समाचारं

इजरायलस्य सांसदः - हिजबुल-सङ्घस्य सह सर्वाङ्गं युद्धं 'दिनानां विषयः' अस्ति।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन १० सितम्बर् दिनाङ्के वृत्तान्तः९ सितम्बर् दिनाङ्के टाइम्स् आफ् इजरायल् जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य नेतृत्वे लिकुड् समूहस्य सदस्यः इजरायलस्य विधायकः च निसिम वतुरी ९ दिनाङ्के दावान् अकरोत् यत् इजरायल्-देशयोः मध्ये पूर्णरूपेण युद्धं प्रारब्धम् इति लेबनानदेशे हिजबुलः "दिनानां विषयः" अस्ति।
प्रतिवेदनानुसारं वतुरी इजरायलस्य सार्वजनिकप्रसारकं प्रति अवदत् यत् युद्धस्य सन्दर्भे बेरूतस्य दहिया उपनगरः, हिजबुल-सङ्घस्य प्रमुखः दुर्गः, "गाजा-सदृशः भविष्यति" इति
"अत्र विकल्पः नास्ति" इति वतुरी अवदत्, नेतन्याहू अपि तथैव मतं धारयति, "आगामिषु दिनेषु एतत् भविष्यति" इति च अवदत् ।
सः अवदत् यत् नेतन्याहू ८ दिनाङ्के सैन्याधिकारिभ्यः स्थितिविषये अवगतं कृत्वा तान् अवदत् यत् "अस्माभिः एतत् प्रहसनं समाप्तं कर्तव्यम्" इति ।
वातुरी इत्यनेन उक्तं यत् सः मन्यते यत् लेबनानदेशे युद्धस्य आरम्भः अगस्तमासस्य अन्ते मध्य इजरायल्-देशे हिज्बुल-सङ्घस्य योजनाकृतं आक्रमणं बहुधा विफलं कृत्वा सदृशेन बृहत्-परिमाणेन पूर्व-प्रहारेन आरब्धव्यम्, केवलं एतत् व्यतिरिक्तं यत् अस्य प्रहारस्य कृते न्यूनातिन्यूनं ४ तः ५ दिवसपूर्वं लास्ट्स्-प्रहारस्य आवश्यकता भविष्यति भूमौ आक्रमणेन सह प्रवर्तमानः ।
सः अवदत् यत् - "अहं मन्ये उत्तरस्य समस्यायाः निवारणस्य समयः अस्ति। वयं निरन्तरं पार्श्वे स्थित्वा उत्तरस्य हानिम् अवलोकयितुं न शक्नुमः। अस्माभिः निर्णयः कर्तव्यः। हिजबुलः सीमां त्यक्तुं न इच्छति, अतः अस्माकं आवश्यकता अस्ति अस्य विषयस्य समाधानार्थं दृढं युद्धं कर्तुं” इति ।
पूर्वं "गाजा-दहनस्य" आह्वानं बहुवारं कृतवान् इति कारणेन वातुरी-महोदयस्य आलोचना कृता अस्ति यत् सः जनवरीमासे दावान् अकरोत् यत् गाजा-पट्ट्यां निर्दोषाः प्यालेस्टिनी-नागरिकाः न अवशिष्टाः इति । (संकलित/वु मेइ) २.
प्रतिवेदन/प्रतिक्रिया