समाचारं

कारागारस्य वर्दीधारिणः के वेन्झे इत्यस्य छायाचित्रं उजागरितम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] ताइवानस्य चाइना टाइम्स् न्यूज नेटवर्क् इत्यस्य 10 सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पीपुल्स पार्टी अध्यक्षः ताइपे इत्यस्य पूर्वमेयरः च के वेन्झे इत्ययं बीजिंग हुअचेन्ग् घोटालेन सह निरुद्धः अभवत् ताइपे जिला अभियोजककार्यालयेन अद्य षष्ठे दिने घोषितम् के वेन्झे इत्यस्य निरोधः अपराह्णे (दशमे) प्रथमवारं तस्य प्रश्नः कृतः। कारागारस्य वैनः ताइपे-जिल्ला अभियोजककार्यालये प्रायः १ वादने आगतः को वेन्झे हस्तकपाटं कृत्वा कारागारस्य वैनतः बहिः गतः, कृष्णवर्णीयं रिम्युक्तं चश्मा, लघुपीतवर्णीयं जेलवर्दी, गहरे नीलवर्णीयं शॉर्ट्स्, चप्पलं च धारयति स्म द्वारं कृत्वा न प्रतिवदति स्म।

ताइपे-जिल्ला अभियोजककार्यालयेन १० दिनाङ्के के वेन्झे इत्यस्याः प्रश्नोत्तरं कृतम् । ताइवान संयुक्त समाचार संजालतः चित्रम्

समाचारानुसारं ताइपे-जिल्ला-अभियोजककार्यालयेन १० दिनाङ्के अपराह्णे के वेन्झे-इत्यस्य प्रश्नोत्तरं कृतम् यतः ताइपे-जिल्लान्यायालयेन ५ सितम्बर्-दिनाङ्के अनुमतिं विना निरोधस्य आदेशः प्राप्तः।

समाचारानुसारम् अद्य अभियोजकस्य प्रश्नोत्तरस्य केन्द्रं स्पष्टीकर्तुं वर्तते यत् के वेन्झे जिंगहुआ-नगरस्य तलक्षेत्र-अनुपातस्य ८४०% यावत् वर्धने सहकार्यं कृत्वा वाइकिंग-समूहात् (विकासकेन) लाभं प्राप्य "कानूनानां" उल्लङ्घनस्य शङ्का अस्ति वा इति जिङ्हुआ सिटी) इत्यस्य २० अरब nt$ अधिकस्य ।

झोङ्गशी न्यूज नेटवर्क् इत्यनेन ज्ञापितं यत् ताइपे-जिल्ला अभियोजककार्यालयः जिंगहुआ-नगरस्य प्रकरणस्य अन्वेषणं कुर्वन् अस्ति तथा च शङ्का अस्ति यत् यदा को वेन्झे ताइपे-नगरस्य मेयरः आसीत् तदा सः तदानीन्तनः उपमेयरः पेङ्ग झेन्शेङ्गः च जानन्ति स्म यत् जिंगहुआ-नगरस्य पुनर्निर्माणं नियमानाम् अनुपालने न भवति, परन्तु "कानूनानां" उल्लङ्घनं कृत्वा ठेकेदाराः कार्यं कर्तुं आह घूसः ।

यतो हि के वेन्झे जिंग्हुआ सिटी प्रकरणे सम्बद्धः आसीत्, अभियोजकः निरोधप्रतिबन्धस्य आवेदनं कृतवान् ताइपे-जिल्लान्यायालयेन मूलतः के वेन्झे इत्यस्य "संदिग्धः गम्भीरः नासीत्" इति निर्णयः कृतः, तथापि अभियोजकः सफलतया विरोधं कृतवान् ५ दिनाङ्के ताइपे-जिल्लान्यायालयेन के वेन्झे इत्यस्य निरोधः कृतः, see. के वेन्झे इत्यस्य कानूनीदलेन ९ दिनाङ्के एकं वक्तव्यं जारीकृतं यत् के वेन्झे इत्यनेन विरोधं न दातव्यम् इति निर्णयः कृतः, अभियोजकं च मासद्वयस्य निरोधकाले सर्वाणि अन्वेषणदायित्वं पूर्णं कर्तुं आह।

समाचारानुसारं के वेन्झे, पेङ्ग जेन्शेङ्ग् इत्येतौ द्वौ अपि सम्प्रति लाभं याचयितुम् अथवा घूसं स्वीकुर्वन् अङ्गीकुर्वतः। ताइपे-जिल्ला-अभियोजककार्यालयेन प्रथमं १० दिनाङ्के प्रातःकाले पेङ्ग-झेन्शेङ्ग-इत्यस्य प्रश्नोत्तरं कृतम्, ततः अपराह्णे को वेन्झे-इत्यस्य प्रश्नोत्तरं कृत्वा जिंगहुआ-नगरस्य तलक्षेत्र-अनुपातं वर्धयितुं निर्णय-प्रक्रियायाः स्पष्टीकरणं कृतम्, को वेन्झे-इत्यनेन सहकार्यं अधिकृतं वा इति न तु तयोः अलङ्कारभेदस्य स्पष्टीकरणार्थं पृथक् पृथक् प्रश्नोत्तरस्य व्यवस्थापनं निराकरोतु।