समाचारं

३१८ सूचीकृतानां वाहनकम्पनीनां स्कैनिङ्गम् : ईएसजी-प्रकाशनं ३०% अधिकं भवति, यात्रीकार-उद्योगः च सर्वाधिकं उत्साही अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के शेल् वित्त·चीन चेङ्गक्सिन सुन्दर चीन ईएसजी सूचकाङ्क (अतः परं "सुन्दर चीन ईएसजी सूचकाङ्कः" इति उच्यते) तथा शेल वित्त·चीन चेंगक्सिन कार्बन तटस्थ १०० सूचकाङ्क (अतः परं "कार्बन तटस्थ १०० इति उच्यते) इत्यस्य २० तमे अंके अनुक्रमणिका") प्रतिवेदनं बहिः अस्ति। तेषु बीजिंग न्यूज शेल् फाइनेन्स तथा चाइना चेङ्गक्सिन् इत्यनेन संयुक्तरूपेण लघुनिर्माणउद्योगे सूचीबद्धकम्पनीनां ईएसजी रेटिंग् परिणामाः प्रकाशिताः।
विगतचतुर्वर्षेषु वाहन-उद्योगे स्थायि-विकास-सूचना-प्रकाशनस्य अनुपातः वर्धमानः अस्ति, परन्तु अद्यापि उद्योगस्य औसतात् न्यूनः अस्ति २०२१ तः २०२४ पर्यन्तं वाहन-उद्योगे स्थायि-सूचनायाः प्रकटीकरणस्य मुख्यरूपं सामाजिक-दायित्व-रिपोर्टिंग्-तः ईएसजी-रिपोर्टिंग्-पर्यन्तं परिवर्तयिष्यति २०२४ तमे वर्षे ईएसजी-रिपोर्ट् (पृथक्-प्रकटीकरणानि वार्षिक-रिपोर्ट्-प्रकाशनानि च समाविष्टानि) सर्वेषां स्थायि-सूचना-प्रकटीकरण-प्रपत्रेषु ६२.६% भागं धारयन्ति, येषु पृथक्-पृथक् ईएसजी-रिपोर्ट् २/३ अधिकं भागं धारयन्ति
अस्मिन् मासिकप्रतिवेदने चीनचेङ्गक्सिन् ग्रीनगोल्ड् इत्यनेन वाहन-उद्योगे ३१६ ए-शेयर-चीन-स्वामित्वयुक्तेषु सूचीकृतेषु कम्पनीषु ईएसजी-रेटिंग् कृतम् । परिणामानि दर्शयन्ति यत् वाहन-उद्योगस्य समग्रं ईएसजी-रेटिंग् मध्यमस्तरस्य अस्ति, यत्र एएए-सी-स्तरः नास्ति ।
चीन चेङ्गक्सिन् ग्रीन गोल्ड इत्यनेन दर्शितं यत् वाहन-उद्योगे संसाधनानाम् उपभोगः, ग्रीनहाउस-वायु-उत्सर्जनस्य च बृहत् परिमाणं भवति । अतः ऊर्जाप्रबन्धनम्, ग्रीनहाउस-वायु-उत्सर्जनम्, हरित-विकासः इत्यादयः वाहन-उद्योगस्य पर्यावरण-आयामे महत्त्वपूर्णाः विषयाः अभवन् । कार्बन तटस्थतां प्राप्तुं वैश्विकसहमतिः अस्ति यत् वाहन-उद्योगेन उत्सर्जन-निवृत्ति-प्रौद्योगिकीनां प्रचारः निरन्तरं कर्तव्यः तथा च गोलाकार-अर्थव्यवस्थां प्रवर्तयितुं स्वच्छ-ऊर्जाम् सक्रियरूपेण स्वीक्रियताम्, उत्पादनस्य उपयोगस्य च समये पर्यावरणस्य उपरि नकारात्मकं प्रभावं न्यूनीकर्तुं च।
ईएसजी-सम्बद्धानां प्रतिवेदनानां प्रकटीकरणस्तरः वर्धितः, गौण-उद्योगेषु च अन्तरं वर्तते
वाहन-उद्योगः मम देशस्य महत्त्वपूर्ण-स्तम्भ-उद्योगेषु अन्यतमः अस्ति पारम्परिक-इन्धन-वाहनानि कार्यकाले कार्बन-डाय-आक्साइड्-आदि-ग्रीनहाउस-वायु-इत्यस्य बृहत् परिमाणेन उत्सर्जयन्ति, येन जलवायु-परिवर्तनस्य पर्यावरण-संरक्षणस्य च प्रमुखा आव्हानं भवति |. तस्मिन् एव काले वाहन-उद्योग-शृङ्खला दीर्घा, अत्यन्तं परस्परं सम्बद्धा, विस्तृत-क्षेत्राणां च समावेशः अस्ति, येन औद्योगिक-संरचनायाः हरित-उन्नयनं पूर्णं कर्तुं चुनौतीपूर्णं भवति
अन्तिमेषु वर्षेषु मम देशे क्रमशः विकासस्य स्थिरीकरणस्य, उपभोगस्य प्रवर्धनस्य, नवीन ऊर्जावाहनानां, बुद्धिमान् सम्बद्धवाहनानां इत्यादीनां क्षेत्राणां, वाहनस्य स्थिरस्य स्थायित्वस्य च विकासस्य विषये ध्यानं दत्त्वा, प्रवर्धयितुं च क्षेत्राणि समाविष्टानि महत्त्वपूर्णनीतीनां श्रृङ्खलां विमोचितवती, कार्यान्विता च उद्योग।
सीसीएक्सआई ग्रीन गोल्ड-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं २०२४ तमे वर्षे कुलम् ६,५०० ए-शेयर-चीन-वित्तपोषिताः हाङ्गकाङ्ग-सूचीकृताः कम्पनयः आसन्, २०२३ तमे वर्षे च ३,१६० ईएसजी-सम्बद्धानि प्रतिवेदनानि प्रकटितवन्तः तेषु वाहन-उद्योगे ३१८ कम्पनयः, १२३ कम्पनयः ईएसजी-सम्बद्धानि प्रतिवेदनानि प्रकटितवन्तः, प्रकटीकरण-अनुपातः ३८.६८% आसीत् ।
प्रतिवेदने दर्शितं यत् वाहन-उद्योगे स्थायि-विकास-सूचना-प्रकाशनस्य अनुपातः २०२१ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं वर्धमानः अस्ति, परन्तु अद्यापि उद्योगस्य औसतात् न्यूनः अस्ति २०२१ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं वाहन-उद्योगस्य स्थायि-सूचना-प्रकाशनस्य दराः क्रमशः २३.७%, ३१.४६%, ३४.२%, ३८.६८% च सन्ति तस्य तुलनायां सम्पूर्णस्य उद्योगस्य स्थायित्वसूचनाप्रकटीकरणस्य दराः क्रमशः ३९.८%, ४२.५%, ४३.५%, ४८.६२% च सन्ति ।
रिपोर्ट् प्रकाराणां दृष्ट्या वाहन-उद्योगे स्थायि-सूचनायाः प्रकटीकरणस्य मुख्यरूपं सामाजिक-दायित्व-रिपोर्ट्-तः ईएसजी-रिपोर्ट्-पर्यन्तं परिवर्तितम् अस्ति २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं ईएसजी-रिपोर्ट् (पृथक्-प्रकटीकरणानि वार्षिक-रिपोर्ट्-प्रकाशनानि च समाविष्टानि) सर्वेषां स्थायि-सूचना-प्रकटीकरण-प्रपत्रेषु ६२.६% भागं धारयन्ति, येषु पृथक्-पृथक् ईएसजी-रिपोर्ट् २/३ तः अधिकं भागं धारयन्ति
शेल् फाइनेन्स-सञ्चारकर्तृभिः अवलोकितं यत् वाहन-उद्योगे गौण-उद्योगेषु सूचीकृतानां कम्पनीनां ईएसजी-सूचना-प्रकटीकरण-दराः विषमाः सन्ति । प्रासंगिकवर्गीकरणमानकानुसारं वाहन-उद्योगं पञ्चसु गौण-उद्योगेषु विभक्तुं शक्यते, यथा यात्रीकाराः, मोटरसाइकिलाः इत्यादयः, वाहनसेवाः, वाहनभागाः, वाणिज्यिकवाहनानि च
सीसीएक्सआई ग्रीन गोल्ड-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं यात्रीकारानाम्, मोटरसाइकिलानां इत्यादीनां, वाहनसेवानां, वाहनभागानाम्, वाणिज्यिकवाहनानां च स्थायिसूचनाप्रकटीकरणानुपाताः क्रमशः ८५.७१%, ४२.११%, ८०.००%, २९.४४ च अभवन् .%, ८२.३५% इति ।
ccxi green gold आँकडानि दर्शयन्ति यत् ए-शेयर तथा चीनीय-वित्तपोषित-हाङ्गकाङ्ग-सूचीकृत-वाहन-उद्योग-सूचीकृत-कम्पनीषु, 2024 तमे वर्षे शीर्ष-दश-esg-प्रदर्शनानि सन्ति fuyao glass, yinlun co., ltd., no.9 company, weichai power, changan ऑटोमोबाइल, तथा sinomach ऑटोमोबाइल, yapp motors, great wall motors, byd, huayu motors।
सी-स्तरस्य भागः प्रायः अर्धं भवति, पर्यावरणीय आयामे च सुधारस्य पर्याप्तं स्थानं वर्तते ।
अस्मिन् मासिकप्रतिवेदने चीनचेङ्गक्सिन् ग्रीनगोल्ड् इत्यनेन वाहन-उद्योगे ३१६ ए-शेयर-चीन-स्वामित्वयुक्तेषु सूचीकृतेषु कम्पनीषु ईएसजी-रेटिंग् कृतम् ।
परिणामानि दर्शयन्ति यत् वाहन-उद्योगस्य समग्रं ईएसजी-रेटिंग् मध्यमस्तरस्य अस्ति, यत्र एएए-सी-स्तरः नास्ति । उद्योगे शीर्षत्रयः समग्ररूपेण ईएसजीस्तराः बीबी, बीबीबी, ए च सन्ति, येषु क्रमशः ४२.७%, ३९.९%, १२.३% च सन्ति ।
भिन्न-भिन्न आयामान् दृष्ट्वा सामाजिक-शासन-आयामानां समग्र-प्रदर्शनं पर्यावरण-आयामस्य अपेक्षया किञ्चित् उत्तमम् अस्ति । २०२४ तमे वर्षे प्रथमार्धपर्यन्तं वाहन-उद्योगे शीर्षत्रयपर्यावरणस्तराः सी, बी, बीबी च सन्ति, येषां कुलम् ८७.१% भवति कुलम् ८५.५% कृते शीर्षत्रयस्य शासनपरिमाणस्तराः सन्ति त्रयः ए, बीबीबी, बीबी च सन्ति, येषां भागः प्रायः ९३.१% अस्ति ।
प्रतिवेदने दर्शयति यत् पर्यावरणीय आयामे वाहन-उद्योगस्य समग्रं प्रदर्शनं न्यूनस्तरस्य अस्ति, यत्र c ग्रेड् 49.4%, प्रायः आर्धं भवति, उद्योगस्य समग्र-ईएसजी-प्रदर्शने पर्यावरण-आयामे सुधारस्य महती स्थानं वर्तते
"वाहन-उद्योगे संसाधनानाम् उपभोगस्य, ग्रीनहाउस-गैस-उत्सर्जनस्य च बृहत् परिमाणं भवति। अतः ऊर्जा-प्रबन्धनम्, ग्रीनहाउस-गैस-उत्सर्जनं, हरित-विकासः च वाहन-उद्योगस्य पर्यावरण-आयामे महत्त्वपूर्णाः विषयाः अभवन् the environmental dimension of each स्तरसूचकानाम् विश्लेषणेन ज्ञातं यत् अधिकांशसूचकाः ४० अंकात् न्यूनं अंकं प्राप्तवन्तः। कार्बन तटस्थतां प्राप्तुं वैश्विकसहमतिः अस्ति यत् वाहन-उद्योगेन उत्सर्जन-निवृत्ति-प्रौद्योगिकीनां प्रचारः निरन्तरं कर्तव्यः तथा च गोलाकार-अर्थव्यवस्थां प्रवर्तयितुं स्वच्छ-ऊर्जाम् सक्रियरूपेण स्वीक्रियताम्, उत्पादनस्य उपयोगस्य च समये पर्यावरणस्य उपरि नकारात्मकं प्रभावं न्यूनीकर्तुं च।
सामाजिक आयामस्य अन्तर्गतं वाहन-उद्योगे कर्मचारिविकासस्य संचारस्य च स्कोरः तुल्यकालिकरूपेण अधिकः भवति, यत्र स्कोरः ५०-१०० मध्ये केन्द्रितः भवति । चीन चेङ्गक्सिन् ग्रीन गोल्ड इत्यस्य मतं यत् मोटरवाहन उद्योगे अधिकांशकम्पनयः वर्तमानकाले कर्मचारीविकाससञ्चारं, ग्राहकअधिकारसंरक्षणं, आपूर्तिश्रृङ्खलाप्रबन्धनं, आपूर्तिकर्ता/उपठेकेदारप्रबन्धनं च अधिकं ध्यानं ददति।
शासनस्य दृष्ट्या वाहन-उद्योगे सूचीकृतानां कम्पनीनां लेखापरीक्षा-स्थितिः, जोखिम-नियन्त्रणं अनुपालन-प्रबन्धनं च, पर्यवेक्षक-शासन-मण्डलं च समग्रतया अधिकानि अंकाः सन्ति, यत्र अधिकांशः स्कोरः ८५ तः अधिकः भवति समग्रतया, वाहन-उद्योगे अधिकांशः सूचीकृताः कम्पनयः पर्यवेक्षक-मण्डल-शासनस्य, जोखिम-नियन्त्रणस्य, अनुपालन-प्रबन्धनस्य च निर्माणे महत् महत्त्वं ददति, भविष्ये च उद्योगे प्रौद्योगिकी-नवीनीकरणे निवेशस्य महत्त्वं निरन्तरं दातव्यम्
अगस्त २०२२ तमे वर्षे बीजिंग न्यूज शेल् फाइनेन्स् तथा चाइना चेङ्गक्सिन् ग्रीन गोल्ड इत्यनेन संयुक्तरूपेण "बीजिंग न्यूज शेल् वित्त ग्रीष्मकालीन शिखरसम्मेलने" "२०२२ बीजिंग-तियानजिन्-हेबेई ईएसजी रेटिंग् शीर्ष १०० सूची" प्रकाशिता, यस्य उद्देश्यं बीजिंग-तियानजिन्-हेबेई क्षेत्रस्य अन्वेषणं भवति . बीजिंग न्यूज शेल् फाइनेन्स् तथा चाइना चेङ्गक्सिन् ग्रीन गोल्ड इत्येतयोः कृते विभिन्नक्षेत्रेषु उद्योगेषु च सूचीबद्धकम्पनीनां ईएसजी-प्रदर्शने, द्वय-कार्बन-विकासे च ध्यानं निरन्तरं दास्यति।
बीजिंग न्यूज शेल् वित्त संवाददाता जू युटिङ्ग्, सम्पादकः वाङ्ग जिन्यु, प्रूफरीडिंग् झाओ लिन् इत्यनेन
प्रतिवेदन/प्रतिक्रिया