समाचारं

एकस्मिन् सप्ताहे विपण्यमूल्यं ४०० अरब अमेरिकी डॉलरं वाष्पितम् अभवत्! गोल्डमैन् सैच्स् आह्वानं करोति यत् एनवीडिया इत्यस्य विक्रयः “अतिशयः” अस्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव विश्वस्य “ai chip overlord” इत्यस्य nvidia इत्यस्य स्टॉकः हिंसकरूपेण विक्रीतवान्, परन्तु goldman sachs इत्यस्य अस्याः प्रवृत्तेः भयं न जातम् ।

गतमङ्गलवासरे एनवीडिया इत्यस्य शेयरमूल्यं ९.५३% न्यूनीकृतम्, तस्य विपण्यमूल्यं च एकस्मिन् दिने प्रायः २७९ अरब अमेरिकीडॉलर् वाष्पितम् अभवत्, येन अमेरिकीशेयरबाजारस्य कृते नूतनः अभिलेखः स्थापितः एनवीडिया इत्यस्य विपण्यमूल्यं गतसप्ताहे प्रायः ४०० अरब डॉलरं वाष्पितम् अभवत् ।

एनवीडिया १९५३ तमे वर्षात् एस एण्ड पी ५०० इत्यस्य सितम्बरमासस्य दुर्गतेः आरम्भस्य बृहत्तमेषु चालकेषु अन्यतमः आसीत्, यद्यपि बेस्पोक् इन्वेस्टमेण्ट् ग्रुप् इत्यस्य आँकडानुसारं सोमवासरे सूचकाङ्कस्य किञ्चित् हानिः पुनः प्राप्ता

एनवीडिया-शेयरेषु विक्रयणस्य अभावेऽपि गोल्डमैन् सैच्स्-संस्थायाः मुख्यविश्लेषकः तोशिया हरिः चिप्-विशालकायस्य क्रय-रेटिंग् निर्वाहितवान् ।

सोमवासरे गोल्डमैन् सैच्स् २०२४ संचारप्रौद्योगिकीसम्मेलने यदा पृष्टं यत् गोल्डमैन्-दलस्य विश्वासः अस्ति यत् एनवीडिया-समूहस्य अधिकविक्रयणं जातम् इति तदा हरिः प्रतिवदति स्म यत् "आम्, वयं तथैव चिन्तयामः" इति

"(एनवीडिया) अद्यतनकाले उत्तमं प्रदर्शनं न कृतवान्, परन्तु वयं स्टॉकस्य विषये आशावादीः एव तिष्ठामः" इति हरिः अवदत् "प्रथमं, त्वरितगणनायाः माङ्गल्यम् अद्यापि अतीव प्रबलम् अस्ति। वयं अतिपरिमाणेषु उद्यमेषु (अमेजन, गूगल, माइक्रोसॉफ्ट) अधिकं आक्रामकाः भवितुं प्रवृत्ताः स्मः ).

एनवीडिया-विक्रयसंकटस्य उत्पत्तिः २०२५ वित्तवर्षस्य द्वितीयवित्तत्रैमासिकस्य त्रैमासिकप्रतिवेदनात् अभवत् यत् अगस्तमासस्य २८ दिनाङ्के प्रकाशितम् आसीत् । यद्यपि अर्जनं अपेक्षां ताडयति स्म तथापि वालस्ट्रीट्-नगरस्य कृते तत् पर्याप्तं न आसीत् । यद्यपि एनवीडिया इत्यस्य राजस्वं वालस्ट्रीट् इत्यस्य अपेक्षाभ्यः ४.१% अधिकं जातम् तथापि २०२३ वित्तवर्षस्य चतुर्थत्रिमासिकस्य अनन्तरं कम्पनीयाः लाभान्तरं सर्वाधिकं न्यूनम् आसीत् ।

एनवीडिया इत्यस्य विषये एकः बृहत् विवादः अस्ति यत् तस्य अर्जनस्य गतिः स्थायित्वं प्राप्नोति वा इति।

गोल्डमैन् सैक्सस्य इक्विटी-संशोधनदलेन अद्यतनप्रतिवेदने टिप्पणीकृतं यत् कृत्रिमबुद्धेः प्रति निवेशकानां भावना २०२३ तमस्य वर्षस्य आरम्भात् "प्रायः १८०-डिग्री-परिवर्तनं कृतवती" अस्ति निवेशकानां धैर्यं समाप्तं भवति, ते च द्रष्टुम् इच्छन्ति — न कथयितव्यं — राजस्वप्रवाहेषु, मार्जिनेषु च एआइ-प्रेरितं सुधारं

परन्तु गोल्डमैन् सैक्स इत्यनेन एतदपि बोधितं यत् कृत्रिमबुद्धिः इत्यादीनां गहनप्रौद्योगिकीपरिवर्तनानां कृते केवलं अल्पकालीनव्ययस्य, प्रतिफलस्य च आधारेण निर्णयाः कर्तुं न शक्यन्ते २०२५ तमस्य वर्षस्य उत्तरार्धपर्यन्तं जननात्मककृत्रिमबुद्धिः उद्योगवृद्धौ पर्याप्तं योगदानं दास्यति इति बैंकस्य भविष्यवाणी अस्ति ।

"अहं मन्ये तेषां प्रतिस्पर्धात्मकस्थानं अद्यापि अतीव ठोसम् अस्ति" इति हरिः एन्विडियाविषये अवदत् । "अस्माकं विश्वासः अस्ति यत् वाणिज्यिकचिप्-स्थाने एनवीडिया प्रथमः विकल्पः अस्ति, कस्टम् चिप्स् इत्यस्य तुलने अपि नवीनतावेगस्य दृष्ट्या तेषां लाभः अस्ति।"

वालस्ट्रीटस्य सर्वोच्चप्रत्याशायाः न्यूनतायाः प्रदर्शनस्य अतिरिक्तं, बहुप्रतीक्षितस्य ब्लैकवेल् चिपस्य वितरणसमस्याः सन्ति, अद्यतनविश्वासविरोधी समीक्षा अफवाः सन्ति, निवेशकाः एआइ निवेशानां विषये अधिकं सावधानाः भवन्ति, समग्ररूपेण च बाजारस्य अस्थिरता falling pusher वर्धिता अस्ति।

बैंक् आफ् अमेरिका इत्यनेन अपि अद्यैव उक्तं यत् विगतसप्ताहे एनवीडिया इत्यस्य शेयरमूल्ये तीव्रक्षयः आकर्षकं क्रयणस्य अवसरं प्रदाति।

गतसप्ताहे १४% पतनस्य अनन्तरं सोमवासरे एनवीडिया-शेयरेषु ३.५% इत्येव तीव्ररूपेण उत्थापनं जातम्, येन प्रौद्योगिकी-स्टॉक-प्रधानं स्थितस्य नास्डैकस्य प्रदर्शनं वर्धितम् अस्मिन् वर्षे आरम्भात् एनवीडिया इत्यस्य शेयरमूल्यं १२१% यावत् वर्धितम् अस्ति ।