समाचारं

एषा वस्तुतः क्षीरचाय भगिनी अस्ति? केवलं ३१ वर्षे तस्य केशाः धूसराः अभवन् विवाहस्य १० वर्षाणां अनन्तरं सः अन्ततः भिन्नमार्गं प्रारभत ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना सामाजिकमञ्चेषु झाङ्ग जेटियनस्य अद्यतनचित्रसमूहः उजागरितः अस्ति, तस्याः केशाः कुञ्चिताः, उज्ज्वलं च स्मितं च अस्ति सा आक्सफोर्डविश्वविद्यालये सहपाठिभिः सह चीनीयशास्त्रीयग्रन्थान् पठति निर्दोषता ।

तथापि यत् आश्चर्यं तत् अस्ति यत् अद्यतनस्य दुग्धचायकन्यायाः शिरः श्वेतकेशैः पूर्णं भवति विशेषतः यदा सा शिरः अवनयति तदा तस्याः धीरो दृष्टिः एतावत् भिन्नः भवति यत् जनाः तां अधिकं न पश्यन्ति।

मया मूलतः चिन्तितम् आसीत् यत् सा उत्तमं जीवनं यापयिष्यति, परन्तु अहं न अपेक्षितवान् यत् ३१ वर्षे एव तस्याः एतावन्तः ग्रे केशाः आसन्, तस्याः जीवने अपि बहु दबावः आसीत्

सम्भवतः एषा एव सा वास्तविकजीवने कोऽस्ति, बहिः जगतः नेत्राणि, दबावः च तस्याः कल्पितात् दूरतरम् अस्ति।

1. दुग्धचायभगिन्याः अद्यतनचित्रम्

बहुकालपूर्वं झाङ्ग जेटियनस्य हाले एव स्थापितानां छायाचित्रेषु सामाजिकमञ्चेषु तस्याः केशाः उज्ज्वलाः च सन्ति, सा आक्सफोर्डविश्वविद्यालये सहपाठिभिः सह चीनीयशास्त्रीयग्रन्थान् पठति तस्याः निर्दोषता।

३१ वर्षे अपि सा शुद्धस्वभावं बालिकात्वं च धारयति यत् सा पूर्वमेव ३० वर्षाणि यावत् अस्ति, अद्यापि सा क्षणमात्रेण बहु लघुभगिनीः मारयितुं शक्नोति

परन्तु सावधानाः नेटिजनाः अद्यापि आविष्कृतवन्तः यत् सा किञ्चित् भिन्ना आसीत् विशेषतः यदा सा शिरः अवनयति स्म तदा तस्याः संयमः अतीव स्पष्टः आसीत्, तस्याः किमपि लेशः नासीत्

मया मूलतः चिन्तितम् आसीत् यत् सा सुजीवनं जीविष्यति, परन्तु इदानीं तस्याः एतावन्तः ग्रे केशाः सन्ति, जीवने च बहु दबावः अस्ति इति अहं न अपेक्षितवान्।

2. तस्याः जीवनम्

भवतु नाम बहवः जनाः झाङ्ग जेटियनस्य विकासस्य अनुभवं न जानन्ति, परन्तु ते केवलं चिन्तयन्ति यत् सा जीवनपर्यन्तं एतावत् भाग्यशालिनी अभवत्, लियू किआङ्गडोङ्ग इत्यनेन सह विवाहं कृत्वा भोजनस्य, वस्त्रस्य च चिन्ता विना जीवनं जीवितुं समर्था अभवत्।

वस्तुतः तस्याः जीवनं विवाहात्, सन्तानं च प्राप्तुं बहुकालपूर्वं अद्भुतम् आसीत् ।

सा असामान्यपरिवारे जन्म प्राप्नोत् तस्याः पिता नान्जिङ्ग् हुइटोङ्ग् समूहस्य अध्यक्षः अस्ति, अतः सा उत्तमपारिवारिकपृष्ठभूमितः आगता ।

सा च बाल्यकालात् एव स्वस्य उत्कृष्टतां दर्शितवती, अध्ययनं वा क्रीडा वा, सा सहजतया कर्तुं शक्नोति।

विशेषतः तस्याः रूपं उत्कृष्टं, शुद्धं मधुरं च दृश्यते, तस्याः स्मितं च अविस्मरणीयम् अस्ति ।

अतः यदा सा अतीव तरुणी आसीत् तदा बहिः जगत् तस्याः उपरि बहु अपेक्षाः स्थापयति स्म, भविष्ये सा अवश्यमेव समाजस्य स्तम्भः भविष्यति इति चिन्तयन् ।

सा च सर्वेषां अपेक्षां निराशं न कृतवती स्वप्रयत्नेन सा सिंघुआ विश्वविद्यालये सफलतया प्रवेशं प्राप्तवती।

अस्मिन् जीवने सा स्वाभाविकदेवी इव अस्ति, यत्र यत्र गच्छति तत्र सर्वेषां केन्द्रबिन्दुः भविष्यति इति वक्तुं शक्यते ।

3. लियू किआङ्गडोङ्ग इत्यस्य परिचयं कुर्वन्तु

कदाचित् बहवः जनाः तस्याः अस्तित्वं दुग्धचायभगिनी इति उपाधिकारणात् जानन्ति, तथा च मन्यन्ते यत् सा केवलं दुग्धचायस्य चषकस्य कारणेन एव लोकप्रियतां प्राप्तवती, तस्याः जीवनस्य मार्गं च परिवर्तयति स्म

वस्तुतः एतां अप्रत्याशितलोकप्रियतां विना अपि तस्याः जीवने बहु परिवर्तनं न स्यात्, यतः तस्याः जीवनं पूर्वमेव एतावत् अद्भुतम् आसीत् ।

एकस्मिन् दिने यावत् सा लियू किआङ्गडोङ्ग् च मिलितवन्तौ, तयोः मध्ये प्रेमस्य स्फुलिङ्गः च स्फुरति स्म ।

तस्मिन् समये सा अद्यापि अमेरिकादेशे अध्ययनं कुर्वती आसीत्, आधिकारिकव्यापारार्थं स्वविद्यालयम् आगत्य तां आकस्मिकतया दृष्टवती, तस्याः सौन्दर्येन च आकृष्टा अभवत् ।

तथा च लियू किआङ्गडोङ्गस्य स्वरूपस्य कारणात् तस्याः भविष्यस्य विषये अधिकाः अपेक्षाः आसन्, सा च सः एव व्यक्तिः इति अनुभवति स्म यत् सा अन्विष्यति स्म ।

अतः यदा सर्वे अतीव आश्चर्यचकिताः अभवन् तदा सा दृढतया लियू किआङ्गडोङ्ग इत्यनेन सह विवाहं कृत्वा स्वजीवनस्य नूतनं अध्यायं आरभत ।

4. वास्तविकजीवनम्

कदाचित् बहवः जनाः मन्यन्ते यत् तस्याः जीवनम् एतावत् सिद्धम् अस्ति यत् सा प्रियजनेन सह विवाहं कृत्वा सुखी जीवनं जीवितुं शक्नोति ।

परन्तु वस्तुतः तस्याः विवाहितजीवनं यथा बाह्यजगत् कल्पयति तत् नास्ति यद्यपि सा भोजनस्य, वस्त्रस्य च चिन्ता विना जीवनं जीवितुं शक्नोति तथापि सा अन्यैः आलोचना, न्याया च अनिवार्यतया भवति ।

विशेषतः बालकं जनयित्वा कार्यस्य परिवारस्य च पर्याप्तं दबावः आसीत्, एतेषां विषयेषु बाह्यजगत् अपि आलोचिता आसीत्

अतः वास्तविकजीवने सा तावत् सिद्धा सुखी च नास्ति, तस्याः अपि स्वकीयाः क्लेशाः, भ्रमाः च सन्ति ।

परन्तु तदपि सा स्वप्नान्, करियरं च न त्यक्तवती सा सर्वेभ्यः सिद्धयितुं प्रयतमाना अस्ति यत् तस्याः जीवनं केवलं लियू किआङ्गडोङ्ग इत्यनेन सह विवाहः एव नास्ति।