समाचारं

टेबल टेनिस मकाऊ प्रतियोगिता : समयसूची १० सितम्बर् दिनाङ्के घोषितम्! चेन् क्सिङ्गटङ्गः मिउ हिरानो इत्यस्य सामनां करोति, त्रयः राष्ट्रिय टेबलटेनिस् क्रीडकाः मञ्चे दृश्यन्ते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के बीजिंगसमये टेबलटेनिस् डब्ल्यूटीटी मकाऊ चॅम्पियनशिप् प्रतियोगितायाः द्वितीयदिनस्य आरम्भं कर्तुं प्रवृत्ता अस्ति सम्प्रति राष्ट्रिय टेबलटेनिसदलस्य चतुर्णां मुख्यानां खिलाडयः वाङ्ग मन्यु, लिआङ्ग जिंगकुन्, लिन् गाओयुआन्, सन यिंगशा च सन्ति एकलक्रीडायाः शीर्ष १६ मध्ये सफलतया उन्नतिः अभवत्, तदनन्तरं अन्ये त्रयः विश्वविजेतारः चेन् क्षिङ्गोङ्ग्, वाङ्ग यिडी, वाङ्ग चुकिन् च द्वितीयक्रीडादिने पदार्पणं करिष्यन्ति, यत्र क्रमशः मिउ हिरानो, झाङ्ग मो, हुआङ्ग झेण्टिङ्ग् च सामना करिष्यन्ति।

विदेशीयसङ्घस्य दृष्ट्या मिउ हिरानो इत्यस्य अतिरिक्तं जापानीमहिलादलस्य द्वितीयदिने मिवा हरिमोटो, मिमा इटो, मियु किहारा च सन्ति इति विषये पुरुषदलस्य विषये तोमोकाजु हरिमोटो इदानीं एव तां पराजितवती खिलाडी सह स्पर्धां करिष्यति न तु बहुकालपूर्वम्।

अस्मिन् चॅम्पियनशिप्-क्रीडायाः कृते कुलम् नव राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः पञ्जीकरणं कृतवन्तः, ते च प्रथमदिने चत्वारि अपि क्रीडासु विजयं प्राप्तवन्तः, तेषु सन यिङ्ग्शा, लिआङ्ग् जिंग्कुन्, लिन् गाओयुआन् च सर्वे स्वविरोधिभ्यः ३-० इति स्कोरेन पराजितवन्तः, येन तियान झीक्सी (दक्षिणः) निर्मूलितः कोरिया), ली युआन्झाङ्ग (कनाडा), ओमर (मिस्र) च क्रमशः ), यद्यपि वाङ्ग मन्युः कतिपयानां कष्टानां सामनां कृतवान् तथापि सः प्रबलशत्रुः स्जोकोस् (रोमानिया) इत्यस्मै ३-१ इति स्कोरेन पराजितः भूत्वा विदेशयुद्धे स्वस्थानं रक्षितवान्

जापानीदलः केवलं पुरुषाणां एकलक्रीडाद्वयेषु भागं गृहीतवान्, ते च सर्वे विश्वविजेता योशिमुरा महारु जर्मनीदेशस्य फ्रांसिस्का इत्यनेन सह ०-३, राष्ट्रियविजेता तोगामी हायाबुसा स्वीडेनदेशस्य मोरेगार्ड इत्यनेन सह १-३, कोरियादलः ३ जनाः अग्रिमम् च... ३ जनाः निर्मूलिताः सन्ति - सम्प्रति, पुरुष-महिला-एकल-क्रीडायां सप्त क्रीडकाः सन्ति ये शीर्ष-१६ मध्ये शॉर्टलिस्ट्-कृताः सन्ति ।१० सेप्टेम्बर्-दिनाङ्के चतुर्दश-१/१६-अन्तिम-क्रीडाः निरन्तरं भविष्यन्ति |.

यथा पूर्वं उक्तं द्वितीयक्रीडादिने राष्ट्रिय-मेज-टेनिस्-दलस्य त्रीणि विदेशीय-क्रीडाः अभवन्, यथा-

१२:१०, चेन् क्सिङ्गटङ्ग वि. हिरानो मिउ;

१५:४५, वाङ्ग यिडी वि एस झाङ्ग मो;

१८:३०, वाङ्ग चुकिन् वि एस हुआङ्ग झेन्टिङ्ग्।

उपर्युक्तत्रयेषु राष्ट्रियटेबलटेनिसविरोधिषु जापानीविश्वविजेता मिउ हिरानो निःसंदेहं सर्वाधिकं खतरा वर्तते, परन्तु चेन् क्सिङ्गटङ्गः प्रतिद्वन्द्वीतः न बिभेति, हाङ्गकाङ्ग-दलस्य प्रथमः भ्राता हुआङ्ग झेण्टिङ्ग् उत्तमः अस्ति, परन्तु तत् अधिकं कठिनम् अस्ति वाङ्ग चुकिन् पराजयितुं कनाडादेशस्य झाङ्ग मो स्तरः मध्यमः अस्ति, यदि वाङ्ग यिडी सामान्यरूपेण प्रदर्शनं करोति तर्हि अग्रे गन्तुं कठिनं न भविष्यति।

द्वितीयदिने जापानीदलस्य स्पर्धा अत्यन्तं रोचकः आसीत्, चेन् क्सिंग्टन् इत्यनेन सह तोमोकाजु हरि इत्यस्य मैचअपस्य परिणामः अप्रत्याशितरूपेण आसीत् मिवा हरिमोटो इत्यस्य प्रतिद्वन्द्वी याङ्ग जिओक्सिन् (मोनाको), मियु किहारा इत्यस्य प्रतिद्वन्द्वी बत्रा (भारत) च द्वौ अपि दीर्घगोंदक्रीडायाः स्वामी स्तः, उभयपक्षस्य च पर्याप्तं बलं वर्तते

तदतिरिक्तं, युआन जियानन बनाम पवर्ड, कार्लबर्ग बनाम अरुना, सिमोन बनाम ग्लासमेन्को, किउ डांग बनाम लिन झोंगक्सुन इत्येतयोः अपि अपेक्षाकृतं उच्चं तकनीकीसामग्री अस्ति तथा च अन्ये अपि प्रभावस्य सामनां कुर्वन्ति: अतः अग्रिमे विस्फोटः भविष्यति वा? किं राष्ट्रिय टेबलटेनिसदलं विदेशीयस्पर्धासु अपराजितं तिष्ठति? अद्यापि रोमाञ्चः अस्ति, नूतनक्रीडायाः आरम्भं प्रतीक्षते।