समाचारं

ऑडी इत्यस्य अग्रिमपीढीयाः आरएस ६ इत्यस्य विषये प्रकाशितम्! आगामिवर्षस्य आरम्भे ईंधनसंस्करणस्य/प्रथमविमोचनस्य विक्रयः पूर्णतया निरस्तः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं विदेशेषु मीडियासु एकवारं पुनः ऑडी इत्यस्य नूतनपीढीयाः आरएस ६ ई-ट्रॉन् अवन्ट् इत्यस्य मार्गपरीक्षायाः गुप्तचरचित्रस्य सेट् उजागरितम् अस्ति यत् एतत् नूतनं कारं २०२५ तमस्य वर्षस्य आरम्भे पदार्पणं कर्तुं निश्चितम् अस्ति तथा च 2025 तमस्य वर्षस्य उत्तरार्धे विक्रयणार्थं प्रस्थास्यति तस्मिन् एव वर्षे । इदं ज्ञातं यत् नूतनं कारं शुद्ध-इन्धन-माडल-विक्रयणं पूर्णतया स्थगयिष्यति, उपभोक्तृणां कृते केवलं शुद्ध-विद्युत्-माडल-प्रक्षेपणं भविष्यति, तस्य ईंधन-वाहन-उत्पादानाम् अपि स्थितिः आरएस 7-माडल-इत्यनेन प्रतिस्थापिता भविष्यति, तथा च भविष्यति इति अपेक्षा अस्ति आगामिवर्षस्य उत्तरार्धे आन्तरिकविपण्ये प्रवर्तते।

यथा विमोचितमार्गपरीक्षणगुप्तचरचित्रेभ्यः दृश्यते, ऑडी इत्यस्य नूतनपीढीयाः आरएस ६ ई-ट्रॉन् अवन्ट् मॉडल् शिरसि बहुकोणीय बन्द ग्रिल इत्यनेन सुसज्जितम् अस्ति, तथा च उभयतः नूतनाः विभक्ताः एलईडी हेडलाइट्स् प्रदत्ताः सन्ति कारस्य पृष्ठभागः थ्रू-टाइप् एलईडी टेल्लाइट् सेट् प्रदास्यति इति अपेक्षा अस्ति, टेलगेट् इत्यस्य उपरि लघु स्पोइलरः अपि योजितः अस्ति । तस्मिन् एव काले अस्य शरीरस्य स्वरूपे आरएस मॉडलस्य कृते अनन्यं संकुलं समावेशितम् अस्ति, तथा च विस्तृतं शरीरं, बृहत्तरं टायरं, नूतनं अग्रे पृष्ठे च बम्पर् च प्रदाति

शक्तिस्य दृष्ट्या ऑडी इत्यस्य नूतनपीढीयाः आरएस 6 ई-ट्रॉन् अवन्ट् मॉडल् पोर्शे इत्यनेन सह संयुक्तरूपेण विकसितस्य पीपीई आर्किटेक्चर मञ्चस्य आधारेण निर्मितः भविष्यति अस्य अधिकतमं उत्पादनशक्तिः 600kw यावत् प्राप्तुं शक्नोति तथा च 800v उच्चवोल्टेजं 270kw द्रुतचार्जिंगप्रणालीं च समर्थयति। तदतिरिक्तं नूतनकारः ७५० किलोमीटर्पर्यन्तं अधिकतमं क्रूजिंग्-परिधिं कृत्वा १००किलोवाट्-घण्टायाः बैटरी-पैक् अपि प्रदास्यति ।