समाचारं

चीन-यूरोपीयसङ्घस्य विद्युत्वाहनस्य प्रतिकारप्रकरणेन सह सम्बद्धेषु विषयेषु वाणिज्यमन्त्रालयः संवाददातृणां प्रश्नानाम् उत्तरं ददाति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर् दिनाङ्के एकः संवाददाता पृष्टवान् यत् - वयं अवलोकितवन्तः यत् जूनमासात् आरभ्य चीनदेशः चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य विषये यूरोपीयसङ्घेन सह संवादं कुर्वन् परामर्शं च कुर्वन् अस्ति।

अ: यदा यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानां प्रतिकारात्मकजागृतेः आरम्भस्य घोषणां कृतवान् तदा आरभ्य चीनसर्वकारः उद्योगश्च संवादपरामर्शद्वारा विषयस्य सम्यक् समाधानार्थं प्रतिबद्धः अस्ति। २० अगस्त दिनाङ्के यूरोपीय-आयोगेन अन्तिम-पूर्व-प्रकाशनं कृतम् । यद्यपि वयं अन्तिमप्रकाशनं सहमताः वा स्वीकुर्वितुं वा न शक्नुमः तथापि वयं अत्यन्तं निष्कपटतां धारयामः, संवादपरामर्शद्वारा घर्षणानाम् समाधानार्थं परस्परं स्वीकार्यं समाधानं च अन्वेष्टुं परिश्रमं कर्तुं आशास्महे।

९ सितम्बर् दिनाङ्के वाणिज्यस्य उपमन्त्री ली फेई तस्य प्रतिनिधिमण्डलेन सह बेल्जियमदेशस्य ब्रुसेल्स्-नगरे यूरोपीय-आयोगस्य व्यापार-महानिदेशालयस्य महानिदेशकेन वेइण्डे-इत्यनेन सह वार्तालापं कृत्वा पुनः यूरोपीयपक्षं प्रति व्यक्तं यत् तेषां आशास्ति यत् संवादः परामर्शः च सम्यक् भविष्यति इति चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारघर्षणस्य समाधानं कुर्वन्ति तथा च परस्परं परिचर्यायाः इच्छायाः यथोचितरूपेण पालनं कुर्वन्ति।

विद्युत्वाहनस्य प्रतिकारप्रकरणं जटिलं वर्तते, तस्य प्रभावाः विस्तृताः सन्ति, चीनस्य यूरोपीयसङ्घस्य च कृते वार्तालापं कृत्वा सम्झौतां प्राप्तुं चुनौतीपूर्णम् अस्ति। परन्तु चीनदेशस्य मतं यत् यावत् यूरोपीयसङ्घः निष्कपटतां दर्शयति, अर्धमार्गे च परस्परं मिलति तावत् परस्परं चिन्तानां समाधानं परामर्शद्वारा कर्तुं शक्यते। चीनदेशः यूरोपीयसङ्घस्य सह निकटतया कार्यं निरन्तरं कर्तुं इच्छति यत् शीघ्रमेव समाधानं प्राप्तुं प्रयतते यत् उभयोः पक्षयोः साधारणहितस्य अनुरूपं विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं च भवति, येन चीन-यूरोपीयसङ्घस्य आर्थिकस्य स्वस्थं स्थिरं च विकासं प्रवर्तयितुं शक्यते तथा व्यापारसम्बन्ध।