समाचारं

airpods 4 released: open active noise reduction इत्यस्य समर्थनं करोति तथा च 999 yuan इत्यस्मात् आरभ्यते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com review news (author/wang haotong) १० सितम्बर् दिनाङ्के समाचारानुसारं एप्पल् अद्य बीजिंगसमये प्रातः १ वादने नूतनं उत्पादं प्रक्षेपणसम्मेलनं करिष्यति प्रक्षेपणसम्मेलने एप्पल् airpods 4 सहितं विविधं नवीनं उत्पादं विमोचयिष्यति। एयरपोड्स् ४ इत्यस्मिन् सक्रियशब्दनिवृत्तिक्षमता अस्ति, यत् ९९९ युआन् इत्यस्मात् आरभ्यते ।

एयरपोड्स् ४

ध्वनिप्रभावस्य दृष्ट्या airpods 4 h2 चिप् इत्यनेन सुसज्जितम् अस्ति, उच्च-बैण्डविड्थ-संयोजनानि समर्थयति, नूतनेन न्यून-विकृति-बास्-युनिट् इत्यनेन च सुसज्जितम् अस्ति अधिकारिणः वदन्ति यत् अस्य ध्वनि-आवृत्ति-परिधिः विस्तृतः अस्ति तथापि स्थानिक-श्रव्य-कार्यक्षमतां समर्थयति । तदतिरिक्तं, airpods 4 अद्यापि मुक्तध्वनिगुहाविन्यासस्य उपयोगं करोति तथा च पारदर्शिताविधाने, h2 चिप् द्वारा 48,000 वारं प्रसंस्करणस्य माध्यमेन, airpods 4 अनुकूली पारदर्शिताविधिं अपि समर्थयति, यत् परितः वातावरणस्य अनुसरणं कर्तुं शक्नोति स्वयमेव परितः वातावरणे उच्चडेसिबलशब्दस्य समायोजनं करोति ।

airpods 4 इत्यस्य नूतनपीढीयां u1 चिप् अपि अन्तर्निर्मितम् अस्ति । भवतः दूरभाषं अन्वेष्टुं साहाय्यं कर्तुं अतिरिक्तं, यदा हेडफोन्स् बैटरी न्यूना भवति तदा स्पीकरः अपि बीप् करोति ।

एयरपोड्स् ४ ९९९ युआन् मूल्यात् आरभ्यते, आधिकारिकतया २० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति ।