समाचारं

पुलिस रिपोर्ट् करोति यत् एकः ऑनलाइन राइड-हेलिंग् यात्री द्वारं उद्घाट्य हतस्य अनन्तरं पलायितवान्: चालकः मुख्यदायित्वं वहति, यात्री च क्षमायाचनां कृतवान् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सेप्टेम्बर् दिनाङ्के चेङ्गडुनगरस्य एकः नेटिजनः एकं भिडियो स्थापितवान् यत् सः पतितः, यदा तस्य द्विचक्रिकायाः ​​सवारीं कुर्वन् एकः ऑनलाइन राइड-हेलिंग् कारः "मारयितुं द्वारं उद्घाटितवान्" तदा सः चोदितः, परन्तु सर्वे राइड्-हेलिंग् काराः यात्रिकाः च दूरं गतवन्तः

१० सितम्बर् दिनाङ्के चेङ्गडु लॉन्ग्क्वैनी जनसुरक्षाब्यूरो इत्यनेन पुलिसप्रतिवेदनं जारीकृतम् यत् ६ सितम्बर् दिनाङ्के लॉन्ग्क्वैनीमण्डलस्य स्वान् वेस्ट् हुनान् रोड् खण्डे यातायातदुर्घटना अभवत् अलार्मं प्राप्य अस्माकं ब्यूरो इत्यस्य यातायातपुलिसविभागेन शीघ्रमेव कार्यं आरब्धम्, चालकस्य लियू, यात्री जियाङ्ग इत्यादीनां कानूनानुसारं अन्वेषणं कृत्वा, तत्र सम्बद्धं वाहनम् अपि निरुद्धम्।

अन्वेषणानन्तरं ६ सितम्बर् दिनाङ्के १०:५३:५२ वादने लियू मौमौ (पुरुषः, ४९ वर्षीयः) सिचुआन् ए·ए****९ इति नम्बरप्लेट्युक्तं ऑनलाइनकारं चालयित्वा स्वान् वेस्ट् लेक् साउथ् रोड् इत्यत्र त्रीन् यात्रिकान् नीतवान् यात्रिकान् अवतारयितुं मार्गस्य कोणे स्थगयन्तु। ५३ मिनिट् ५३ सेकेण्ड् यावत् पृष्ठयात्री जियाङ्ग मौ (महिला, ३३ वर्षीयः) दक्षिणपृष्ठद्वारं उद्घाटितवान्, येन विद्युत्साइकिलचालकः जू मौ (पुरुषः, २८ वर्षीयः) यात्री च झाओ मौमौ (महिला, २९ वर्षीयः) च अभवत् । ये सामान्यतया वाहनस्य दक्षिणपृष्ठभागे वर्षाणि यावत् गच्छन्ति स्म) आहतः भूमौ पतितः आहतः। ५४ निमेषे ०८ सेकेण्ड् च यावत् ऑनलाइन हेलिंग् कारस्य त्रयः यात्रिकाः क्रमेण कारात् अवतीर्य जाँचं पृच्छितुं च अग्रे आगतवन्तः। ऑनलाइन राइड-हेलिंग् चालकः लियू मौमौ चेक् कर्तुं कारात् न अवतरत्, परन्तु ५४ निमेष २५ सेकेण्ड् यावत् प्रत्यक्षतया दूरं गतः । ५७ निमेषे ३५ सेकेण्ड् च यावत् जू जियाङ्ग इत्यादिभिः सह संवादं कर्तुं असफलः अभवत् ततः परं जियाङ्ग इत्यादयः दृश्यं त्यक्तवन्तः । ५८ निमेषे १३ सेकेण्ड् च जू जियाङ्गं अन्यत्रिं च जनान् गृहीत्वा प्रश्नं कृत्वा स्वस्य मोबाईलफोनेन एकं भिडियो गृहीतवान् । तदनन्तरं विद्युत्साइकिलस्य यात्रिकः झाओ मौमौ पुलिसं आहूतवान् ।

अन्वेषणानन्तरं निर्धारितं यत् चालकः लियू मौमौ अस्थायीरूपेण मार्गस्य एकस्मिन् कोणे निरुद्धः अभवत्, अन्यवाहनानां गमनम् अवरुद्धवान्, तस्मिन् एव काले सः यात्रिकान् द्वारं उद्घाटयन्ते सति पृष्ठतः आगच्छन्तं कारं प्रति ध्यानं दातुं स्मर्तुं असफलः अभवत् , तथा च यातायातदुर्घटनायाः अनन्तरं जनाः घातिताः अभवन् ततः परं स्वस्य सुरक्षासावधानतां पूरयितुं असफलः अभवत्, liu moumou सः स्थलस्य रक्षणार्थं स्वकारात् न अवतरन्, आहतानाम् उपचारं विना, अथवा पुलिसं न आहूय घटनास्थलं त्यक्तवान् तस्य उपर्युक्तव्यवहारेन मार्गयातायातसुरक्षाकानूनस्य अनुच्छेद ५६, ७० इत्यादीनां प्रावधानानाम् उल्लङ्घनम् अभवत् ।

ऑनलाइन सवारी-प्रशंसकः यात्री जियांग् कारात् अवतीर्य द्वारं उद्घाटयन् पृष्ठतः वाहनानां यातायातस्य अवलोकनं न कृतवान्, तस्मात् अन्येषां वाहनानां गमने बाधा अभवत् the road traffic safety law" इति ।

अस्माकं ब्यूरो इत्यस्य यातायातपुलिसविभागेन कानूनानुसारं निर्धारितं यत् यातायातदुर्घटने ऑनलाइन राइड-हेलिंग् चालकः लियू मौमौ मुख्यदायित्वं वहति, ऑनलाइन राइड-हेलिंग् यात्री जियाङ्ग मौमौ गौणदायित्वं वहति, विद्युत्साइकिलचालकः जू च मौमौ तथा यात्री झाओ मौमौ दुर्घटनायाः उत्तरदायित्वं न वहन्ति .

सम्प्रति यात्रिकः जू इत्यस्य परिवारस्य च समक्षं क्षमायाचनां कृतवान् अस्ति, ततः परं जू इत्यनेन घटनादिने सम्झौतां न कृत्वा यात्रिकस्य घटनास्थलात् निर्गमनस्य व्यवहारस्य विषये अवगमनं प्राप्तम्। यातायातपुलिसविभागस्य कानूनीदण्डः, दुर्घटनाक्षतिपूर्तिः च लियू-जिआङ्गयोः प्रक्रियानुसारं प्रचलति।