समाचारं

ए-शेयर-कम्पनी अचानकं घोषितवती यत्: शेयरधारकाः वास्तविकनियन्त्रकेन सह सम्पर्कं कर्तुं न शक्नुवन्ति! द्वौ दिवसौ यावत् क्रमशः अस्य शेयरस्य मूल्यं सीमां यावत् न्यूनम् अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के सायं चुआङ्गक्सिङ्ग् रिसोर्सेस् (६००१९३) इत्यनेन घोषणा कृता ।तस्मिन् एव दिने कम्पनीयाः नियन्त्रकशेयरधारकस्य झेजिआङ्ग हुआकियाओ औद्योगिककम्पनी लिमिटेड् (अतः परं "हुआकियाओ औद्योगिक" इति उच्यते) इत्यस्मात् अधिसूचनापत्रं प्राप्तम्विदेशेषु चीनीय औद्योगिकं अद्यैव कम्पनीयाः वास्तविकनियन्त्रकेन यु जेङ्ग्युन् इत्यनेन सह सम्पर्कं कर्तुं असमर्थः अस्ति ।. कम्पनीयाः कथनमस्ति यत् पूर्वोक्तसूचनाः विहाय यु जेङ्ग्युन् इत्यस्य विषये अन्यस्याः प्रासंगिकाः सूचनाः न ज्ञाताः ।

ज्ञातव्यं यत् यदा ९ दिनाङ्के प्रातःकाले विपण्यं उद्घाटितम् तदा चुआङ्गक्सिङ्ग् रिसोर्सेस् सीमां यावत् पतितः, प्रतिशेयरं ३.११ युआन् इति मूल्ये बन्दः अभवत् । १० सितम्बर् दिनाङ्के प्रेससमयपर्यन्तं चुआङ्गक्सिङ्ग् रिसोर्सेस् इत्यनेन पुनः सीमां प्राप्ता, यस्य स्टॉकमूल्यं २.८ युआन् अस्ति, कुलविपण्यमूल्यं १.१९१ अरब युआन् च अस्ति वायुः दर्शयति यत् ३० जूनपर्यन्तं कम्पनीयाः कुलभागधारकाणां संख्या २५,२७४ यावत् न्यूनीभूता ।

सार्वजनिकसूचनाः दर्शयति यत् यू ज़ेङ्ग्युन् अप्रत्यक्षरूपेण हुआकियाओ इण्डस्ट्रियल् इत्यस्य माध्यमेन सूचीबद्धकम्पनीनां १०२ मिलियनं भागं धारयति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य २३.९०% भागं भवति चुआङ्ग हिङ्ग रिसोर्सेजस्य प्रकटीकरणानुसारं यू जेङ्ग्युन् सम्प्रति कम्पनीयां किमपि पदं न धारयति, न च सः कम्पनीयाः दैनन्दिनसञ्चालनप्रबन्धनक्रियाकलापयोः भागं गृह्णाति

परन्तु धारितेषु भागेषु निश्चितः प्रतिज्ञानुपातः अस्ति इति कारणतः चुआङ्गक्सिङ्ग रिसोर्सेस् इत्यनेन घोषणायाम् स्मरणं कृतं यत्,अस्य विषयस्य प्रभावः कम्पनीयां भवितुम् अर्हति, यत्र कम्पनीयाः भागानां प्रतिज्ञापनात् उत्पद्यमानाः जोखिमाः इत्यादयः सन्ति ।

अवगम्यते यत् हुआकियाओ इण्डस्ट्रियल् इत्यनेन धारितानां सूचीकृतानां कम्पनीनां भागेषु प्रतिज्ञातशेयरस्य कुलसंख्या ६७ मिलियनं भवति, यत् कम्पनीयाः भागानां ६५.९०% भागः अस्ति "ऋणसमस्यायाः कारणात् प्रतिज्ञातशेयरस्य अनन्तरं निष्कासनेन कम्पनीयाः इक्विटीसंरचनायाः स्थिरतायां प्रभावः भवितुम् अर्हति।"

सार्वजनिकसूचनाः दर्शयन्ति यत् यू जेङ्ग्युन् १९७८ तमे वर्षे जनवरीमासे जन्म प्राप्नोत्, तस्य चीनदेशस्य राष्ट्रियता अस्ति, तस्य विदेशे स्थायी निवासः नास्ति । सः २००३ तमे वर्षे हाङ्गझौ व्यापारविद्यालयात् व्यापारप्रशासने स्नातकपदवीं प्राप्तवान् तथा च निजीइक्विटीनिधिषु, औद्योगिकनिवेशेषु, उद्यमप्रबन्धनेषु च बहुवर्षीयः अनुभवः अस्ति

सः क्रमशः hubei tiancheng अचल संपत्ति विकास कं, लिमिटेड, zhejiang tianrui होल्डिंग समूह कं, लिमिटेड, zhejiang taiful शिक्षा विकास कं, लिमिटेड, zhejiang tianqi मोजे कं, लिमिटेड, xiantao tiancheng अंतर्राष्ट्रीय होटल कं ., लिमिटेड, तथा शंघाई shoule नेटवर्क प्रौद्योगिकी कं, लिमिटेड कम्पनी इत्यादिकम्पनीनां निदेशकाः वरिष्ठप्रबन्धकाः च, वर्तमानकाले झेजियांगस्य कार्यकारीनिदेशकः महाप्रबन्धकः च jiaguo asset management co., ltd yihua औद्योगिक कं, लिमिटेड, कार्यकारी निदेशक एवं प्रबंधक के प्रवासी चीनी होल्डिंग्स समूह कं, लिमिटेड.प्रवासी चीनी वाणिज्यिक समूह कं, लि., कार्यकारी निदेशक एवं महाप्रबंधक के झेजियांग प्रवासी चीनी औद्योगिक कं, लि.

तियान्यान्चा दर्शयति यत् विदेशेषु चीनीयव्यापारसमूहस्य परितः यू जेङ्ग्युन् ६३ यावत् कम्पनीषु संलग्नः अस्ति ।

वित्तीयप्रतिवेदने दर्शयति यत् चुआङ्गक्सिङ्ग रिसोर्सेजस्य व्यवसाये मुख्यतया भवनसज्जाव्यापारः, मोबाईलसूचनासेवाव्यापारः च अन्तर्भवति। कम्पनीयाः निर्माण-सज्जा-व्यापारः मुख्यतया सम्बन्धित-पक्ष-लेनदेन-रूपरेखा-समझौतेन कृते पर्यटन-गन्तव्य-विकासस्य, अचल-संपत्ति-विकासस्य च निर्माण-इञ्जिनीयरिङ्ग-व्यापारात्, सजावट-इञ्जिनीयरिङ्ग-व्यापारात् च आगच्छति रिपोर्टिंग् अवधिमध्ये कम्पनी स्मार्ट टेक्स्टमेस्सेजिंग्, स्मार्ट वॉयस् कॉलिंग् सेवा इत्यादिषु खण्डेषु व्यावसायिकविस्तारं प्रवर्धितवती ।

अन्तिमेषु वर्षेषु चुआङ्गक्सिङ्ग रिसोर्सेस् इत्यस्य प्रदर्शनं दुर्बलं जातम्, यत्र २०२१ तः २०२३ पर्यन्तं त्रीणि वर्षाणि यावत् क्रमशः मूलकम्पनीयाः कारणं राजस्वं शुद्धलाभं च वर्षे वर्षे न्यूनता अभवत् तेषु २०२३ तमे वर्षे प्रदर्शनं परिवर्तयिष्यति, यत्र २१ मिलियन युआन् शुद्धहानिः भविष्यति, वर्षे वर्षे ४३९.५३% न्यूनता ।

२०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः समग्रव्यापारराजस्वं प्रायः ३७.४९२५ मिलियन युआन् आसीत्, यत् सूचीकृतकम्पन्योः भागधारकाणां कृते वर्षे वर्षे ५०.७७% न्यूनता अभवत्; वर्षे ४१०.४६% न्यूनता अभवत् ।

नवीनतमघोषणायां चुआङ्गक्सिङ्ग रिसोर्सेज इत्यनेन जोखिमानां विषये चेतावनी दत्ता यत् यदि विनियमानाम् अनुसारं २०२४ तमस्य वर्षस्य अन्ते कम्पनीयाः वार्षिकवित्तीयसूचकानाम् प्रभावीरूपेण सुधारः कर्तुं न शक्यते, यदि लेखापरीक्षितः कुललाभः, शुद्धलाभः वा शुद्धलाभः गैर-पुनरावृत्तिलाभहानिः च कटौतीं कृत्वा , यत्किमपि न्यूनं भवति, यदि मूल्यं ऋणात्मकं भवति तथा च परिचालन-आयः 300 मिलियन-युआन्-तः न्यूनः भवति, तर्हि कम्पनीयाः स्टॉक्-विसूचीकरण-जोखिम-चेतावनी निर्गतस्य जोखिमे भविष्यति