समाचारं

iphone 16 श्रृङ्खला विमोचिता: स्वतन्त्रशूटिंगबटनसहितं a18 चिप् 5,999 युआन् मूल्यात् आरभ्यते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com review news (author/wang haotong) 10 सितम्बर् दिनाङ्के समाचारानुसारं एप्पल् अद्य बीजिंगसमये प्रातः 1 वादने नूतनं उत्पादं प्रक्षेपणसम्मेलनं करिष्यति। iphone 16 इत्यस्मिन् उन्नत a18 चिप्, स्वतन्त्रं शूटिंग् नियन्त्रणबटनं च उपयुज्यते ।

iphone 16

iphone 16 तथा iphone 16 plus इत्येतयोः स्क्रीन आकारः क्रमशः ६.१ इञ्च्, ६.७ इञ्च् च भवति । नूतनस्य iphone 16 इत्यस्य अग्रभागे iphone 15 श्रृङ्खलायां स्मार्टद्वीपस्य डिजाइनस्य उपयोगः निरन्तरं भवति । तदतिरिक्तं iphone 16 श्रृङ्खला कृष्णः, बेजः, गुलाबी, हरितः, नीलः च इत्यादिभिः ५ वर्णैः उपलभ्यते ।

iphone 16 श्रृङ्खलायाः मुख्यः कॅमेरा ४८ मिलियनपिक्सेलः अस्ति, ४-इन्-१ पिक्सेल-प्रौद्योगिक्याः समर्थनं करोति, २४ मेगापिक्सेल-चित्रं प्राप्तुं प्रकाश-प्रतिबिम्ब-इञ्जिन् इत्यादीनां कम्प्यूटेशनल्-फोटोग्राफी-प्रौद्योगिकीनां उपयोगं करोति तस्मिन् एव काले iphone 15 इव iphone 16 श्रृङ्खलायाः 48 मेगापिक्सेलस्य मुख्यकॅमेरा संवेदकस्य मुख्यकॅमेरा क्रॉप् कृत्वा द्विगुणं दूरचित्रप्रभावं प्राप्तुं शक्नोति अस्मिन् मोड् मध्ये अपि भवान् 4k रिजोल्यूशनस्य विडियो रिकार्ड् कर्तुं शक्नोति तथा च पोर्ट्रेट् मोड् फोटो गृहीतुं शक्नोति । तदतिरिक्तं iphone 16 इत्यस्य लेन्स डिजाइनं ऊर्ध्वाधरव्यवस्थायां परिवर्तितम् अस्ति मुख्यकॅमेरा तथा अल्ट्रा-वाइड्-एङ्गल् लेन्सं एकीकृत्य iphone 16 स्थानिक-वीडियो-शूटिंग्-समर्थनं करिष्यति

iphone 16 श्रृङ्खला a18 bionic चिप् इत्यनेन सुसज्जितम् अस्ति, यत् द्वितीयपीढीयाः 3nm प्रक्रियायाः उपयोगेन निर्मितम् अस्ति तथा च 6-कोर cpu, 5-कोर gpu, 16-कोर न्यूरल नेटवर्क् इञ्जिन् च समाविष्टम् अस्ति, यत् वास्तविकसमयस्य किरण-अनुसन्धानस्य समर्थनं करोति

iphone 16 श्रृङ्खला iphone 15 pro इत्यस्मिन् action बटनेन अपि सुसज्जितम् अस्ति, यत् बहुवर्षेभ्यः प्रयुक्तस्य paddle-type mute बटनस्य स्थाने भवति action बटनं दबावन् धारयित्वा च, भवान् ringing and muting इत्येतयोः मध्ये स्विच् कर्तुं शक्नोति, तथा च तत् स्पर्शप्रतिक्रियाद्वारा सूचितं भविष्यति। उपयोक्तारः भिन्न-भिन्न-क्रियाणां मध्ये स्विच् कर्तुं शक्नुवन्ति, यथा रिकार्डिङ्ग्, फोटो-ग्रहणं, समय-निर्धारणम् इत्यादीनि कार्याणि, प्रियसहायककार्यं, कार्याणि वा शॉर्टकट् चालयितुं वा सक्रियीकरणं कर्तुं शक्नुवन्ति

तदतिरिक्तं iphone 16 इत्यस्मिन् स्वतन्त्रं शूटिंग् नियन्त्रणबटनम् अपि अस्ति, यत् कैपेसिटिव् सेन्सिङ्ग् डिजाइनं स्वीकुर्वति, उपयोक्तारः कॅमेरा जूम, शटर इत्यादीनां नियन्त्रणार्थं एतस्य बटनस्य उपयोगं कर्तुं शक्नुवन्ति । तत्सह, एतत् बटनं वास्तविकसमये चित्रपरिचयार्थं एकेन क्लिकेण apple intelligence इत्येतत् अपि आह्वयितुं शक्नोति ।

iphone 16 इत्यस्य आरम्भः ५,९९९ युआन् इत्यस्मात् भवति;