समाचारं

अन्तिमेषु वर्षेषु चीनदेशस्य संग्रहालयाः संगीतसङ्गीतस्य अपेक्षया किमर्थं अधिकं लोकप्रियाः अभवन् ?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु सर्वेषां मनोरञ्जनस्य अवगमनं वस्तुतः परिवर्तितम् अस्ति ।

विशेषतः तुलनायां एतत् स्पष्टम् अस्ति ।

यथा, अस्मिन् वर्षे प्रथमार्धे ६० तः अधिकाः संगीतसङ्गीतसमारोहाः रद्दाः अभवन् ।

एकं महत् कारणं अस्ति यत् टिकटं विक्रेतुं न शक्यते।

कथ्यते यत् जैकी चेउङ्गस्य झेङ्गझौ संगीतसङ्गीतस्य टिकटमूल्ये सर्वाधिकं छूटः ५६% छूटः अस्ति, तथा च मेडे शेन्झेन् संगीतसङ्गीतस्य ५०% छूटः अस्ति, ट्विन्स्, रेनी याङ्ग इत्यादीनां भ्रमणानाम् अपि छूटः अस्ति

परन्तु परे पार्श्वे मूलतः गम्भीरं दृश्यमानं संग्रहालयं आनन्दं प्राप्य युवाभिः परिपूर्णम् आसीत् ।

राष्ट्रियप्रासादसङ्ग्रहालय इव प्रतिदिनं ४०,००० टिकटानि मुक्तमात्रेण गच्छन्ति ।

शान्क्सी-इतिहास-सङ्ग्रहालयस्य मूल-डिजाइन-क्षमता प्रतिदिनं ४,००० जनाः आसन्, परन्तु अधुना प्रतिदिनं १२,००० जनाः यावत् वर्धिताः, परन्तु ६,००,००० जनाः टिकटं ग्रहीतुं त्वरितवन्तः

संग्रहालयाः किमर्थम् एतावत् लोकप्रियाः सन्ति ?

प्रथमपङ्क्तौ होटलम् इति वक्तुं नावश्यकता वर्तते ।

निषिद्धनगरे १८ लक्षाधिकवस्तूनाम् संग्रहः अस्ति, यत् लूव्र-नगरस्य ४.६ गुणाधिकं भवति, प्रतिदिनं ४०,००० टिकटं भवति, तस्य स्वागतक्षमता ब्रिटिश-सङ्ग्रहालयस्य अपेक्षया अधिका अस्ति

ग्रीष्मकालः न वक्तव्यः, सप्ताहदिनेषु अपि दीर्घाः पङ्क्तयः सन्ति ।

नूतनसङ्ग्रहालयस्य स्वभावः अपि अधिकः अभिमानी स्वभावः अस्ति ।

"चीनी पुरातत्त्वसङ्ग्रहालयः" यः केवलं २०२३ तमस्य वर्षस्य सितम्बरमासे एव जनसामान्यस्य कृते उद्घाटितः भविष्यति, तस्य नामकरणं नेटिजनैः "चीनदेशस्य सर्वाधिकं कठिनं संग्रहालयम्" इति नामाङ्कनं कृतम्, यदा एव सः ऑनलाइन गतवान्

टिकटं १९८ युआन् भवति, प्रतिदिनं केवलं ५०० जनाः एव आरक्षणं ३ दिवसपूर्वं करणीयम् ।

न केवलं, सोमवासरे मंगलवासरे च एतत् गृहं सर्वेषां कृते उद्घाटितं नास्ति, अतः संरक्षणाय, मरम्मताय च, इतिहासस्य, पुरातत्वस्य, सांस्कृतिकसङ्ग्रहालयस्य च अभ्यासार्थं, अनुसन्धानार्थं च कर्मचारिणां कृते एव त्यजति

ते यत् अध्ययनं कर्तुम् इच्छन्ति तत् तेषु ६,००० तः अधिकाः प्रामाणिकवस्तूनि सन्ति, येषु बहवः पुरातत्त्वस्थलात् प्रत्यक्षतया स्थानान्तरिताः आसन् ।

आरक्षणस्य टिकटग्रहणव्यवस्थायाः च उपरि दबावः अस्ति।

देशं दृष्ट्वा शीर्षशतसङ्ग्रहालयेषु प्रायः कस्यापि संग्रहालयस्य नियुक्तिः सुलभा नास्ति ।

राष्ट्रीयसङ्ग्रहालयस्य प्रवेशद्वारे स्कैल्पर्-क्रीडकाः स्पष्टतया चिह्नितानि टिकटानि विक्रयन्ति एजेन्सी-शुल्कं "वयस्कानाम् कृते ८५, बालकानां कृते १००" अस्ति ।

मीडिया २० पर्यटकानाम् साक्षात्कारं कृतवती, तेषु एकः एव सामान्यआरक्षणप्रक्रियाद्वारा टिकटं प्राप्तवान् ।

परन्तु दुष्ग्रहणं भवति इति कारणतः स्वपक्षतः क्रेतुं स्कैल्पर्-जनानाम् कृते यदृच्छया विपण्यं उद्घाटितम् अस्ति ।

कश्चन तान्त्रिकसाधनानाम् उपयोगेन पूर्वमेव टिकटं ग्रहीतुं कोटिकोटिभिः नकलीखातैः आरक्षणमञ्चे आक्रमणं कृत्वा १६ लक्षं जनाः एकस्मिन् समये टिकटं गृह्णन्ति इति भ्रमः उत्पन्नः, टिकटं च एकनिमेषे एव विक्रीतम्

अस्मिन् ग्रीष्मकाले नेशनल् एक्स्पो आरक्षणमञ्चे ४२५,००० उच्चजोखिमलेखाः प्रतिबन्धिताः आसन् ।

अत्र अपि १६५७ मिलियनं उच्च-आवृत्ति-प्रवेश-ip-इत्येतत् सन्ति येषां सर्वेषां प्रवेशः निषिद्धः अस्ति ।

मानवमांसक्रयणस्य एजेण्ट् अपि सन्ति केवलं बीजिंगनगरे ६२ जनाः आपराधिकरूपेण निरुद्धाः, ११७ जनाः प्रशासनिकरूपेण निरुद्धाः, सर्वे टिकटपुनर्विक्रयणसम्बद्धाः

एतादृशस्य विशालस्य अवैध-उद्योग-शृङ्खलायाः समर्थनेन पर्यटकानां संग्रहालयस्य उत्साहः सिद्धः भवति ।

तथ्याङ्कानि दर्शयन्ति यत् चीनीयसङ्ग्रहालयेषु २०२३ तमे वर्षे १.२९ अर्बं पर्यटकाः आगमिष्यन्ति, यत् २०२२ तमे वर्षे दुगुणाधिकं भवति, २०१९ तमे वर्षे च पूर्वमेव शिखरं अतिक्रान्तम् अस्ति ।

अस्मिन् वर्षे चोङ्गकिङ्ग्-नगरस्य चीन-त्रि-गर्ज-सङ्ग्रहालयः इत्यादयः बहवः संग्रहालयाः प्रथम-अष्ट-मासेषु गतवर्षे यावन्तः पर्यटकाः प्राप्तवन्तः, तेषां संख्यां प्राप्तवन्तः एव

अल्पकालीनसफलता भाग्यस्य उपरि निर्भरं भवितुम् अर्हति, परन्तु दीर्घकालीनसफलता सद्कारणानां कारणेन भवति ।

युनेस्को-संस्थायाः प्रतिवेदनस्य आँकडानुसारं विश्वे प्रायः १०४,००० संग्रहालयाः सन्ति ।

तेषु अमेरिकादेशे एव संग्रहालयानाम् संख्या ३३,००० तः अधिका अस्ति । तदतिरिक्तं रूस-जर्मनी-जापान-देशयोः संग्रहालयानाम् संख्या प्रत्येकं ५,००० तः अधिका अस्ति ।

२०२३ तमस्य वर्षस्य अन्ते चीनदेशे ६,८३३ संग्रहालयाः सन्ति ।

सांस्कृतिकविरासतां राज्यप्रशासनेन प्रकटितानां तथ्यानां अनुसारं सम्पूर्णे २०२३ तमे वर्षे चीनदेशस्य संग्रहालयेषु ४०,००० तः अधिकाः प्रदर्शनीः अभवन्, येषु १.२९ अर्बं आगन्तुकाः आकृष्टाः आसन्

संग्रहे ४६.९१६ मिलियनं सांस्कृतिकावशेषाणां प्रशंसा कर्तुं न्यूनातिन्यूनं अष्टवर्षं यावत् समयः स्यात् ।

उपर्युक्ततथ्यानां आधारेण चीनदेशस्य संग्रहालयाः परिमाणस्य गुणवत्तायाः च दृष्ट्या अतीव प्रतिस्पर्धां कुर्वन्ति ।

परन्तु समस्या अस्ति यत् यदि चीनदेशस्य संग्रहालयाः जनसंख्यायाः समानरूपेण विभक्ताः भवन्ति तर्हि ते पर्याप्ताः न भविष्यन्ति ।

उदाहरणरूपेण यूके-देशं गृह्णामः।

यूके-देशस्य जनसंख्या प्रायः ६८.३५ मिलियनं भवति, यूके-देशे ३,१८३ संग्रहालयाः सन्ति ।

समासे प्रत्येकं २१,४०० जनानां कृते एकं संग्रहालयं वर्तते ।

परन्तु चीनदेशे १.४१ अर्बजनसंख्यायां ६,८३३ संग्रहालयाः सन्ति, यस्य अर्थः अस्ति यत् प्रत्येकं २०६,००० जनानां कृते एकमेव संग्रहालयः अस्ति ।

प्रतिव्यक्तिधारकाः अत्यल्पाः, अपर्याप्ताः च सन्ति, यत् चीनीयसङ्ग्रहालयेषु प्रत्यक्षं जामस्य कारणम् अस्ति ।

चीनदेशः एतस्याः समस्यायाः विषये अनभिज्ञः नास्ति ।

२००८ तः २०१८ पर्यन्तं दशवर्षेषु चीनदेशे संग्रहालयानाम् संख्या तीव्रगत्या वर्धिता, २,९७० तः ५,३५४ यावत् ।

२०१८ तमस्य वर्षस्य अनन्तरं चीनदेशः प्रतिवर्षं प्रायः ३०० नूतनानि संग्रहालयाः उद्घाटयिष्यति ।

यथा यथा संग्रहालयानाम् संख्या वर्धते तथा तथा सम्बन्धितकर्मचारिणां संख्या अपि वर्षे वर्षे वर्धते ।

२००० तः २०२१ पर्यन्तं २० वर्षेषु चीनदेशे संग्रहालयकर्मचारिणां संख्या प्रायः ९१,००० इत्येव वर्धिता ।

२०१६ तमे वर्षे "i repair cultural relics in the forbidden city" इति वृत्तचित्रस्य सफलप्रसारणेन विशालप्रभावेन चीनीयसङ्ग्रहालय-उद्योगेन २०१७ तमे वर्षे १२,००० नूतनाः कर्मचारीः प्राप्ताः

प्राचीन घड़ी जीर्णोद्धार

द्रुतवृद्धेः परः पक्षः प्रायः महत् अन्तरं भवति ।

यद्यपि चीनदेशस्य संग्रहालयाः, तत्सम्बद्धाः च समर्थनसुविधाः च अन्तिमेषु वर्षेषु तीव्रगत्या वर्धिताः, तथापि ते पर्यटकानाम् आवश्यकतां पूरयितुं न शक्नुवन्ति ।

१९५६ तः १९७६ पर्यन्तं विंशतिवर्षेभ्यः उतार-चढावयोः अनन्तरं चीनदेशे संग्रहालयानाम् संख्या केवलं २०० तः अधिका आसीत् ।

१९९० तमे वर्षे चीनदेशे संग्रहालयानाम् संख्या १४०० तः अधिका अभवत् ।

१९९० तः २००५ पर्यन्तं प्रायः सर्वे संग्रहालयाः सांस्कृतिकावशेषाणां रक्षणं, पुनर्स्थापनं, प्रदर्शनं च कर्तुं व्यस्ताः आसन् ।

अस्मिन् काले चीनदेशेन संग्रहालयसम्बद्धानि नीतयः बहुसंख्याकाः प्रवर्तन्ते, येषु मुख्यतया सांस्कृतिकावशेषसङ्ग्रहस्य रक्षणं प्रबन्धनं च केन्द्रितम् आसीत् ।

संग्रहालयस्य विस्तृतसेवालिङ्केषु ध्यानं दातुं समयः नास्ति, अधिकांशः साधारणाः पर्यटकाः केवलं प्रदर्शनीनां भ्रमणस्य स्तरे एव तिष्ठितुं शक्नुवन्ति ।

२००० तमे वर्षे नीतिस्तरस्य प्रदर्शनस्य, सांस्कृतिकविरासतां, सार्वजनिकशिक्षायाः च कार्याणि अधिकाधिकं ध्यानं प्राप्तवन्तः ।

एकतः संग्रहालयानाम् क्यूरेटरीविचाराः अधिकाधिकं लचीलाः भवन्ति ।

महत्त्वपूर्णसांस्कृतिकावशेषैः सह बृहत्सङ्ग्रहालयाः जनसामान्यं प्रति परिष्कृतानि श्रेणीबद्धानि च सेवानि प्रदातुं मानकक्यूरेटरीसाधनरूपेण डिजिटलप्रौद्योगिक्याः उपयोगं कुर्वन्ति ।

यथा, ड्रीमिंग् बैक् टु द ओल्ड समर पैलेस्, सिल्क रोड् हेरिटेज् इत्यादीनि क्रियाकलापाः सर्वे संग्रहालयाः सन्ति, येषां उपयोगेन नष्टानां ऐतिहासिकदृश्यानां पुनर्स्थापनार्थं वी.आर.

sanxingdui इत्यस्य अन्वेषणं कुर्वन् भवन्तः 6 यज्ञगर्ताः, प्रयोगशालाः, पुरातत्त्वीय उत्खननकेबिनानि इत्यादीनि दृश्यानि 1:1 स्केलेन द्रक्ष्यन्ति ।

केचन स्थानीयाः लघुभोजनागाराः अपि स्वस्य प्रदर्शनानुभवं सुधारयितुम् मेघं गन्तुं बृहत्नां अनुसरणं कृतवन्तः।

जिलिन्-प्रान्ते "ड्रैगन-उत्कीर्णन-मेघः" अस्ति यस्मिन् प्रान्ते सर्वेषां आकारानां संग्रहालयानाम् सामग्रीः भवति, येन पर्यटकाः मेघे प्रदर्शनीः ब्राउज् कर्तुं शक्नुवन्ति

औद्योगिकशृङ्खलायां प्रत्येकं कडिं सुधारयित्वा संग्रहालय-उद्योगेन पुनः संसाधनानाम् एकीकरणं कृत्वा सर्व-मनोरञ्जन-रणनीतिः आरब्धा ।

अत्यन्तं सफलं उदाहरणं "राष्ट्रीयनिधिः" अस्ति यस्य प्रीमियरं २०१७ तमे वर्षे अभवत् ।

अस्य वर्षस्य चतुर्थत्रिमासिकस्य प्रसारणं यावत् प्रत्येकस्य ऋतुस्य रेटिंग् ९ तः उपरि आसीत् ।

प्रारूपस्य विषये अद्यापि एतत् विविधताप्रदर्शनस्य समानम् अस्ति, यत्र जनान् हसितुं मञ्चनाटकं कर्तुं प्रसिद्धाः जनाः आमन्त्रिताः भवन्ति ।

परन्तु "राष्ट्रीयनिधिः" संग्रहालयस्य कर्मचारिणः अपि आमन्त्रितवान् यत् ते कार्ये सांस्कृतिकावशेषैः सह कथं संवादं कुर्वन्ति इति वर्णयितुं, पुरातत्वशास्त्रं शून्य-दहलीजं कृतवान् ।

किन् शिहुआङ्ग् इत्यनेन शिल्पिभ्यः आह यत् ते तस्य कृते साम्राज्यस्य मकबरे, टेराकोटा-योद्धाः, अश्वाः च निर्मातव्याः इति ।

प्रत्येकं शिल्पी टेराकोटायोद्धानां अश्वानाम् उपरि यत् मुद्रां स्थापयति तस्य उत्तरदायी भवति ।

एते टेराकोटा योद्धा अश्वाः च शिल्पिनां हस्तेन उत्कीर्णाः आसन् ।

मर्मस्पर्शी कथाः विस्तरेषु निगूढाः सन्ति।

उद्योगस्य उन्नयनार्थं डिजिटलीकरणस्य मनोरञ्जनस्य च उपयोगेन प्रमुखाः संग्रहालयाः नखस्य केशानां च अग्रभागपर्यन्तं सशस्त्राः सन्ति, येन लोकप्रियता न भवितुं कठिनं भवति

सङ्ग्रहालयानाम् वर्तमानविस्फोटस्य कारणं बहुधा सामान्यजनैः वार्ताप्रसारस्य कारणम् अस्ति ।

एतादृशः स्वतःस्फूर्तः, अद्भुतः साहाय्यः किमपि यत् भवन्तः सम्मुखीभवितुं शक्नुवन्ति परन्तु याचयितुम् न शक्नुवन्ति ।

चीनदेशस्य संग्रहालयाः किमर्थं अन्तिमेषु वर्षेषु एतस्य अवसरस्य प्रतीक्षां कुर्वन्ति ?

प्रत्यक्षं कारणं यत् चीनदेशस्य जनानां कृते अन्यनगराणि गन्तुं, द्रष्टुं च धनं वर्तते ।

राष्ट्रीयसांख्यिकीयब्यूरो-संस्थायाः आँकडानुसारं २०१७ तमे वर्षे चीनदेशस्य मध्यम-आय-जनसंख्या (एकलक्ष-युआन्-तः ५,००,००० युआन्-पर्यन्तं वार्षिक-गृह-आयः) ४० कोटि-जनानाम् अतिक्रान्तवती अस्ति, सा च निरन्तरं वर्धमाना अस्ति

न केवलं २०१८ तमे वर्षे चीनदेशस्य निवासिनः प्रतिव्यक्तिं प्रयोज्य-आयः २८,२२८ युआन्-रूप्यकाणि प्राप्तवती अस्ति ।

२०२३ तमे वर्षे एषा संख्या ३९,२१८ युआन् यावत् वर्धते, पूर्ववर्षस्य अपेक्षया ६.१% वृद्धिः ।

अस्य अर्थः अस्ति यत् चीनदेशे पूर्वमेव विश्वे बृहत्तमः, वर्धमानः च मध्यमावस्थायाः समूहः अस्ति ।

यदा सामान्यजनानाम् हस्ते धनं भवति तदा ते स्वस्य उपभोगस्य अनुभवस्य च उन्नयनं करिष्यन्ति, भोजनस्य, वस्त्रस्य च तृप्तिकरणात् आरभ्य स्वस्य आत्मायाः पोषणपर्यन्तं

अन्यत् कारणं सुलभयानव्यवस्था अस्ति ।

दशवर्षेभ्यः अधिकं पूर्वं चीनदेशीयाः जनाः सामान्यतया संग्रहालयं गच्छन्ते सति द्वौ विचारौ आस्ताम् ।

एकं यात्रायां संग्रहालयं द्रष्टुं यदि भवन्तः प्रविश्य अवलोकनं न कुर्वन्ति तर्हि भवन्तः स्वयमेव दुःखिताः भविष्यन्ति ।

किन्तु भवन्तः मार्गे एतावत् समयं व्यतीतवन्तः, यदा कदापि भवन्तः कस्मिंश्चित् स्थाने गच्छन्ति तदा भवन्तः स्वस्य रेलयानस्य टिकटस्य मूल्यं अधिकतमं कर्तुं अर्हन्ति ।

द्वितीयं यत् भवन्तः विशेषतया अध्ययनार्थं संग्रहालयं प्रविशन्ति, भवतः लक्ष्याणि, सामानं च भवति, आरामं च सुकरं नास्ति ।

परन्तु चीनदेशस्य उच्चगतिरेलयानस्य तीव्रविकासेन चीनदेशस्य जनानां देशस्य अन्तः यात्रायाः समयव्ययः महती न्यूनीकृतः

त्रयः घण्टेषु चीनदेशीयः बीजिंग-तिआन्जिन्-हेबेई, याङ्गत्से-नद्याः डेल्टा, पर्ल्-नद्याः डेल्टा च उच्चगतिरेलयानेन गन्तुं शक्नोति, चतुर्घण्टेषु सः सिचुआन्-नगरात् शान्क्सी-नगरं प्राप्तुं शक्नोति;

यदि भवान् शाङ्घाईतः शीआन्-नगरं गच्छति तर्हि साधारणेन द्रुतगति-रेलयानेन न्यूनातिन्यूनं १२ घण्टाः यावत् समयः भवति स्म । अधुना उच्चगतिरेलयानं गृहीत्वा समयः प्रायः ७ घण्टाः यावत् न्यूनीकृतः अस्ति ।

यथा यथा विमानभाडा अधिकं किफायती भवति तथा तथा विमानयानयात्रा मुख्यधारा अभवत्, तस्य रक्षणं च समयः सेण्टस्य अंशः अपि न भवति ।

परिवहनस्य सुविधायाः कारणात् चीनीयजनानाम् यात्रायाः प्रति कठोरता, बाध्यता च न्यूनीकृता, संग्रहालयस्य भ्रमणं च स्वैच्छिकं, आनन्ददायकं च कार्यं जातम्

एषः एव लाभांशः यत् देशस्य परिवहन-उद्योगस्य विकासः सांस्कृतिक-पर्यटन-उद्योगाय अतिप्रवाहितः भविष्यति |

अन्यः अतीव महत्त्वपूर्णः बिन्दुः चीनदेशे शिक्षायाः लोकप्रियता, विकासः च अस्ति ।

विशेषतः सुशिक्षिता पीढी समाजस्य मेरुदण्डः अभवत्, ततः परं तेषां बालकाः इतिहासस्य प्रभावं अनुभवितुं दद्युः इति अधिका इच्छा वर्तते।

ग्रीष्मकालीनसङ्ग्रहालयस्य उन्मादस्य पृष्ठतः सांस्कृतिकपर्यटनस्य अपि योगदानम् अस्ति ।

सर्वे कुत्र गतवन्तः ?

प्रकीर्णं मज्जनं च ।

यथा, शाण्डोङ्ग्-नगरे जनाः केवलं जिनान्-किङ्ग्डाओ-नगरयोः विषये एव ध्यानं न ददति, बहवः जनाः अपि नान्यान्-राजधानीम् अवलोकयितुं लङ्ग्या-प्राचीननगरं, किङ्ग्झौ-नगरं गन्तुं, किङ्ग्झौ-सङ्ग्रहालयं, ली-किङ्ग्झाओ-स्मारकमन्दिरं च द्रष्टुं गच्छन्ति

बहवः जनाः उपरितनविश्वदृष्टिकोणानां अनुसरणं न कुर्वन्ति, अपितु गभीररूपेण दग्धस्य इतिहासस्य केषाञ्चन यथार्थतया अवगमनस्य अवगमनस्य च आवश्यकता वर्तते ।

लोकप्रियाः सांस्कृतिककार्यक्रमाः "राष्ट्रीयनिधिः", "यदि राष्ट्रीयनिधिः वार्तालापं कर्तुं शक्नोति", "शास्त्रीयग्रन्थेषु चीन", "अमूर्तसांस्कृतिकविरासतां चीन", अपि च २०१६ तमे वर्षे "निषिद्धनगरे सांस्कृतिकावशेषाणां मरम्मतं करोमि" इत्यादयः वस्तुतः अस्य समयबिन्दुना सह सम्बद्धः।

तस्मिन् एव काले चीनदेशः संग्रहालयानाम् विकासाय प्रतिवर्षं कोटिकोटि विशेषानुदानं प्रदाति ।

यथा - संग्रहालयानाम् निःशुल्क उद्घाटनस्य समर्थनार्थं केन्द्रसर्वकारः विशेषानुदानं दास्यति ।

२०२१ तमे वर्षे ३.०८४ अरब युआन्, २०२२ तमे वर्षे २.८५१ अरब युआन्, २०२३ तमे वर्षे ३.४४ अरब युआन् च भविष्यति ।

द्विपक्षीय-धावनेन सह प्रमुखसङ्ग्रहालयानाम् सांस्कृतिक-रचनात्मक-कार्यैः अपि विविधाः युक्तयः आगताः, ये सांस्कृतिकरूपेण समृद्धाः च साहसिकाः च हास्यकराः च सन्ति, ये ऑनलाइन-सञ्चारार्थं उपयुक्ताः सन्ति

यथा, निषिद्धनगरस्य ताओबाओ इत्यनेन आरब्धस्य "योङ्गझेङ्ग् इम्पेरियल् एप्रूवल" इति तन्तुप्रशंसकानां श्रृङ्खलायाः आधिकारिकजालस्थले १०,००० तः अधिकाः प्रतिकृतयः सहजतया विक्रीताः, प्रतिकृतिदुकानेषु अनुकरणमाडलाः अपि विक्रीताः सन्ति

अधुना "ब्लैक् मिथ्: वुकोङ्ग्" इति वृत्तान्तः पर्दायां विस्फोटितः अस्ति, तथा च क्रीडापट्टिकायां यथार्थविवरणानां बहूनां संख्या प्रस्तुता अस्ति ।

एतेषां प्रस्तुतिनां कृते क्रीडादलेन देशे सर्वत्र ३६ प्राचीनमन्दिरखण्डानां स्कैनिङ्गं कृत्वा कतिपयवर्षं व्यतीतवान्, येषु २७ शान्क्सीनगरे स्थिताः आसन् एतेन शान्क्सी इत्ययं ग्रीष्मकालस्य अन्ते लोकप्रियतां प्राप्तुं अन्तिमे रेलयाने अपि स्थापितः

"काला मिथक: वुकोङ्ग" (ऊर्ध्व) तथा वास्तविकजीवनस्य (नीचे) दाजु शिला-उत्कीर्णं बाओडिंग्शान् सहस्र-सशस्त्र-अवलोकितेश्वर-प्रतिमा

तथापि "ब्लैक मिथ्: वुकोङ्ग" इत्यस्मिन् यदि किमपि पठनीयं भवति तर्हि विस्तरेषु निगूढसंस्कृतिः एव।

यथा - वुकोङ्गस्य इच्छां उत्तराधिकारं प्राप्य दैवस्य पुरुषत्वेन प्रत्येकं स्थानीयमन्दिरं गत्वा वामहस्ते धूपं स्थापयित्वा दक्षिणहस्ते शस्त्रं धारयति स्म, यत् "एकः सज्जनः वामे निवसति, " इति प्रतिबिम्बयति स्म । तथा च शस्त्राणां प्रयोगे सः ताओ ते चिङ्ग् इत्यस्मिन् दक्षिणस्य" "शुभवस्तूनाम्" च मूल्यं ददाति । "वामभागे प्रेषयतु, दुष्टवस्तूनाम् दक्षिणदिशि गन्तुं च" इत्यादयः शब्दाः

चीनीजनाः अपि ताओ ते चिङ्ग् इव शास्त्रीयं कदापि गम्भीरतापूर्वकं न पठितवन्तः।

परन्तु एतदेव प्रसारस्य स्तरं चीनीयसंस्कृतेः पाश्चात्यप्रवचनस्य आधिपत्यं भङ्गयितुं शक्नोति स्म "अजगरः" विदेशिभिः दुर्बोधः "अजगरः" नास्ति, राक्षसानां प्रत्यक्षतया "याओगुआइ" इति अनुवादः अपि कर्तुं शक्यते

एषा संस्कृतिशक्तिः, अदृश्या, परन्तु गभीरा विशाला च।

संग्रहालयानाम् लोकप्रियता वस्तुतः चीनस्य दशकशः विकासस्य स्वाभाविकं परिणामम् अस्ति ।