् अस्मिन् कुशलः नास्ति। , भवान् अभिनेता नास्ति , अतः त्वं भ्रमितः असि।"

वाङ्ग ज़िवेन्, यः कठिनतया आहतः अभवत्, सः अन्ततः विद्यालयस्य व्यवस्थां पालयित्वा रेखाशिक्षकरूपेण कार्यं कर्तुं केन्द्रीयनाट्य-अकादमीं गतः तथापि सः हार न त्यक्तवान् तथापि लघु-लघु-भूमिका-निर्माणार्थं, सोया-निर्माणार्थं च विविध-प्रमुख-निर्माण-दलेषु अगच्छत् चटनी ।

अन्ते १९९३ तमे वर्षे वाङ्ग ज़िवेन् इत्यनेन टीवी-श्रृङ्खलायां "एन्जॉयड्" इत्यस्मिन् बोली-भूमिकायां सफलतया अभिनयः कृतः!

"मात्रं प्रामाणिकतया जलं पिब। किमर्थम् एतावत् महत् कोलाहलं करोषि? गदस्य जलं पिबन् इव अस्ति!"

"किं वदसि? किमर्थं मां ताडयसि?"

"किमर्थं त्वं न ताडयसि? किमर्थं न केवलं पुनः प्रयासं करोषि?"

"इदं केवलं अयुक्तम् एव!"

"अहं केवलं क्लेशं करिष्यामि। यदि शक्यते तर्हि मां निष्कासयतु!"

न केवलं सः एकस्य क्रुद्धस्य युवानस्य स्वभावं समीचीनतया गृहीतवान् यत् तत्कालीनस्य लक्षणम् अस्ति, अपितु अस्याः भूमिकायाः ​​कृते उत्कृष्टनटस्य फेइटियनपुरस्कारः अपि प्राप्तवान्

तदनन्तरं सः "परिवारस्कैण्डल्", "ए बेटर डे" इत्यादिषु अनेकेषु चलच्चित्रेषु दूरदर्शनकार्येषु च अभिनयम् अकरोत् केवलं ३४ वर्षे एव सः स्वस्य उत्तमेन अभिनयकौशलेन टीवी-ग्राण्ड्-स्लैम्-पुरस्कारं जित्वा तत्कालीनः शीर्षस्थः अभिनेता अभवत् .