समाचारं

कुआइशौ-नगरस्य २०२४ तमे वर्षे लिजियाङ्ग-लोकसङ्गीतस्य ऋतुः सफलः समाप्तः, यत्र निधि-लंगराः जीवनस्य सङ्गीत-काव्यं गायन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आतिशबाजीषु गीतानि शृणुत जीवनस्य शक्तिं च अनुभवन्तु। ७ सितम्बर् दिनाङ्के रात्रौ ८ वादने चीनस्य साम्यवादीदलस्य लिजियाङ्गनगरसमितेः प्रचारविभागस्य सहप्रायोजितस्य २०२४ तमस्य वर्षस्य लिजियाङ्ग लोकसंगीतस्य ऋतुस्य अन्तिमपक्षस्य आयोजनं तथा च बीजिंग कुआइशौ प्रौद्योगिकीकम्पनी लिमिटेड् इत्यनेन युहे स्क्वेर् इत्यस्मिन्... प्राचीनं लिजियाङ्ग-नगरं, तथा च युगपत् कुआइशौ-इत्यत्र लाइव-प्रसारणं कृतम् । प्रायः एकमासस्य स्पर्धायाः, शतशः रोड् शो इत्यस्य च अनन्तरं १५ एंकराः आधिकारिकतया अन्तिमपक्षस्य मञ्चे पदानि स्थापितवन्तः । एंकर-सहायक-अभिनेतृणां गायकानां च मध्ये त्रयः दौराः प्रतियोगितायाः, चॅम्पियनशिप-द्वितीय-तृतीय-स्थान-प्रतियोगितानां च अनन्तरं अन्ततः क्रमशः प्रथम-द्वितीय-तृतीय-स्थान-सम्मानं प्राप्तवन्तः

१५ लंगराः स्वजीवनं गीतेषु गायन्ति, हृदयस्पर्शीं सङ्गीतयात्राम् आरभन्ते

अन्तिमपक्षस्य त्रिघण्टायाः लाइव-प्रसारणस्य कालखण्डे कुआइशौ-नगरस्य १५ उत्कृष्टाः गायन-वादन-एंकराः प्रेक्षकाणां कृते हृदयस्पर्शीं लोकसङ्गीतयात्राम् आनयन्ति स्म लिजिआङ्ग-नगरस्य लघुनगरे गोधूलिः, पुरातनवीथिकोणाः, तण्डुलक्षेत्रेषु मण्डूकानां क्रन्दनं, प्रेमस्वप्नयोः विषये तुच्छं दैनन्दिनजीवनं च सर्वं लंगरैः गायितं भवति, तेषां सङ्गीतस्य जीवनप्रेमस्य च दृढता च are also stirred up.ताराः, कूर्दन्तः कृष्णशुक्लकीलानि च मन्दं प्रवहन्ति, जनानां हृदयं प्राप्नुवन्ति। लाइव प्रसारणकक्षे प्रेक्षकाः स्वप्रियप्रतियोगिनां मतदानं कृतवन्तः, ते टिप्पणीक्षेत्रे अपि लिजियाङ्गस्य आकांक्षां प्रकटितवन्तः। अन्तिमपक्षस्य लाइवप्रसारणस्य कुलदर्शकानां संख्या १३ कोटिः अभवत् इति तथ्यानि दर्शयन्ति ।

लाइव प्रसारणस्य आरम्भे डिवाइन कॉमेडी मेकिंग मशीन इति नाम्ना प्रसिद्धः समर प्ले इति समूहः "लिटिल् बेबी" इति मूलगीतेन मञ्चे आगतः । यी वयस्कः @don't ask is youge इत्यनेन उष्णसमयस्य विषये वक्तुं स्वस्य शुद्धस्वरस्य सौम्यगिटारस्य च उपयोगः कृतः। स्वतन्त्रसङ्गीतकारस्य वाङ्ग क्षियाओ इत्यस्य एकं मौलिकं गीतं "लिजियाङ्ग" अत्र हिम-आच्छादितपर्वतानां, सूर्यास्तस्य, काव्यस्य, दूरस्य च विषये गायति । सनी सिस्टर्स् इत्यस्य डफरी इत्यस्य लयस्य अनुसरणं कुर्वन्तु तथा च "i'm waiting for your return in lijiang" इत्यस्मिन् लिजियाङ्गस्य उष्णसत्कारं अनुभवन्तु।

प्रतियोगितायाः त्रयः दौराः, ऑनलाइन-अफलाइन-दर्शक-मतदानं च कृत्वा, यी-जातीय-समूहस्य एकः युवकः जू क्षियाङ्गयाङ्गः यः बहादुरीपूर्वकं स्वस्वप्नस्य अनुसरणं करोति, चेन् जुजु, एकः एकशृङ्ग-बालकः यः एकस्मिन् गीते प्रसिद्धः अभवत्, शेन् जियायी, एकः वृक्ष-छिद्र-भगिनी च यः स्वरेण प्रशंसकान् चिकित्सति, सा अन्ततः प्रथमद्वितीयतृतीयस्थानस्य गौरवं प्राप्तवती। ते ऑनलाइनतः अफलाइनपर्यन्तं गतवन्तः, कुआइशौ लाइव् प्रसारणकक्षात् लिजिआङ्ग लोकसंगीतस्य ऋतुस्य अन्तिमपक्षस्य मञ्चपर्यन्तं तेषां पृष्ठतः सङ्गीतस्य प्रति तेषां प्रेम, दृढता च अस्ति। यथा लाइवप्रसारणस्य अन्ते १५ एंकरैः जीवनविषये सङ्गीतकाव्यं "जीवनस्य असंख्यपरिभाषाः सन्ति, सङ्गीतं च नित्यं अभिव्यक्तिः। जगतः आतिशबाजीं आलिंगयन्तु, अस्माकं प्रत्येकं जीवनस्य गायकः अस्ति।

अनेकाः दलाः मिलित्वा उत्कृष्टं गायनस्य, वादनस्य च लंगरस्य आविष्कारं कुर्वन्ति, लिजियाङ्गस्य सांस्कृतिकपर्यटनस्य अन्यं "अग्निम्" योजयन्ति

kuaishou 2024 lijiang लोकसंगीतस्य ऋतुः एकः बिल्कुल-नवीनः सामग्री ip अस्ति एकतः, एतत् पूर्णतया lijiang इत्यस्य स्थानीयलक्षणानाम् संयोजनं करोति लोकगीतानां जीवनस्य कृते गायनस्य अत्र व्यापकः जन-आधारः अस्ति तथा च जनानां भावनात्मकं प्रतिध्वनिं अधिकतया उत्तेजितुं शक्नोति। अपरपक्षे, लिजियाङ्ग लोकसंगीतस्य ऋतुस्य प्रसारस्य उत्तमविस्तारार्थं कुआइशौ ऑनलाइन-लाइव-प्रसारणस्य, कथा-प्रसारणस्य, अफलाइन-रोड-प्रदर्शनस्य इत्यादीनां माध्यमेन सर्वतोमुखं सशक्तं करोति, येन उत्कृष्ट-गायन-वादन-एङ्कर-आविष्कारः, सहायता च कर्तुं शक्यते ते उच्चतरस्तरं प्राप्नुवन्ति एकं महत् मञ्चं, अधिकैः जनाभिः दृष्टम्।

अन्तिममञ्चे उपस्थितानां १५ वादन-गायन-एंकरानाम् अतिरिक्तं ३० अगस्ततः ३ सितम्बरपर्यन्तं आयोजितस्य रोड-शो-काले लिजियाङ्ग-प्राचीननगरे, जेड-ड्रैगन-स्नो-पर्वते, ब्लू-मून-उपत्यकायां, निकट-ए बैशा प्राचीननगरे, शुहे प्राचीननगरे इत्यादिषु स्थानेषु शतमार्गप्रदर्शनानि आयोजितानि आसन् । तेषु बहवः @平 bosshao shuai shuai इव मार्गपार्श्वे गायकाः सन्ति गिटारेण निष्कपटतायाः च सह ते कुत्रापि मञ्चः भवितुम् अर्हन्ति। २०२४ तमे वर्षे लिजियाङ्ग-लोकसङ्गीतस्य ऋतुः एतेषां जनानां प्रकाशस्य अनुमतिं ददाति, तथापि @日光青城小小, @丽江青天, @清天综合 इत्यादिभ्यः स्थानीयसङ्गीतकारेभ्यः लाइवप्रसारणलेन्सद्वारा बृहत्तरमञ्चं प्रति खिडकीं अपि ददाति अस्याः परियोजनायाः सम्बद्धानां विषयाणां सञ्चितदृष्टिकोणाः १ अर्बं भवन्ति इति आँकडानि दर्शयन्ति ।

तदतिरिक्तं २०२४ तमे वर्षे लिजियाङ्ग-नगरस्य लोकसङ्गीतस्य ऋतुः अपि लिजियाङ्ग-नगरस्य अद्वितीय-प्राकृतिकशैलीं, नगरीयजीवनं, मानवतावादीनां लक्षणं च निरन्तरं प्रदर्शयितुं महत्त्वपूर्णः उपायः अभवत् अगस्तमासस्य ९ दिनाङ्के यदा एतत् आयोजनं प्रारब्धम् तदा आरभ्य लिजियाङ्ग-नगरे लोकगीतानां सुरीलाताः प्रवाहिताः सन्ति अस्य अद्वितीय-आकर्षणेन अनेके पर्यटकाः आकृष्टाः, लिजियाङ्ग-नगरस्य नूतन-सांस्कृतिक-पर्यटन-उद्योगे च नूतन-जीवनशक्तिः प्रविष्टा अस्ति आधिकारिकसांख्यिकीयानाम् अनुसारं जुलैमासात् अगस्तमासपर्यन्तं लिजियाङ्ग-नगरस्य ग्रीष्मकालीनपर्यटनं १६.८३६३ मिलियनपर्यटकानाम् आगमनं भविष्यति, यत् वर्षे वर्षे ११.३५% वृद्धिः अभवत् कुआइशौ २०२४ लिजियाङ्ग लोकसंगीतस्य ऋतुस्य आयोजनेन पूर्वमेव आकर्षकनगरे अन्यः “अग्निः” योजितः अस्ति । "लोकगीतैः सह यात्रां कुर्वन्तु, गीतानां शब्देन च लिजियाङ्गं गच्छन्तु, "लिजियाङ्गनगरं गत्वा लोकगीतानि श्रोतुं यत् भवन्तः गन्तुं न सहन्ते" इति क्रमेण अनेकेषां पर्यटकानां यात्रायां अनिवार्यं वस्तु भवति सूचीः ।

विश्वस्य आतिशबाजीनां मध्ये जीवनस्य सङ्गीतकाव्यं गायन् कुआइशौ इत्यस्य लाइव प्रसारणसामग्री ip मञ्चस्य पृष्ठभूमिं प्रकाशयति

हालवर्षेषु कुआइशौ इत्यनेन क्रमशः कुआइशौ लाइव् ब्रॉडकास्ट् स्टेज, कुआइशौ एंकर एरिना, गुओयी न्यू प्रोग्राम् इत्यादीन् सामग्री ips प्रारब्धाः ये प्रतिभाशालिनः एंकर्स् इत्यत्र केन्द्रीकृताः सन्ति, समृद्धमनोरञ्जनं सांस्कृतिकसामग्री च मूलरूपेण, विभिन्नेषु खण्डेषु ध्यानं दत्त्वा, एतत् एकं मञ्चं निर्मितवान् ये जनाः लाइव प्रसारणं प्रेम्णा भवन्ति तेषां कृते सङ्गीतं, नृत्यं च अन्ये प्रतिभायाः एंकराः व्यापकं मञ्चं प्रददति। इदं न केवलं प्रेक्षकाणां मनोरञ्जनजीवनं समृद्धयति, अपितु उत्कृष्टानां लंगरानाम् लोकप्रियतां प्रभावं च महत्त्वपूर्णतया वर्धयितुं साहाय्यं करोति स्थानीयसांस्कृतिकपर्यटनसंसाधनैः सह संयोजनेन स्थानीयसांस्कृतिकपर्यटनउद्योगस्य विकासः अपि प्रवर्धते।

२०२४ तमस्य वर्षस्य लिजियाङ्ग-लोकसंगीत-ऋतुः वा कुआइशौ-लाइव-प्रसारणस्य बृहत्-मञ्चः वा, कुआइशौ-लाइव-प्रसारण-सामग्रीणां ip-नवीनीकरणस्य पृष्ठतः “प्रत्येकप्रकारस्य जीवनस्य आलिंगनस्य” मञ्च-जीनः अस्ति कुआइशौ इत्यत्र विभिन्नपरिचयलेबल्, विविधवृद्धिपृष्ठभूमियुक्ताः युवानः एंकराः, स्वतन्त्राः संगीतकाराः, स्वप्नपरीक्षणं कुर्वन्तः किशोराः... ये जीवनं प्रेम्णा पश्यन्ति ते अत्र असीमितवस्तूनि द्रष्टुं शक्नुवन्ति।

ते सहस्राणि जीवनानि कथयितुं सङ्गीतस्य उपयोगं कुर्वन्ति, वीथिषु रोमाञ्चं उद्घाटयितुं गायनस्य उपयोगं कुर्वन्ति, साधारणजीवनस्य उष्णतां अभिलेखयन्ति, स्वस्य कृते गायन्ति, आजीवनं गायन्ति च। यद्यपि एते जीवनगायकाः शक्तिं प्रसारयितुं सङ्गीतस्य उपयोगं कुर्वन्ति तथापि ते कुआइशौ-नगरस्य लाइव-सामग्री-पारिस्थितिकी-समृद्धिं उन्नयनं च अधिकं प्रवर्धयन्ति, येन प्रेक्षकाणां कृते समृद्धतरं, विविधतापूर्णं, उच्चगुणवत्तायुक्तं च लाइव-सामग्री-अनुभवं आनयन्ति यद्यपि कुआइशौ २०२४ लिजियाङ्ग लोकसंगीतस्य ऋतुः समाप्तः अस्ति तथापि जीवनस्य सङ्गीतकाव्यं यत् सर्वे गायितुं शक्नुवन्ति तत् निरन्तरं वर्तते।