समाचारं

एकस्य धनिकस्य परिवारस्य कृते क्रीडासामग्री, सः ८ वर्षाणि यावत् पीडितः आसीत् यावत् तस्य सर्वे दन्ताः नष्टाः अभवन् सः ८० पौण्ड् इत्यस्मात् न्यूनः आसीत्, सः कङ्काल इव दृश्यते स्म ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनानां धनेन च परिपूर्णं नगरं हाङ्गकाङ्ग-नगरे अपि धनिककुटुम्बानां मध्ये असंख्यानि लज्जाजनकाः आक्रोशाः दृश्यन्ते । तेषु वु झीहेङ्गस्य अनुभवः निःसंदेहं दुःखदः त्रासदी अस्ति ।

पूर्वं सा आक्सफोर्ड-हार्वर्ड-योः शीर्षस्थः छात्रा आसीत्, कैटवॉक्-इत्यत्र च एकः दीप्तिमत् मॉडल्-तारकः आसीत् ।

परन्तु एतत् सर्वं प्रभामण्डलं धनिककुटुम्बे विवाहानन्तरं ग्रहणं जातम् अन्ते सा केवलं कृशशरीरेण एव अवशिष्टा अभवत्, सा च "धनवन्तः कुटुम्बस्य परित्यक्तभार्या" इति कथयन्ति

1. प्रेम्णा धनिककुटुम्बे विवाहः, परन्तु पीडितः

कथायाः आरम्भः परिकथायां राजकुमारस्य सिण्डरेलस्य च समागमस्य सदृशः एव अस्ति ।

चर्चस्य एकस्मिन् कार्यक्रमे एव वु झीहेङ्ग् हाङ्गकाङ्ग-विङ्ग-ऑन्-समूहस्य राजकुमारं गुओ योङ्गचुन्-इत्यनेन सह मिलितवान् । युवा सुन्दरः च गुओ योङ्गचुन् प्रथमदृष्ट्या एव वु झीहेङ्ग इत्यस्य प्रेम्णि पतितः, ततः भयंकरं अनुसरण-आक्रमणं प्रारब्धवान् ।

पुष्पाणि, विलासितानि काराः, रोमान्टिकतिथिः च सर्वे अनुभवहीनं वु झीहेङ्गं मत्तवन्तः ।

अचिरेण एव सा अस्य धनिकस्य सौम्यजाले पतित्वा स्वप्नदृष्टः प्रेम्णः एषः एव इति निश्चयं कृतवती ।

२००० तमे वर्षे २२ वर्षे वु झीहेङ्ग् आक्सफोर्डविश्वविद्यालयात् प्रवेशपत्रं त्यक्त्वा गुओ योङ्गचुन् इत्यनेन सह अविचलितरूपेण विवाहं कृतवान् ।

विवाहदिने सा परिकथायां राजकुमारी इव प्रसन्नस्मितमुखेन श्वेतवर्णीयं विवाहवेषं धारयति स्म । परन्तु एषः भव्यः विवाहः अधिकतया धनिककुटुम्बस्य पञ्जरे उड्डीयमानस्य केनरी-पक्षिणः पूर्वाभ्यासः इव अस्ति ।

एकः प्रसिद्धस्य कुटुम्बस्य युवा प्रतिभा अस्ति, अपरः सौन्दर्यस्य प्रतिभायाः च संयोजनं कुर्वन् उदयमानः तारा अस्ति ।

तथापि एषः परिकथाप्रतीतः विवाहः अन्ते तां अगाधं प्रति धकेलति इति कः कल्पयितुं शक्नोति स्म ।

विवाहानन्तरं वु झीहेङ्गः स्वस्य समृद्धं मॉडलिंग्-वृत्तिम् त्यक्त्वा पूर्णकालिकपत्न्याः भूत्वा स्वपरिवारस्य कृते समर्पणं कर्तुं चितवान् ।

परन्तु धनिककुटुम्बस्य जीवनं यथा सा कल्पितवती तथा आकर्षकं नास्ति अपितु बाध्यताभिः, दबावैः च परिपूर्णम् अस्ति ।

गुओ योङ्गचुन् तस्याः विषये विशेषतः तस्याः आकृतिप्रबन्धनस्य विषये प्रायः कठोर आवश्यकताः अग्रे कृतवान् । सः आशास्ति यत् तस्य भार्या सर्वदा सम्यक् आकृतिं धारयिष्यति, अपि च तस्याः वजनं "कृशसौन्दर्यम्" यावत् न्यूनीकर्तुं अपेक्षते ।

पतिं प्रसन्नं कर्तुं वु झीहेङ्ग् उन्मत्त आहारं कर्तुं आरब्धा, प्रतिदिनं केवलं अल्पमात्रायां शाकफलं खादति स्म, अपि च विविधाः वजनक्षयस्य गोलियाः अपि प्रयतन्ते स्म

प्रथमं वु झीहेङ्गः एतत् प्रायः मसोचिस्ट् जीवनं सहितुं शक्नोति स्म सा भोलापनेन मन्यते स्म यत् यावत् सा पर्याप्तं परिश्रमं करोति तावत् सा स्वपतिस्य प्रेम्णः पारिवारिकसुखं च प्राप्तुं शक्नोति इति ।

परन्तु क्रमेण सा आविष्कृतवती यत् तस्याः भर्तुः तस्याः प्रेम्णः नियन्त्रणं, स्वामित्वं च इव अधिकं भवति । सः तस्याः सामाजिकवृत्तं प्रतिबन्धितवान्, तस्याः आदर्शरूपेण कार्यं कर्तुं निवारितवान्, तस्याः वेषभूषे अपि बाधां कृतवान् ।

गुओ योङ्गचुन् इत्यस्य नित्यदबावेन वु झीहेङ्गस्य मानसिकदशा अधिकाधिकं दुर्गतिम् अवाप्तवती, तस्य शारीरिकस्वास्थ्यमपि क्षीणं जातम् ।

भर्तुः प्राधान्यं पूरयितुं वु झीहेङ्ग् वजनं न्यूनीकर्तुं प्रायः उन्मत्तमार्गे प्रवृत्ता । सा स्वस्य आहारं कठोररूपेण नियन्त्रयति स्म, अल्पतमसमये विद्युत् इव वजनं न्यूनीकर्तुं आशां कुर्वन्ती विविधानि वजनक्षयौषधानि अपि सेवितुं आरब्धा

अन्ते सा तीव्रचिन्ता, अनाहार्यता च अभवत्, तस्याः भारः केवलं ४४ पौण्ड् यावत् न्यूनीभूतः सा ज़ॉम्बी इव कृशः आसीत् ।

यद्यपि तस्याः परिवारः मित्राणि च तस्याः तलाकस्य उपदेशं दत्तवन्तः तथापि वु झीहेङ्ग् इत्यस्य अस्य विवाहस्य विषये सर्वदा केचन भ्रमाः आसन् । सा विश्वासं कर्तुम् इच्छति स्म यत् सा सर्वात्मना प्रियः पुरुषः अन्ते तां त्यक्ष्यति इति ।

तथापि वास्तविकता तस्याः कृते महतीं आघातं कृतवती । २००६ तमे वर्षे गुओ योङ्गचुन् एकपक्षीयरूपेण "असङ्गतव्यक्तित्वस्य" आधारेण तलाकस्य निवेदनं कृतवान् ।

2. तलाकस्य अनन्तरं दुःखदं जीवनम्

वार्डे कीटाणुनाशकस्य तीक्ष्णगन्धः वायुम् पूरितवान् आसीत्, सः चिकित्सालयस्य शय्यायां कृशः, क्षीणः च आसीत् । एकदा कटवॉक् इत्यत्र चकाचौंधं जनयति स्म सुपरमॉडेल् इदानीं केवलं गभीराणि नेत्रकुण्डलानि, निर्जीवनेत्राणि च अवशिष्टाः सन्ति ।

यदि भवान् स्वचक्षुषा न दृष्टवान् स्यात् तर्हि दैवः कस्यचित् व्यक्तिस्य प्रति एतादृशं क्रूरं परिवर्तनं करिष्यति इति कल्पना कर्तुं कठिनं स्यात् ।

तलाकस्य अनन्तरं वु झीहेङ्गः शारीरिकरूपेण मानसिकरूपेण च श्रान्तः अभवत् ।

गुओ योङ्गचुन् शीघ्रमेव नूतनं भागीदारं प्राप्य स्वतन्त्रं सुखिनं च जीवनं यापयति स्म, यथा एषः विवाहः कदापि नासीत् ।

वु झीहेङ्गस्य अनुभवेन जनानां धनिकविवाहविषये गहनचिन्तनं प्रेरितम् अस्ति । धनस्य, शक्तिस्य च पृष्ठे प्रायः क्रूराणि अज्ञातानि च सत्यानि निगूढानि भवन्ति । किं वास्तवमेव विवाहे स्त्रियः समानतां सम्मानं च प्राप्तुं शक्नुवन्ति ?

"श्वः तारा" इत्यस्मात् आरभ्य "धनवन्तः परिवारस्य परित्यक्तपत्न्या" यावत् वु झीहेङ्गस्य अनुभवः निःसंदेहं लज्जाजनकः अस्ति । सा प्रेम्णः कृते आत्मानं त्यक्तवती, परन्तु अन्ते सा दागैः आवृता अभवत् ।

अयं विवाहः भव्यं कारागार इव आसीत् यत् तस्याः मूलजीवनशक्तिं स्वप्नानि च निष्कासयति स्म ।

अद्यत्वे वु झीहेङ्गस्य कथा अतीता विषयः अभवत् । परन्तु तस्याः अनुभवेन असंख्यस्त्रीणां कृते सङ्केतं ध्वनितम्। प्रेमविवाहस्य अनुसरणप्रक्रियायां कदापि आत्मनः हानिः न कुर्वन्तु, किं पुनः परप्रीत्यर्थं स्वस्य आरोग्यस्य, गौरवस्य च त्यागं कुर्वन्तु ।

सत्यं सुखं परस्परं सम्मानं स्वातन्त्र्यं च भवितव्यम्।

वु झीहेङ्गस्य जीवनप्रक्षेपवक्रं पश्चात् पश्यन् तस्याः वस्तुतः ईर्ष्याजनकं पूंजी अस्ति इति ज्ञातुं न कठिनम् । श्रेष्ठा पारिवारिकपृष्ठभूमिः, उत्कृष्टरूपं प्रतिभा च, प्रशंसनीयं ज्ञानं च तस्याः सफलतायाः सुखस्य च सर्वाणि पदानि सन्ति ।

तथापि दैवः तस्याः उपरि क्रूरं हास्यं कृतवान् ।

सम्भवतः, यदा वु झीहेङ्गः धनिककुटुम्बे विवाहं कर्तुं चितवान्, तदा आरभ्य दुःखदघटनानां बीजानि पूर्वमेव रोपितानि आसन् । सा प्रेम्णः कृते आत्मानं त्यक्त्वा स्वजीवनस्य सर्वाणि आशाः भर्तुः उपरि स्थापयति स्म, परन्तु अन्ते सा किमपि न प्राप्तवती ।

भौतिकवादी समाजे वु झीहेङ्गस्य इत्यादीनि दुःखदघटनानि प्रतिदिनं भवितुम् अर्हन्ति । अस्मान् स्मारयति यत् वयं कदा कुत्रापि भवेम, स्वस्य उन्नतिं कर्तुं स्वतन्त्रतया चिन्तनस्य क्षमतां च निर्वाहयितुम् कदापि न विस्मरामः।

स्वस्य दैवस्य नियन्त्रणं कृत्वा एव भवन्तः जीवनमार्गे अधिकं शान्ततया आत्मविश्वासेन च गन्तुं शक्नुवन्ति ।

परन्तु कालस्य प्रगतेः समाजस्य विकासेन च अधिकाधिकाः महिलाः अवगन्तुं आरभन्ते यत् तेषां जीवनं विवाहेन परिवारेण च न बद्धं भवेत्।

प्रेमविवाहयोः अनुसरणं कुर्वन्ती स्त्रियः स्वस्य वृद्धौ विकासे च अधिकं ध्यानं दत्त्वा स्वस्य मूल्यवर्धनार्थं प्रयत्नशीलाः भवेयुः । एवं एव जीवनस्य उत्थान-अवस्थायाः सम्मुखे अस्माकं दृढतरं हृदयं, अधिक-निश्चय-गतिः च भवितुम् अर्हति ।

"'कैनरी' तः 'पिंजरे स्थितः पक्षी' यावत्", वु झीहेङ्गस्य कथा एकस्य युगस्य सूक्ष्मविश्वः अस्ति, एषा सामाजिकपरिवर्तनस्य कालखण्डे विवाहे जीवने च महिलानां समक्षं स्थापितानां दुविधानां, चुनौतीनां च प्रतिबिम्बं करोति

अस्याः कथायाः च अन्तिमम् उत्तरं केवलं अस्माकं प्रत्येकेन एव प्राप्यते।