समाचारं

२ कोटिरूप्यकाणां पश्चात्तापेन सह पूर्णनिवेशेन घरेलुमनोरञ्जनसमूहे सम्मिलितः प्रथमः व्यक्तिः चेन् टेङ्ग्युए : केवलं मम अभिनयं ददातु

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् प्रहसनम् इति सर्वेषां बोधस्य पृष्ठतः भवन्तः पश्यन्ति यत् सः अभिनेतुः स्वप्नस्य हिस्टेरिकल् अनुसरणं मोचनं च अस्ति।

पाठ | ली मेंगदी जिन यिंग झेंग जियु

सम्पादयतु | वांग जिओ

एकः व्यक्तिः ९ पुरुषनायकानां भूमिकां निर्वहति, अपि च सम्पूर्णस्य नाटकस्य निर्माता, मुख्यसम्पादकः, मुख्यनिर्माता, कार्यकारीनिर्माता, पर्यवेक्षकः, योजनाकारः च अस्ति... चेन् टेङ्ग्युए इति नाम सद्यः लोकप्रिये ऑनलाइननाटके "पूर्णतया" प्रयुक्तम् राजधानी २" "चलच्चित्रस्य अन्ते श्रेयः १६ वारं दृश्यते ।

पूर्णवित्तपोषितभागित्वस्य अर्थः अस्ति यत् चलच्चित्रस्य दूरदर्शनपरियोजनायाः च निर्माणव्ययः एकेन व्यक्तिना पूर्णतया वित्तपोषितः भवति ।

नाटके चेन् टेङ्ग्युए इत्यनेन अभिनीतः पात्रः पूर्णनिवेशेन कलाकारानां सह सम्मिलितः भूत्वा विभिन्नवेषेषु प्रमुखपुरुषनायकस्य भूमिकां कर्तुं स्वप्नं साकारं करोति सः पटकथां परिवर्तयितुं बहुवारं "अटकितवान्" इति उद्घोषयति, नाटकस्य नाटकस्य च मध्ये कूर्दति, विपर्ययः च within the play, and lines alluding to the current situation in the entertainment industry: "अहं प्रामाणिकः भवितुम् इच्छामि, परन्तु खतरनाकरूपेण प्रसिद्धः न" "अद्यापि सौन्दर्यक्षयस्य प्रेक्षकाणां हत्यायाः च मध्ये स्पष्टतया भेदं कर्तुं शक्नोमि"... नाटकस्य बहिः २९ वर्षीयः अनहुई-युवकः चेन् टेङ्ग्युए अपि अस्य ऑनलाइन-नाटकस्य स्टारः अस्ति । सः अभिनयस्य अध्ययनं कृत्वा हेङ्गडियन-नगरे समूह-अभिनेतारूपेण कार्यं कृतवान् ।

इदं ऑनलाइन नाटकं, यत् प्रेक्षकैः "चुआङ्गफेई आन्तरिकमनोरञ्जनम्" इति मूल्याङ्कितम् (रिपोर्टरस्य टिप्पणी: चुआङ्गफेइ "चोङ्गफेइ" इत्यस्य समरूपः अस्ति, यस्य अर्थः विडम्बना), डौबन् इत्यत्र ७.१ इति मूल्याङ्कनं (अधिकांशसदृशानां ऑनलाइननाटकानाम् अपेक्षया अधिकं), प्रथमस्थानं प्राप्तवान् त्रैमासिकं राजस्वं ४० लक्षं युआन्-अधिकं प्राप्तवान्, तथा च रेडियो-दूरदर्शनस्य राज्यप्रशासनेन चयनितस्य २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे उत्कृष्टानां ऑनलाइन-श्रव्य-दृश्य-कृतीनां सम्मानं अपि प्राप्तवान् बीजिंगनगरपालिकरेडियो-दूरदर्शन-ब्यूरो इत्यनेन नाटके टिप्पणी कृता यत्, "एतत् 'राजधानी-पिता' इत्यस्य आलोचनां करोति यः कलात्मकसृष्टेः नियमानाम् अवहेलनां करोति, सांस्कृतिकक्षेत्रस्य मनमाना उल्लङ्घनं च करोति, कलात्मकस्य आदरं न करोति इति चलच्चित्र-दूरदर्शन-उद्योगस्य वर्तमान-अराजकतायाः व्यङ्ग्यं करोति सृष्टिः तस्य नकारात्मकपरिणामान् च, सकारात्मकरूपेण च अधिकानि चलच्चित्राणि दूरदर्शनानि च मार्गदर्शनं करोति अभ्यासकारिणः व्यावसायिकमूल्यानां तलरेखायाः पालनम् कुर्वन्ति।"

यत् अत्यन्तं आश्चर्यं तत् अस्ति यत् अगस्तमासस्य २० दिनाङ्के चेन् टेङ्ग्युए इत्यनेन दलालीकम्पनीयाः सह अनुबन्धं कृत्वा आधिकारिकतया अभिनेता अभवत् । केषाञ्चन जनानां दृष्टौ एषः मनोरञ्जन-उद्योगस्य उपहासस्य एकः उपायः अस्ति, यत् किञ्चित् विडम्बनम् अस्ति ।

अनुबन्धे हस्ताक्षरं कृत्वा द्वितीयदिने संवाददाता बीजिंगनगरे चेन् टेङ्ग्युए इत्यनेन सह मिलित्वा एतत् प्रश्नं पृष्टवान् । चेन् टेङ्ग्युए इत्यनेन उत्तरं दत्तं यत्, "एकेन कार्येण उद्योगं परिवर्तयितुं मया कदापि न चिन्तितम्" इति ।

सः व्याख्यातवान् यत् "पूर्णस्वामित्वयुक्तः समूहः" शिकायतां न, अपितु प्रेक्षकसमीक्षायाः घटनां प्रस्तुतुं केवलं "मुखविकल्पः" अस्ति नाटके बहवः अन्तर्जाल-मीम्सः अनुभवीरूपेण गृहीताः सन्ति अनेकेषां साधारणानां अभिनेतानां कृते वास्तविकजीवने सः अवगच्छति यत् प्रेक्षकाणां कृते यत् सर्वाधिकं अप्रियं तत् "दिनचर्या" एव, "ऊर्ध्वं च" इति भावः न इच्छति ।

साक्षात्कारः प्रायः त्रयः घण्टाः यावत् चलितवान् वयं चेन् टेङ्ग्युए इत्यनेन सह विगतदशवर्षेषु मनोरञ्जन-उद्योगे प्रवेशस्य संघर्षस्य, दृढतायाः च विषये गपशपं कृतवन्तः। यथार्थतः चेन् टेङ्ग्युए अतीव शान्तः अस्ति सः ओपेरा गायितुं, सङ्गीतं श्रोतुं च रोचते यदा सः कार्यं न करोति। यदा वयं प्रथमवारं मिलितवन्तः तदा सः किञ्चित् आरक्षितः आसीत्, सः कॅमेराम् अपृच्छत्, "किं एतत् ठीकं भविष्यति?" अर्धपादः एव सर्वथा।" मनोरञ्जनक्षेत्रे प्रवेशः।”

सः स्वीकुर्वति यत् तस्य उत्कृष्टरूपं नास्ति, तस्य रूपस्य विषये प्रेक्षकाणां टिप्पणीं च सः न आक्रोशति, "जगति तैलम्" इति मूल्याङ्कितस्य पात्रस्य अभिनयं कृत्वा सः सहजतया बलात्कारस्य कस्यचित् ब्राण्डस्य समर्थनार्थं आमन्त्रणं स्वीकृतवान् oil इति "full capital joining the group" इति ग्रन्थे अस्य विषयस्य उपहासः कृतः । परन्तु परवर्तीपदे पात्राणां डबिंग् करणसमये यदा सः पर्दायां स्वमुखं दृष्टवान् तदापि सः "अतिकुरूपः" इति अनुभवति स्म तथा च "तस्य मुखं किमर्थम् एतावत् विशालम्" इति सः अनुभवति स्म यत् सः अद्यापि अभिनेतुः दूरम् अस्ति, तस्य आवश्यकता अस्ति इति वजनं न्यूनीकरोति।

सः एकं विशेषं जनसम्पर्कव्यक्तिं न नियुक्तवान्, यत् सः यत् प्रत्येकं वेइबो-पोस्ट् पोस्ट् कृतवान् तत् स्वयमेव शब्दशः टङ्कितं भवति इति। दलालीकम्पनीया सह हस्ताक्षरं कृत्वा सः स्वस्य किञ्चित् "स्वतन्त्रतां" किञ्चित्पर्यन्तं त्यक्तुम् अर्हति, परन्तु सः अद्यापि "शिखरस्य दृश्यानि द्रष्टुम्" इच्छति । साक्षात्कारस्य अन्ते संवाददाता पृष्टवान् यत् यदि सः जिज्ञासुः दृश्यः तस्य आग्रहात् भिन्नः भवति तर्हि किं भविष्यति? चेन् टेङ्ग्युए किञ्चित्कालं यावत् चिन्तयित्वा अवदत्, "इदं कुशलम्। अहं इच्छामि यत् एतत् अधिकं शुद्धं भवतु, यावत् एतत् मम अभिनयस्य अनुमतिं ददाति।"

चेन् टेङ्ग्युए इत्यस्य स्वप्रतिवेदनं निम्नलिखितम् अस्ति——