समाचारं

जिया लिङ्गः पुनः १४० पौण्ड् वर्धितवान्! यथास्थितौ पुनः आगच्छन्तु ! नेटिजनाः प्रश्नं कृतवन्तः यत् - पूर्वं सा इन्जेक्शन् प्राप्तवती इव अनुभूतम्!

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा जिया लिङ्गः नवीनतम-कार्यक्रमे भागं गृहीतवती तदा सा ज्ञातवती यत् तस्याः वजनं वास्तवमेव बहु वर्धितम्, तस्याः मुखं गोलतरं, तस्याः डिम्पल्-इत्येतत् पुनः आगतं! समीपतः दूरतः वा पश्यन्तु चेदपि तस्याः उदरस्य विशालं उदरं नग्ननेत्रेण दृश्यते!

जिया लिङ्गः जानाति स्म यत् तस्याः वजनं वर्धितम् अस्ति, अतः यदा सा सर्वान् मिलितवान् तदा सा शीघ्रमेव सर्वेभ्यः अवदत् यत् "यदि भवान् फोटोग्राफं गृह्णाति तर्हि कृपया मां पी ददातु!" .अर्धं तस्य !

जिया लिङ्गस्य भारः अधुना १४० पौण्ड् इति अनुमानितम् अस्ति एकदा पुनः वजनं प्राप्तवती तदा हास्यकलाकारत्वेन तस्याः आनन्दस्य भावः अव्याख्यातरूपेण पुनः आगमिष्यति । इदानीं सा किमपि न करोतु, चीनीयनववर्षात् पूर्वं यदा सा ११० पौण्ड्-अधिकं वजनं न्यूनीकृतवती तदा सा अधिका प्रियतरा अस्ति ।

जिया लिङ्गस्य कण्ठे द्विस्तरीयाः कण्ठरेखाः सन्ति यद्यपि सा ३०,००० युआन् इत्यस्मात् अधिकं मूल्यं सूटं धारयति तथापि तस्याः उदरं दृश्यते । एषः फोटोसमूहः एतावत् परिचितः अस्ति, वृद्धा बालिका वास्तवमेव पुनः आगता!

प्रायः सर्वे नेटिजनाः सहमताः यत् जिया लिङ्गस्य वजनं खलु वर्धितम्, तस्याः स्थूलमुखं च तां कनिष्ठं दृश्यते । इदं भारं यत् इदानीं नेटिजनाः आदर्शं मन्यन्ते यदि अहं अतिकृशः अस्मि तर्हि इदं उत्तमं न दृश्यते यदि अहं मुख्यतया चिन्तितः नास्मि पूर्ववत् स्थूलत्वं मम आरोग्यस्य कृते न हितकरं इति।

केचन नेटिजन्स् मन्यन्ते यत् जिया लिङ्गः पूर्वं १०० किलोग्रामात् अधिकं वजनं न्यूनीकृतवती यत् सामान्यव्यायामस्य अनन्तरं तस्याः त्वचा इव कठिनतां न प्राप्नोति अपि च सा सहसा एतावत् वजनं न्यूनीकृतवती अस्ति एकस्य वजनं न्यूनीकृत्य सर्वेषु महिलाप्रसिद्धेषु अरुचिकरम्।

अहं केवलं न अपेक्षितवान् यत् "हॉट् एण्ड् स्पाइसी" इत्यस्य कारणेन जिया लिङ्ग इत्यस्य लोकप्रियतायाः अनन्तरं तस्याः प्रतिष्ठा क्षीणा अभवत् । इदानीं तस्याः वजनं वर्धितम् अपि बहवः नेटिजनाः टिप्पणीं कृतवन्तः यत् तेषां मनसि तस्याः अरुचिः आरब्धः इति। नेटिजन्स् मन्यन्ते यत् जिया लिङ्गः जनसमूहस्य पृष्ठभागे छूरेण प्रहारं कृत्वा चीनीयचलच्चित्रं १० वर्षाणि पूर्वं स्थापयति स्म । परन्तु अद्यापि बहवः जनाः सन्ति येषां कृते जिया लिङ्गः रोचते अन्ततः जिया लिङ्गस्य सफलता महिलासु सर्वोत्तमासु अन्यतमः अस्ति, तस्याः प्रतिकृतिः कर्तुं न शक्यते।