समाचारं

ग्रामीणमहिलानां कृते प्रेरणादायकः प्रतिस्पर्धात्मकः विविधताप्रदर्शनः ग्रामीणक्षेत्रेषु "तस्याः" शक्तिं दर्शयति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा दैनिक ग्राहक समाचार (चीन युवा दैनिक·चीन युवा दैनिक संवाददाता झांग मिन) अद्यतने, ग्रामीणमहिलानां प्रेरणादायकः प्रतियोगिताविविधताप्रदर्शनः "पुष्पाणि खिलन्ति" हुनान उपग्रहटीवी तथा आम टीवी इत्येतयोः द्वयमञ्चेषु प्रसारितः, यत्र बहुआयामी तथा... नूतनयुगे ग्राम्यग्रामीणलक्षणानाम् त्रिविमप्रदर्शनं ग्राम्यमहिलानां प्रादुर्भावेन व्यापकचर्चा प्रेरिता अस्ति।
दीर्घकालात् सार्वजनिकसंकल्पनायां ग्रामीणमहिलानां प्रतिबिम्बं "कृष्णवर्णीयः", "पतला" "पृथिवी" इत्यादिभ्यः रूढिगतशब्देभ्यः अविभाज्यः अस्ति "पुष्पाणि पुष्पन्ति" इति ३६ ग्रामीणमहिलानां दैनन्दिनजीवनं दर्शयितुं आमन्त्रयति, येन... जनसञ्चारस्य ग्रामीणमहिलानां प्रतिबिम्बः सन्दर्भे वाचाघातस्य स्थितिः। चक्षुषः माध्यमेन कार्यक्रमः प्रेक्षकाणां कृते ग्राम्यक्षेत्रेषु प्रफुल्लितानां पुष्पाणां स्त्री आकर्षणं ऊर्जां च दर्शयति, अपि च ३६ महिलाभ्यः आत्मप्रदर्शनस्य आत्मव्यञ्जनस्य च अवसरान् प्रदाति
शो इत्यस्मिन् भागं गृह्णन्तः अतिथयः सर्वेभ्यः वर्गेभ्यः आगच्छन्ति । हेनान्-नगरस्य ग्राम-दल-सचिवः झाङ्ग-गुइफाङ्ग-इत्यनेन एकहस्तेन स्वस्य गृहनगरस्य "पृष्ठतः अवशिष्टं ग्रामं" "इन्द्रधनुष-ग्रामं" परिणमयितम् यत् पर्यटकानाम् आकर्षणं करोति सावधानी, धैर्य, सौम्यता, मैत्री च . सिचुआन्-नगरस्य लेशान्-नगरस्य "द्वितीय-पीढीयाः प्रत्यागत-कुक्कुटः" बाल्ये एव विदेशे अध्ययनार्थं अण्डानि विक्रेतुं स्वमातापितरौ अवलम्बितवती, अध्ययनात् प्रत्यागत्य सा "पारिवारिकव्यापारं उत्तराधिकारं प्राप्तवती" अधुना राष्ट्रियस्तरस्य स्वामित्वं प्राप्नोति मानक प्रदर्शन कृषिक्षेत्रं तथा अण्डानि मुर्गी ऊर्ध्वाधरक्षेत्रे एकः प्रान्तीयस्तरीयः प्रमुखः उद्यमः .
तदतिरिक्तं झिन्जियाङ्ग-नगरस्य किर्गिज्-जातीयसमूहस्य अन्तर्राष्ट्रीय-सुपरमॉडेल् गु यायी न केवलं पर्वतात् बहिः गत्वा मिलान-फैशन-सप्ताहं, पेरिस्-फैशन-सप्ताहं च गता, तस्याः लघुचलच्चित्रं "ए डेट् इन द पामिर्स्" इति also received nearly 30 million views , सा स्वतः एव स्वस्य गृहनगरस्य सांस्कृतिकपर्यटनराजदूता अभवत् । हैनान् प्रान्तस्य बाओटिङ्ग् ली तथा मियाओ स्वायत्तमण्डलात् जी मेयिङ्ग् इत्यनेन स्वस्य पितुः रोगात् मृत्योः अनन्तरं स्वस्य त्रीणां युवानां भगिन्यानां, तस्याः वृद्धायाः पितामह्याः च स्वयमेव परिचर्यायाः महती दायित्वं स्वीकृतम् द्वारम् ।
स्थिरचित्रं दर्शयतु। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
स्थिरचित्रं दर्शयतु। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
कार्यक्रमस्य प्रासंगिककर्मचारिणः अवदन् यत् कार्यक्रमस्य माध्यमेन प्रेक्षकाः दृष्टवन्तः यत् ग्रामीणविकासस्य प्रवर्धनार्थं तेषां क्षमता महत्त्वपूर्णा भूमिकां निर्वहति विभिन्नानां आव्हानानां सामना कर्तुं धैर्यं तथा च कालस्य स्वस्य "मार्गदर्शकः" "सहयात्री" च भवितुम् प्रयत्नः। तदनन्तरं कार्यक्रमेषु ते पञ्च प्रमुखानां "ग्रामप्रवृत्तिपरियोजनानां" सामनां करिष्यन्ति, स्वस्य कृषिशक्तिं, कौशलं, प्रतिभां च पूर्णं क्रीडां दास्यन्ति, ग्रामीणक्षेत्रेषु "पुष्पाणां" प्राकृतिकसौन्दर्यं दर्शयितुं बहुआयामीचुनौत्यं च सम्पूर्णं करिष्यन्ति .
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया