समाचारं

कनाडादेशस्य फैशन-मोगुल् नायगार्ड् इत्यनेन यौन-अत्याचारस्य कारणेन ११ वर्षाणां कारावासस्य दण्डः दत्तः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीन न्यूज सर्विस, टोरोन्टो, सितम्बर् ९ दिनाङ्के कनाडादेशस्य पूर्व "फैशन टाइकून" ८३ वर्षीयः पीटर नायगार्डः यौनशोषणस्य चतुर्णां अपराधेषु दोषी अभवत्, ततः ९ सितम्बर् दिनाङ्के टोरोन्टोनगरस्य न्यायालयेन ११ वर्षाणां कारावासस्य दण्डः दत्तः।
पूर्वमेव निग्रहे स्थितं समयं गृहीत्वा नायगार्डः प्रायः सप्तवर्षं कारावासं यापयिष्यति । तस्मिन् एव काले सः वर्षद्वयाधिकं यावत् पेरोल्-आवेदनार्थमपि योग्यः भविष्यति ।
पूर्वं नायगार्ड् इत्यस्य उपरि स्वस्य टोरोन्टोनगरस्य कार्यालये निजशय्यागृहे पञ्चमहिलानां उपरि आक्रमणं कृतवान् इति आरोपः आसीत् । १९८० तमे दशके अन्ते २००५ तमे वर्षे यावत् एते प्रकरणाः अभवन् । गतवर्षस्य नवम्बरमासे न्यायालयस्य निर्णायकमण्डलेन सः चतुर्णां यौन-अत्याचारस्य अपराधः इति ज्ञातवान्;
न्यायालयेन अस्मिन् प्रकरणे पीडितानां परिचयस्य प्रकाशननिषेधः कृतः, अतः तेषां परिचयः माध्यमेभ्यः प्रकटयितुं न शक्यते।
नायगार्डस्य वकिलाः अवदन् यत् ते दोषारोपणस्य, दण्डस्य च अपीलं करिष्यन्ति।
तदतिरिक्तं कनाडादेशस्य क्युबेक्, मनिटोबा, अमेरिकादेशस्य न्यूयॉर्कनगरेषु अपि नायगार्ड् इत्यस्य विरुद्धं आरोपानाम् एकां श्रृङ्खला अस्ति । तेषु न्यूयॉर्कनगरे नव आरोपाः सन्ति, यथा रैकेट्-कार्यं कर्तुं षड्यंत्रं, वेश्यावृत्त्यर्थं नाबालिगानां परिवहनं, बलात्, धोखाधड़ी वा बाध्यता वा यौनव्यापारः च अतः कनाडादेशस्य प्रत्यर्पणकानूनानुसारं २०२० तमस्य वर्षस्य डिसेम्बरमासे विन्निपेग्-नगरे कानूनप्रवर्तनसंस्थाभिः सः गृहीतः । मेमासे मनिटोबा-देशस्य सर्वोच्चन्यायालयेन प्रत्यर्पण-आदेशस्य न्यायिकसमीक्षायै नायगार्ड्-महोदयस्य आवेदनं अङ्गीकृतम् ।
फिन्लैण्ड्देशे जन्म प्राप्य नायगार्डः युवावस्थायां मातापितृभिः सह कनाडादेशं प्रव्रजितवान् । सः १९६७ तमे वर्षे मध्यकनाडादेशस्य विन्निपेग्-नगरे स्वस्य फैशन-कम्पनीं स्थापितवान्, यत्र महिलानां वस्त्रस्य बहुविध-ब्राण्ड्-उत्पादनं कृतम् । २०२० तमे वर्षे तस्य कम्पनीयाः यौनव्यापारस्य आरोपः अभवत्, ततः नायगार्ड् अध्यक्षपदं त्यक्तवान् । तदनन्तरं कम्पनी दिवालियापनस्य निवेदनं कृत्वा प्रशासने प्रवेशं कृतवती । (उपरि)
प्रतिवेदन/प्रतिक्रिया