समाचारं

एप्पल् घड़ी श्रृङ्खला १० विमोचितम्: स्क्रीन आकारः वर्धितः, नवीनः पालिशितः एल्युमिनियम धातुवर्णः, २,९९९ युआन् तः आरभ्य

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com review news (author/wang haotong) 10 सितम्बर दिनाङ्के समाचारानुसारं एप्पल् अद्य बीजिंगसमये प्रातः 1 वादने नूतनं उत्पादं प्रक्षेपणसम्मेलनं करिष्यति। एप्पल् वॉच सीरीज १० नूतनेषु आकारेषु, पालिशित-एल्युमिनियम-टाइटेनियम-रङ्गयोः च भवति ।

एप्पल् घड़ी श्रृङ्खला 10

एप्पल् वॉच सीरीज १० इत्यस्य आन्तरिकरूपेण पुनर्निर्माणं कृतम् अस्ति तथा च नवीनतमेन s10 चिप् इत्यनेन सुसज्जितम् अस्ति, यत्र अन्तर्निर्मितं ४-कोर न्यूरल नेटवर्क् इञ्जिन् अस्ति । apple watch s10 अद्यापि १८ घण्टानां बैटरी-जीवनं प्रदाति, तथा च चार्जिंग्-उन्नयनानन्तरं ३० निमेषेषु ८०% यावत् चार्जं कर्तुं शक्यते ।

स्क्रीनस्य दृष्ट्या apple watch series 10 इत्यस्य स्क्रीनस्य आकारः apple watch ultra इत्यस्य तुलने 30% वर्धितः अस्ति तस्मिन् एव काले screen इत्यस्मिन् apple इत्यस्य प्रथमस्य wide-angle display oled स्क्रीनस्य उपयोगः भवति, परन्तु कोणः 40% वर्धितः अस्ति, । तथा न्यूनतमः दृश्यकोणः १ निट् इत्येव न्यूनः भवितुम् अर्हति । तस्मिन् एव काले नवीनतमस्य s10 चिप् इत्यस्य आधारेण नूतना एप्पल् वॉच् अन्त्यपरीक्षितं घड़ी-कॉल-शब्द-निवृत्ति-कार्यं अपि प्रदाति ।

रूपस्य दृष्ट्या एप्पल् वॉच सीरीज १० इत्यस्य एल्युमिनियम मिश्रधातुः फ्रेम संस्करणं त्रिषु वर्णेषु उपलभ्यते : रजत, सुवर्ण, पालिशितम् कृष्णं एल्युमिनियमं च स्टेनलेस स्टील संस्करणस्य स्थाने पालिशित टाइटेनियमः त्रयः वर्णाः सन्ति .

गतिपरिचयस्य दृष्ट्या एप्पल् वॉच् सीरीज् १० प्रथमवारं जलगहनतायाः अन्वेषणस्य समर्थनं करोति, तथैव राफ्टिंग् ट्रैकिंग् इत्यस्य च समर्थनं करोति ।

एप्पल् वॉच सीरीज १० इत्यस्य मूल्यं २,९९९ युआन् इत्यस्मात् आरभ्यते अद्यैव प्री-सेल् आरभ्यते, आधिकारिकतया २० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति।