समाचारं

गाजानगरे विद्यालयदिवसस्य कठिनः आरम्भः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १० दिनाङ्के ९ दिनाङ्कः प्यालेस्टाइनदेशे विद्यालयानां उद्घाटनदिवसः अस्ति। परन्तु प्यालेस्टिनी-इजरायल-सङ्घर्षः ११ मासाधिकं यावत् अभवत्, इजरायल्-देशस्य वायु-आक्रमणेषु असंख्य-प्यालेस्टिनी-बालकाः मृताः सन्ति ।
पञ्चसन्ततिमाता उम्म जकी इत्यस्याः कथनमस्ति यत् - "प्रायः एषः दिवसः उत्सवस्य योग्यः भवति, बालकानां वर्दीं धारयित्वा विद्यालयं गन्तुं पश्यन्, प्रत्येकं वैद्यः अभियंता वा भवितुम् स्वप्नं पश्यति। तथापि अद्य वयं केवलं पूर्वमेव आशास्महे we lose any of them , युद्धस्य समाप्तिः भवितुम् अर्हति।"
मध्यगाजापट्टिकायां नुसायराट् शरणार्थीशिबिरे बालकाः ३ सितम्बर् दिनाङ्के क्रीडन्ति। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मारवान दाऊद)इजरायल्-देशः गाजा-पट्टिकायाः ​​विद्यालयेषु बहुवारं वायुप्रहारं कृतवान् अस्ति । रायटर्-पत्रिकायाः ​​उद्धृत्य प्यालेस्टिनी-शिक्षामन्त्रालयस्य सूचना अस्ति यत् गाजा-देशस्य सर्वाणि विद्यालयानि बन्दाः सन्ति, तेषु ९०% विद्यालयाः इजरायल-सैन्य-कार्यक्रमेषु नष्टाः अभवन् गाजा-विद्यालयेषु प्रायः ६२५,००० नामाङ्किताः छात्राः सन्ति, अस्मिन् वर्षे विद्यालये प्रथमश्रेणी-छात्राणां ५८,००० स्वागतं भविष्यति ।
निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था गाजादेशस्य प्रायः आर्धं विद्यालयान् संचालयति, युद्धेन विस्थापितानां शरणार्थीनां आश्रयार्थं बहवः विद्यालयाः आपत्कालीनआश्रयस्थानेषु परिवर्तितवती अस्ति "बालानां यावत्कालं यावत् विद्यालयात् बहिः भवति, तावत्कालं यावत् तेषां ग्रहणं कठिनं भवति, तथा च तेषां नष्टपीढी, बालविवाहस्य, बालश्रमस्य, सशस्त्रसमूहानां भरणस्य च शिकाराः भवितुं अधिका सम्भावना भवति" इति यूएनआरडब्ल्यूए-प्रवक्त्री जूलियट् टौमा अवदत्
गाजा-पट्टिकायाः ​​स्वास्थ्यविभागेन प्रकाशितानि आँकडानि दर्शयन्ति यत् गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् गाजा-पट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, येषां द्वितीयतृतीयांशः ये महिलाः बालकाः च आसन्, ४०,००० तः अधिकाः प्यालेस्टिनीजनाः च घातिताः । (युआन युआन्) २.
प्रतिवेदन/प्रतिक्रिया