समाचारं

rui ping丨क्रेनस्य, रेफ्रिजरेटरस्य च अनन्तरं कृषि-ड्रोन् अपि "गुप्तचराः" अभवन् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एकदर्जनाधिकाः अमेरिकी-काङ्ग्रेस-सदस्याः "स्वकल्पनानां अन्वेषणं कृतवन्तः" ।, बाइडेन् प्रशासनाय पत्रं प्रेषितवान् । तेषां शिकायतां यत् चीनदेशे निर्मितानाम् कृषि-ड्रोन्-यानानां उपयोगेन तथाकथितं "राष्ट्रीयसुरक्षाजोखिमम्" उत्पद्यते, तथा च बाइडेन्-प्रशासनं ३० सितम्बर्-दिनात् पूर्वं अस्याः स्थितिः विषये सूचनां दातुं पृष्टवन्तः

कृषिविज्ञानप्रौद्योगिक्याः क्षेत्रे चीन-अमेरिका-देशयोः मध्ये बहुधा मूलभूतसहकार्यं वर्तते । तथ्याङ्कानि दर्शयन्ति यत् यदा द्वयोः देशयोः कूटनीतिकसम्बन्धः स्थापितः तदा आरभ्य २१०० तः अधिकाः अमेरिकनकृषिवैज्ञानिकाः चीनदेशं गतवन्तः, २१०० तः अधिकाः चीनीयवैज्ञानिकाः अमेरिकनकृषिक्षेत्राणि प्रयोगशालाश्च गतवन्तःअद्यत्वे सामान्यतया कीटनाशकानि जलं च सिञ्चन्ति कृषि-ड्रोन्-इत्येतत् कथं अमेरिका-देशस्य राष्ट्रिय-सुरक्षायाः कृते "धमकी" अभवन् ? तेषां अनुमानं यत् एषः ड्रोन् "नग्ननेत्रेण अदृश्यम्" सस्यदत्तांशं संग्रहीतुं विश्लेषितुं च शक्नोति तथा च "महत्त्वपूर्णं कृषिउत्पादनप्रौद्योगिकीम् प्राप्तुं शक्नोति" इति । अतः अपि अधिकं आक्रोशजनकं वचनं यत् तेषां "अमेरिकादेशे आक्रमणं कर्तुं हेरफेरः भवितुं शक्नोति" इति ।

उपर्युक्तानि सर्वाणि, कल्पना एतावता समृद्धा अस्ति, न आश्चर्यं यत् केचन माध्यमाः शोचन्ति स्म, "ते वास्तवतः 'चीन-धमकी' इत्यस्य प्रचारार्थं किमपि सामग्रीं न प्राप्नुवन्ति।"अन्तिमेषु वर्षेषु पाश्चात्यराजनेतारः, केचन माध्यमाः च "चीनविरोधी" मुद्गरं धारयित्वा सर्वं "नख" इति दृष्ट्वा कस्मिंश्चित् आकर्षणे पतिताः इव दृश्यन्तेचीनीयविमानाः "जोखिमपूर्णाः", अमेरिकनयुद्धविमानेषु चीनीयचुम्बकाः "असुरक्षिताः", क्रेनाः, रेफ्रिजरेटर् च अपि "गुप्तचराः" अभवन् । एकस्मिन् क्षणे चीनदेशेन अमेरिकादेशस्य सर्वाणि कृषिभूमिः क्रीतवती इति दावान् करोति, अपरस्मिन् क्षणे च चीनदेशः अमेरिकादेशात् आनुवंशिकरूपेण परिवर्तितानि बीजानि "चोरयति" इति आरोपयति गतवर्षे अमेरिकादेशः केवलं मौसमगुब्बारेण भयभीतः भूत्वा युद्धविमानानाम् उपयोगेन तस्य निपातनार्थं लक्षशः डॉलरव्ययस्य क्षेपणानि प्रक्षेप्य विश्वं उच्चैः हसितवान्

किं रोचकं यत् एतेषां सर्वेषां प्रहसनानाम् पृष्ठतः परिचिताः आकृतयः सन्ति ये उपरि अधः च कूर्दन्ति ते चीनविरोधिनः अग्रगामिनः एव सन्ति । कृषि-ड्रोन्-इत्यस्य "धमकी" उदाहरणरूपेण गृहीत्वा एतेषु एलिस् स्टेफनिक्, एश्ले हिन्सन्, "चीनविषये विशेषसमितेः" अध्यक्षः जॉन् मोलेनर् च सन्ति इयं तथाकथितः "चीनविषये विशेषसमितिः" २०२३ तमे वर्षे तत्कालीनस्य नवनिर्वाचितस्य प्रतिनिधिसभायाः अध्यक्षस्य मैककार्टी इत्यस्य नेतृत्वे स्थापनायाः अनन्तरं तथाकथितस्य "चीन-धमकी-सिद्धान्तस्य" प्रचारं निरन्तरं कुर्वन् अस्ति ."

ते आक्रामकं मनोवृत्तिं स्वीकुर्वन्ति, चिन्तितरूपं च धारयन्ति। यथा, चीन-अमेरिका-देशयोः स्पर्धा "एकविंशतितमे शतके जीवनं कीदृशं भविष्यति इति विषये जीवितस्य संघर्षः" इति दावितं भवति, "अस्माभिः तात्कालिकतायाः भावेन कार्यं कर्तव्यम्" इतितथापि अहं यदा कदापि चीनस्य विषयेषु सम्मुखीभवामि तदा तदा अहं अतिशयेन उत्साहितः भवति, अतिशयोक्तिं करोमि, अन्ते मूलभूतं सामान्यज्ञानमपि विस्मरामि।एवं न केवलं बुद्धिः उजागरः भवति, अपितु "गणना" अपि उजागरः भवति । केचन नेटिजनाः तीक्ष्णतया आक्रोशितवन्तः यत् मूर्खराजनेतारः एतत् राजनैतिकपूञ्जीप्राप्त्यर्थं लघुमार्गरूपेण मन्यन्ते। अधुना देशस्य राजनैतिकदलद्वयस्य संघर्षः ध्रुवीकृतः कुरूपतापूर्णः च अभवत्, "दुष्टतमेषु दुष्टतमं चयनं" इति विचारेण जनाः पूर्वमेव अतीव क्लान्ताः सन्ति ते आशान्ति यत् चीनविरुद्धं कठोरं वृत्तिम् प्रदर्शयित्वा ते मतदातानां आन्तरिकराजनैतिकस्थितौ असन्तुष्टिं विचलितुं शक्नुवन्ति तथा च उपस्थितिभावना सृज्यन्ते, तेषां मतसमर्थनं च वर्धयितुं शक्नुवन्ति।

सारतः अमेरिकनहितस्य रक्षणस्य नामधेयेन एतत् शक्तिक्रीडा अस्ति । राजनेतारः निरन्तरं तलरेखां धक्कायन्ति, अन्धरूपेण राजनैतिकस्वार्थं च कुर्वन्ति यत् दुष्टं तत् अस्ति यत् द्वयोः देशयोः सहकार्यं उत्तमम् अस्ति, अन्ते च सामान्यजनाः एव बिलम् पादयन्ति।यथा, कृषि-ड्रोन्-सम्बद्धे २०२३ तमे वर्षे अमेरिका-देशस्य ४१ राज्येषु ३७ लक्ष-एकर्-भूमिषु सिञ्चनं कृतम्, यत्र ५० प्रकारस्य सस्यानि आच्छादितानि, येषु अधिकांशः चीनीय-ड्रोन्-वाहनानि आसन् मूर्खराजनेतारः सर्वदा स्ववचनैः मूर्खताम् आचरितुं प्रयतन्ते, अमेरिकनकृषकाणां कृते "उच्चमूल्यं" "अवरगुणवत्ता" च इति एकमात्रं विकल्पं त्यक्त्वा अस्य कारणात् अमेरिकादेशे चीनदेशस्य ड्रोन्-विमानानाम् निष्ठावान् उपयोक्तारः बहुसंख्याकाः विरोधान् प्रारब्धवन्तः । अगस्तमासे वालस्ट्रीट् जर्नल् पत्रिकायां प्रकाशितेन प्रतिवेदनेन सूचितं यत् चीनीयनिर्मितानि ड्रोन्-विमानानि प्रतिबन्धयितुं अमेरिकीराजनेतानां प्रयत्नाः घरेलुपर्वत-उद्धारदलैः, पुलिस-स्थानकैः, कृषकैः च प्रतिरोधिताः सन्ति

चीनविरोधिनां अग्रगामिनः अयं समूहः कियत्पर्यन्तं अमेरिकनसमाजस्य बाधां करिष्यति इति अज्ञातम्। किन्तु यत् निश्चितं तत् अस्ति यत् जगत् महता प्रकारेण विकसितं भवति।मूलभूतसामान्यबुद्धिः भ्रमितुं न शक्यते, मूलभूतनियमानां च उल्लङ्घनं कर्तुं न शक्यते ।वर्तमानस्य विरुद्धं गन्तुं "शीतयुद्धम्" मानसिकतायां उन्मत्तः भवितुं च आग्रहः केवलं जगत् हसयिष्यति, कालस्य विकासेन च दूरं पृष्ठतः त्यक्ष्यति।

स्रोतः बीजिंग दैनिक ग्राहक |.भाष्यकार तियान वेनझी

सम्पादक चाओ ज़िंग

प्रक्रिया सम्पादक मा xiaoshuang

प्रतिवेदन/प्रतिक्रिया