समाचारं

हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये अलीबाबा-संस्थायाः प्रथमदिवसस्य वृद्धिः २० अरब-अमेरिकीय-डॉलर्-रूप्यकाणां पूंजीप्रवाहं आकर्षयिष्यति इति अपेक्षा अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा-संस्थायाः हाङ्गकाङ्ग-समूहः मंगलवासरात् एव हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये योजितः अस्ति, मुख्यभूमि-चीन-देशात् अधिक-पूञ्जी-प्रवाहस्य प्रत्याशायां कम्पनीयाः शेयर-मूल्यं वर्धितम् अस्ति

अद्य अलीबाबा-कम्पन्योः हाङ्गकाङ्ग-समूहः प्रायः ५.२% वर्धितः, यत् सप्ताहत्रयेषु सर्वाधिकं बृहत्-अन्तर्दिन-लाभः अभवत्, तथा च हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्के शीर्ष-लाभकारिषु अन्यतमः अभवत्

शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः घोषणानानुसारं अलीबाबा-संस्थायाः साउथबाउण्ड्-व्यापारे समावेशः मंगलवासरात् आरभ्य प्रभावी भविष्यति । कम्पनी गतमासस्य अन्ते हाङ्गकाङ्ग-नगरे स्वस्य मुख्यसूचीरूपान्तरणं सम्पन्नवती, येन हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये अस्य स्थानान्तरणस्य परिस्थितिः निर्मितवती

जेफरीज-विश्लेषकाः थॉमस चोङ्ग् इत्यादयः प्रतिवेदने टिप्पणीं कृतवन्तः यत् हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये प्रवेशः अलीबाबा-संस्थायाः कृते सकारात्मकः घटना अस्ति ब्लूमबर्ग् इण्डस्ट्री रिसर्च इत्यस्य गणनानुसारं अलीबाबा २०२५ तमवर्षपर्यन्तं शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-माध्यमेन २० अरब-अमेरिकीय-डॉलर्-पर्यन्तं पूंजीप्रवाहं आकर्षयिष्यति इति अपेक्षा अस्ति, यत् जारीकृतानां भागानां १०% भागं भवति

ज़िक्सिङ्ग् आटोमोटिव टेक्नोलॉजी, पावर डेवलपमेण्ट् इत्यादीनां कम्पनीनां अपि हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्यत्र स्थानान्तरणं जातम्, तेषु अपि हाङ्गकाङ्ग-देशे उल्लासः अभवत्, यदा तु शिमाओ-समूहः, चीन-ओशन-समूहः च, येषां स्थानान्तरणं बहिः कृतम्, तेषु तीव्ररूपेण पतनं जातम्, शिमाओ-समूहः एकदा ३० इत्येव न्यूनः अभवत् % ।