समाचारं

उपरिष्टात् ते गायकाः अभिनेतारः च सन्ति, परन्तु वस्तुतः तेषां पृष्ठभूमिः विस्मयकारी अस्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगे, यत् महत् अव्यवस्था अस्ति, ए-सूची-अभिनेत्री अपि "गुप्तनियमात्" पलायितुं न शक्नुवन्ति ।

यदि भवान् तत् परिहरितुम् इच्छति तर्हि केवलं मञ्चपृष्ठं पृष्ठभूमिं च भवितुम् अर्हति निम्नलिखितषट् प्रसिद्धाः मनोरञ्जकाः इति दृश्यन्ते, परन्तु वस्तुतः तेषां पृष्ठभूमिः विस्मयकारी अस्ति ।


"लाल तृतीय पीढी" हान xue

वयं सर्वे हान ज़ुए इत्यनेन सह अतीव परिचिताः स्मः, ये तस्याः प्रशंसकाः न सन्ति ते अपि तस्याः दृढपृष्ठभूमिं श्रुतवन्तः ।

हान ज़ुए विगतकेषु वर्षेषु अतीव निम्नस्तरीयः आसीत्, अन्तिमेषु वर्षेषु सा बहुधा विविधप्रदर्शनेषु टीवी-श्रृङ्खलासु च भागं ग्रहीतुं आरब्धा, येन बहवः दर्शकाः अपि तस्याः पृष्ठभूमिविषये जिज्ञासुः अभवन्

तस्याः जन्म सैन्यकुटुम्बे अभवत् तस्याः पितामहः लालसेनायाः सैनिकः, तस्याः पिता विद्युत्-यान्त्रिक-इञ्जिनीयरः, तस्याः माता च सैन्यवैद्यः आसीत् ।

तस्याः पितामही, मातुलः च कलायां प्रवृत्तौ इति न आश्चर्यम्, तस्याः मातुलः अपि कनाडादेशे प्रसिद्धा गायिका अस्ति ।

मूलतः परिवारस्य आशा आसीत् यत् हान ज़ुए वृद्धा सति अनुवादिका वा कूटनीतिज्ञः वा भविष्यति, परन्तु तेषां अपेक्षा नासीत् यत् तस्याः कलायां अधिका रुचिः भविष्यति इति ।

सा ६ वर्षे बालगानसमूहे सम्मिलितवती, येन तस्याः भविष्यस्य गायनवृत्तेः आधारः स्थापितः ।

हान ज़ुए किशोरावस्थायां एव गायनस्पर्धासु भागं ग्रहीतुं आरब्धा यदा सा प्रतिवारं उत्तमं प्रदर्शनं करोति स्म, प्रायः सर्वदा पुरस्कारं च प्राप्नोति स्म ।

पश्चात् सा निर्देशकेन लक्षिता, चलच्चित्रे अभिनयं च कृतवती, तस्याः अभिनयस्य रुचिः अभवत्, उत्तमपरिणामेन च नाट्यगृहे प्रवेशः प्राप्तः ।

प्रसिद्धतां प्राप्त्वा सा त्रीणि सिद्धान्तानि निर्धारितवती यत् "चुम्बनदृश्यानि मा कुरुत, अन्तःस्थरूपेण मा व्यवहारं कुरु, अन्तःस्थैः प्रेम्णि मा पततु" इति

दृढपृष्ठभूमिं विना, मनोरञ्जन-उद्योगे एतावत् "पिक्की" भवितुम् को साहसं करिष्यति, परन्तु सा अन्तिमेषु वर्षेषु किञ्चित् विवादं अपि जनयति

प्रथमं प्रेक्षकाः अद्यापि हान ज़ुए इत्यस्य प्रशंसाम् अकरोत् यदा सा स्वपितामहस्य उल्लेखं कृतवती, परन्तु पश्चात् सा बहुधा तस्य उल्लेखं कृत्वा शो मध्ये बहुवारं उक्तवती ।

एतेन बहवः दर्शकाः क्लिष्टाः अभवन्, तस्याः अभिनयकौशलम् अपि यदि सा प्रेक्षकैः ज्ञातुम् इच्छति तर्हि सा स्वस्य अभिनयकौशलं अधिकं परिष्कृत्य ।


"बीजिंग समाजवादी" झू झू

झू झू इत्यस्याः रूपं, आकृतिः च मनोरञ्जन-उद्योगे अतीव उत्कृष्टा अस्ति, परन्तु सा अतीव निम्न-कुंजी-जीवनं यापयति, अभिनये च एकाग्रतां ददाति ।

सा दशवर्षेभ्यः क्रमशः "विश्वस्य १०० सुन्दरतममुखाः" इति चयनिता अस्ति, परन्तु अस्य कारणात् तस्याः "कलशः" इति लेबलं न प्राप्तम् ।

यदा पृष्टं यत् यदि कश्चन तस्याः एव पुरुषस्य प्रेम्णि पतति तर्हि सा किं करिष्यति तदा झू झूः प्रत्यक्षतया आधिपत्येन च प्रतिक्रियाम् अददात् यत् "मा गृहाण, तस्याः कृते ददातु, पुरुषाः बहु सन्ति" इति

तेन प्रकाशितः आत्मविश्वासः, आधिपत्यं च तस्य दृढपारिवारिकपृष्ठभूमितः वर्धमानपर्यावरणात् च अविभाज्यम् अस्ति ।

झू झू इत्यस्य पितामहः झू जूझी इति संस्थापकः मेजर जनरल् अस्ति यः महत् सैन्यकार्याणि कृतवान् तस्य पिता सफलः व्यापारी अस्ति ।

१० कोटिभ्यः अधिकसम्पत्त्या सह अयं परिवारः झू झू इत्यस्य बहु प्रेम करोति, तस्याः कृते उत्तमं जीवनवातावरणं च प्रदाति ।

तस्याः जन्मनः पूर्वं तस्याः पितामहः तस्याः कृते पियानो सज्जीकृतवान्, येन ज्ञायते यत् सः तस्याः कियत् मूल्यं ददाति ।

झू झू बाल्ये एव प्रियः स्मार्टः च आसीत् यदा सा त्रिवर्षीयः आसीत् तदा सा कोङ्ग् होङ्ग्वेइ इत्यस्य स्वामी इति कृत्वा पियानो शिक्षितुं आरब्धा ।

यदा सा वृद्धा अभवत् तदा झू झू इत्यस्याः विकासः सर्वतोमुखी अभवत् ।

सा अवकाशसमये ग्राफिक मॉडल् इत्यस्य रूपेण अपि अंशकालिकरूपेण कार्यं करोति ।

तदनन्तरं सः चलच्चित्रेषु टीवी-मालासु च अभिनयं कर्तुं आरब्धवान् यद्यपि सः किमपि प्रकारस्य भूमिकां निर्वहति स्म ।

"बीजिंग वृत्त राजकुमारी" गुआन xiaotong

यद्यपि गुआन् क्षियाओटोङ्ग् युवा अस्ति तथापि सा चतुर्वर्षे एव अभिनयम् आरब्धवती, यत् अधिकांशनटानाम् अपेक्षया दीर्घम् अस्ति ।

अपि च, सा "राष्ट्रीयकन्या" इति अपि प्रसिद्धा अस्ति प्रेक्षकाः तां पश्यन्तः प्रौढाः अभवन्, तस्याः पारिवारिकपृष्ठभूमिः अपि अतीव प्रमुखा अस्ति ।

तस्याः पितामहस्य नाम बीजिंग-किन्शु-संस्थायाः संस्थापकः गुआन् ज़ुएजेङ्ग् अस्ति, सः "चीनी-लोककलानां कृते मोगरा-पुरस्कारस्य आजीवनं उपलब्धि-पुरस्कारं" अपि प्राप्तवान् ।

तस्याः पिता गुआन् शाओजेङ्गः प्रसिद्धः अभिनेता अस्ति यद्यपि बहवः दर्शकाः तस्य नाम स्मर्तुं न शक्नुवन्ति तथापि तस्य मुखं दृष्ट्वा तेषां कृते तस्य पात्रस्य स्मरणं भविष्यति ।

गुआन् क्षियाओटोङ्ग इत्यस्य जन्म एतादृशे साहित्यिक-कला-परिवारे अभवत्, अतः सा अभिनेतुः मार्गं स्वीकृतवती इति आश्चर्यं नास्ति किन्तु सा "द्वितीय-पीढीयाः तारा" इति गणयितुं शक्यते ।

बाल्ये तस्याः अतीव उत्तमाः चलच्चित्रसंसाधनाः आसन्, सा च चेन् कैगे, झाङ्ग यिमो इत्यादिभिः महान् निर्देशकैः सह कार्यं कृतवती ।

अभिनयं कुर्वन्ती सा अध्ययनं न त्यक्तवती सा उत्तमानाम् मध्ये स्थानं प्राप्तवती, व्यावसायिकसांस्कृतिकपाठ्यक्रमेषु प्रथमस्थानं प्राप्य नॉर्टेल्-नगरे प्रवेशं प्राप्तवती ।

सा अनुभवी अभिनेत्री अपि अस्ति तस्याः करियरं सुचारुतया गच्छति, तस्याः प्रेमजीवनं अन्येषां कृते ईर्ष्याजनकम् अस्ति ।

२०१७ तमे वर्षे यदा लु हानः स्वस्य करियरस्य चरमसीमायां आसीत् तदा सः तया सह स्वस्य सम्बन्धस्य आधिकारिकरूपेण घोषणां कृतवान्, येन तत्क्षणमेव नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना

तस्मिन् समये गुआन् क्षियाओटोङ्ग् इत्यस्याः भारः बहु बदनामी आसीत्, परन्तु सा आशावादीरूपेण तस्य सामनां कृतवती अधुना तौ ७ वर्षाणि यावत् एकत्र स्तः ।

के लन्

के लान् इत्यस्याः पारिवारिकपृष्ठभूमिः अपि अतीव प्रमुखा अस्ति तस्याः मूलनाम झोङ्ग हाओहाओ आसीत्, तस्याः जन्म "लालतृतीयपीढी" परिवारे अभवत् ।

तस्याः पितामहः झोङ्ग किगुआङ्गः चीनगणराज्यस्य संस्थापकसेनापतिः आसीत्, तस्याः पिता च सशस्त्रपुलिसबलस्य उपप्रमुखः आसीत्, अतः सा सैन्यपरिसरस्य मध्ये वर्धिता

अस्मिन् वातावरणे वर्धमाना सा उत्तमं कठोरशिक्षां प्राप्य बाल्यकालात् एव पितामहपितामहीभिः सह निवसति स्म ।

स्मार्टः दुष्टः च सा पितामहपितामहीभिः प्रियः आसीत्, ये तस्याः जीवनस्य बहुपाठान् अपि पाठयन्ति स्म, स्वतन्त्रं दृढनिश्चयं च चरित्रं विकसितुं साहाय्यं कुर्वन्ति स्म

यदा सा १४ वर्षीयः आसीत् तदा सा एकाकी अध्ययनार्थं कनाडादेशं गता, अध्ययनस्य अतिरिक्तं सा अंशकालिकं कार्यं कृत्वा स्वस्य पोषणार्थं धनं अर्जयति स्म ।

सा पूर्वमेव १६ वर्षे आर्थिकदृष्ट्या स्वतन्त्रा आसीत् ।१९ वर्षे ग्रीष्मकालीनावकाशे कार्यं कर्तुं हाङ्गकाङ्ग-नगरं गता, मासे ३,००,००० हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि अर्जयति स्म

तदनन्तरं पुनः आतिथ्यं कर्तुं आरब्धा, कतिपयवर्षेभ्यः अनन्तरं मनोरञ्जनक्षेत्रे प्रवेशं कृत्वा सा कदापि स्वस्य परिचयस्य विषये वक्तुं न प्रवृत्ता

२००९ तमे वर्षे "क्यू क्षिया" इति भूमिकायाः ​​कृते प्रसिद्धा अभवत् यद्यपि ततः परं सा उष्णः अस्ति तथापि तस्याः अभिनयकौशलं ठोसम् अस्ति ।

"कूटनीतिक परिवार" जू किंग

पदार्पणात् आरभ्य जू किङ्ग् इत्यस्याः लेबलं सर्वदा "कोऽपि गडबडं कर्तुं न साहसं करोति" इति लेबलं प्राप्नोति, अभिनयस्य कृते सा कदापि स्वस्य सम्झौतां न करोति ।

तस्याः प्रमुखपृष्ठभूमिविषये सा स्वयमेव अवदत् यत् सा चीनविदेशविश्वविद्यालये एव वर्धिता, तस्याः पितामही, मामा च सर्वे कूटनीतिशास्त्रे कार्यं कुर्वन्ति स्म

तस्याः मातापितरौ सैनिकौ, कलायां प्रवृत्तौ च यतः तस्याः मातापितरौ कार्ये व्यस्तौ आस्ताम्, तस्मात् सा बाल्यकालात् एव पितामह्याः सह निवसति स्म ।

तस्याः बाल्यजीवनं निश्चिन्ता आसीत्, वृद्धावस्थायां अपि तस्याः बाल्यभावः आसीत्, उत्कृष्टरूपेण, स्वभावः च आसीत् ।

तदतिरिक्तं जू किङ्ग् अपि शीर्षस्थः छात्रा अस्ति सा बाल्यकालात् एव स्वकक्षायां सर्वोत्तमा अस्ति ।

यदा सः महाविद्यालये द्वितीयवर्गस्य छात्रः आसीत् तदा चेन् कैगे इत्यनेन प्रथमे चलच्चित्रे अभिनयार्थं चयनितः, येन तस्य प्रतिष्ठा उद्घाटिता, रङ्गिणं प्रेमजीवनं च आरब्धम् ।

प्रेक्षकाणां रुचिः तस्याः प्रेमजीवने अधिका अस्ति यत् सा यत् पात्राणि अभिनयति तस्मात् सा यू योङ्गझी, वाङ्ग झीवेन् च इत्येतयोः प्रेम्णि अभवत् ।

लियू रुओयिंग

लियू रुओक्सिओङ्ग इत्यस्याः समृद्धा पृष्ठभूमिः अनेकेषां दर्शकानां आश्चर्यं जनयति स्म, ये सा केवलं साधारणी व्यक्तिः इति मन्यन्ते स्म ।

तस्याः पितामहः सेनासेनापतिः, पितामही महिला, पिता च अवकाशप्राप्तः नौसेनायाः कप्तानः आसीत् ।

परन्तु सा कदापि एतादृशस्य प्रमुखस्य कुटुम्बस्य विषये वक्तुं प्रवर्तनं न कृतवती ।

तस्याः मातापितरौ २ वर्षीयौ तलाकं प्राप्तवन्तौ, सा च तस्याः पितामहपितामहीभिः सह निवसति स्म, ये तस्याः विषये अतीव प्रेम्णा भवन्ति स्म, यत् किमपि याचन्ते स्म तत् ददति स्म ।

अतः सा एकदा अवदत् यत् "मम पितामहौ यत् दत्तवन्तः तत् मम मातापित्रा यत् दत्तवन्तः तस्मात् दूरं श्रेष्ठम् अस्ति तस्याः पियानो-शिक्षणस्य पोषणार्थं तस्याः परिवारः स्वस्य अधिकांशं सञ्चितधनं व्ययितवान्

परन्तु पश्चात् सा अतीव सफला अभवत्, स्मैश हिट् गायिका च अभवत्, तस्याः "later" इति गीतं च बहुधा गायितम् ।