समाचारं

सैन्यबजटस्य महत् अन्तरं वर्तते तथा च अल्पाः एव अग्रपङ्क्तिकर्मचारिणः उपकरणानि च सहायतां प्राप्तुं बाइडेन् इत्यनेन सह मिलितुं अमेरिकादेशं गमिष्यन्ति।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् विशेषसम्वादकः जिओ सिन्क्सिन्] रूसस्य "इज्वेस्टिया" इत्यनेन ९ दिनाङ्के ज्ञापितं यत् ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभा १० तमे स्थानीयसमये उद्घाट्यते इति युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सम्मेलनस्य समये अमेरिकीराष्ट्रपतिना सह मिलित्वा अधिकाधिकं सूचनां प्राप्तुं योजनां करोति । समाचारानुसारं ज़ेलेन्स्की इत्यस्य यात्रायाः एकं मुख्यं लक्ष्यं अमेरिकादेशं प्रेरयितुं यत् युक्रेनदेशः रूसदेशस्य लक्ष्यस्थानेषु गभीररूपेण आक्रमणं कर्तुं स्वस्य सहायताशस्त्राणां उपयोगं कर्तुं शक्नोति, परन्तु बाइडेन् प्रशासनस्य अस्य अनुरोधस्य सहमतिः "अत्यन्तं कृशः" इति
युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य आँकडानक्शस्य स्रोतः : दृश्य चीनम्
समाचारानुसारं ज़ेलेन्स्की इत्ययं अपि आशां कर्तुं शक्नोति यत् अस्मिन् यात्रायां अमेरिकादेशः अधिकं आर्थिकसहायतां दास्यति इति। वर्खोव्ना राडा (संसद) इत्यस्य बजटसमितेः अध्यक्षः पिएड्राजा इत्यनेन उक्तं यत् युक्रेनदेशस्य राष्ट्ररक्षामन्त्रालयेन उक्तं यत् सितम्बरमासे सेनायाः वेतनं दातुं पर्याप्तं धनं नास्ति। युक्रेनदेशेन ५ अरब डॉलरस्य सैन्यव्ययस्य बजटस्य अन्तरं पूरयितुं शक्यते।
रूसस्य "सैन्यपर्यवेक्षकजालम्" ९ दिनाङ्के विश्लेषणं कृतवान् यत् युक्रेनसेनायाः वर्तमानकाले अधिकाधिकं तीव्रं कठिनं च युद्धस्थितिः ज़ेलेन्स्की इत्यस्मै अमेरिकादेशात् साहाय्यं प्राप्तुं प्रत्येकं सम्भाव्यं अवसरं ग्रहीतुं बाध्यं करोति। अमेरिकीराष्ट्रपतिनिर्वाचनेन युक्रेनदेशस्य सैन्यसाहाय्यस्य निरन्तरप्रवेशस्य कृते महती अनिश्चितता वर्तते युद्धानि हारयन्ति, बस्तयः च क्रमेण हारयन्ति।
८ दिनाङ्के प्रकाशितस्य tass इति समाचारसंस्थायाः अनुसारं रूसस्य विदेशमन्त्री लाव्रोवः अवदत् यत् पश्चिमदेशः पुनः युक्रेनदेशं रूसस्य कृते खतरान् जनयति इति देशं करिष्यति, यत् कार्यं न करिष्यति। ओकुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणस्य सन्दर्भे युक्रेन-अधिकारिणां "वेदना-मृत्यु-सङ्घर्षः" सर्वेषां कृते स्पष्टः अस्ति
"युक्रेन-सेना न्यून-मनोबलस्य, पलायनस्य च दुविधायाः सामनां कुर्वती अस्ति।" . रूसीसेनायाः घोर-आक्रमणेन अनेकेषां युक्रेन-सैनिकानाम् महती क्षतिः अभवत्, अत्यल्पानि सुदृढीकरणानि च अभवन्, येन केचन युक्रेन-सैनिकाः श्रान्ताः, मनोबलं च क्षीणाः अभवन् डोनेट्स्क्-क्षेत्रे पोक्रोव्स्क्-नगरस्य समीपे पूर्वीय-युक्रेन-मोर्चायां अन्येषु क्षेत्रेषु च सैनिकानाम् कृते स्थितिः विशेषतया गम्भीरा अस्ति ।
सीएनएन-संस्थायाः कथनमस्ति यत् यथा यथा युद्धक्षेत्रे स्थितिः क्षीणा भवति तथा तथा अधिकाधिकाः युक्रेन-सैनिकाः युद्धक्षेत्रात् पलायन्ते । युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) इत्यनेन प्रकाशितानां आँकडानां अनुसारम् अस्मिन् वर्षे एव प्रथमचतुर्मासेषु युक्रेनदेशस्य अभियोजकाः प्रायः १९,००० सैनिकानाम् विरुद्धं आपराधिक-आरोपं कृतवन्तः ये विना प्राधिकरणं स्वपदं त्यक्तवन्तः अस्मिन् सङ्ख्यायां अग्रपङ्क्तौ सैनिकाः अपि सन्ति पृष्ठभागः, तथा च अपूर्णाः सांख्यिकी इति सम्भाव्यते। यथा यथा युक्रेनदेशस्य रक्षाः पतितुं आरब्धाः तथा तथा रूसीसैनिकाः अन्तिमसप्ताहेषु स्वस्य अग्रिमस्य त्वरिततां कृतवन्तः ।
cnn इत्यनेन सह अद्यतनसाक्षात्कारे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् मनोबलं वर्धयितुं तस्य कार्यस्य "अति महत्त्वपूर्णः भागः" अस्ति। सः अवदत् यत् रूसीसेनायाः कार्मिक-शस्त्राणि, क्षेपणास्त्र-टङ्क-इत्यादीनां उपकरणानां च लाभाः सन्ति । युक्रेनदेशाय अमेरिकीसैन्यसहायतायां विलम्बेन न केवलं युक्रेनदेशस्य सैन्यकर्मचारिणां उपकरणानां च हानिः वर्धिता, अपितु युक्रेनदेशस्य नूतनानां सैन्यदलानां निर्माणे अपि गम्भीरः प्रभावः अभवत्
रूसस्य "tsargrad.tv" इति समाचारजालेन ९ दिनाङ्के उक्तं यत् युक्रेन-सैन्यस्य समक्षं गम्भीराः आव्हानाः, दीर्घकालं यावत् युक्रेन-देशस्य साहाय्यं कर्तुं क्लान्तता, असमर्थता च, यूरोपीय-अन्य-पाश्चात्य-देशानां आन्तरिक-राजनैतिक-दबावः च केषाञ्चन यूरोपीय-देशस्य कारणं भवितुम् अर्हति देशाः ये पूर्वं युक्रेनदेशस्य दृढतया समर्थनं कृतवन्तः आसन् क्रमेण पदानां भ्रमः अस्ति।
इटलीदेशस्य ला रिपब्लिका इति पत्रिकायाः ​​९ दिनाङ्के जर्मनीसर्वकारस्य समीपस्थानां स्रोतानां उद्धृत्य ज्ञापितं यत् जर्मनीदेशस्य कुलपतिः श्कोल्ज् रूसदेशं वार्तामेजं प्रति आनेतुं रूस-युक्रेन-सङ्घर्षस्य समाधानार्थं "शान्तियोजनां" सज्जीकरोति इति समाचारानुसारं श्कोल्ज् "शान्तिकुलाधिपतिः" इति इतिहासे प्रविष्टः भवितुम् आशास्ति, सम्भाव्यं त्यागपत्रं च परिहरति इति । थुरिन्जिया-सैक्सोनी-देशयोः राज्यसंसदीयनिर्वाचने स्वस्य सत्ताधारीसङ्घस्य पराजयेन श्कोल्ज् स्तब्धः अभवत्, २२ सेप्टेम्बर्-दिनाङ्के ब्राण्डेन्बर्ग्-राज्यस्य संसदीयनिर्वाचने सम्भाव्यपराजयेन सः राजीनामा दातुं बाध्यः भविष्यति इति आशङ्कितः अतः श्कोल्ज् इत्यनेन कष्टात् बहिः गन्तुं युक्रेनदेशे "दावः" कर्तुं निर्णयः कृतः ।
श्कोल्ज् इत्यनेन ८ दिनाङ्के जर्मनी-टीवी-स्थानकस्य २ साक्षात्कारे उक्तं यत् अधुना रूस-युक्रेन-सङ्घर्षस्य समाप्तिः कथं त्वरिता कर्तव्या इति चर्चायाः समयः अस्ति। श्कोल्ज् इत्यनेन उक्तं यत् रूसदेशः अपि अग्रिमे "युक्रेनशान्तिशिखरसम्मेलने" भागं ग्रहीतव्यः, अस्मिन् विषये सः जेलेन्स्की च "सम्झौतां" कृतवन्तौ इति ।
९ दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् दिने अवदत् यत् रूसदेशः केवलं मीडियातः श्रुतवान् यत् श्कोल्ज् "शान्तियोजनां" निर्मातुं सज्जः अस्ति, परन्तु तस्य विशिष्टविवरणं न जानाति। "शान्तिपूर्णसाधनेन द्वन्द्वस्य समाधानम्" इति विषये वस्तुतः रूसदेशः अद्यापि किमपि चिह्नं न दृष्टवान् ।
युक्रेनस्य "strana.ua" इति समाचारजालेन ९ दिनाङ्के विश्लेषणं कृतम् यत् श्कोल्ज् इत्यस्य "शान्तियोजनायाः" विषये वार्ता युक्रेनदेशे युद्धे महत्त्वपूर्णं प्रभावं कर्तुं शक्नोति, युक्रेनदेशस्य सहायतां कुर्वन्तः अन्येषां देशानाम् सम्भावनाः, द्वन्द्वस्य समाप्तिः च। जर्मनीदेशः यूरोपीयदेशः अस्ति यः युक्रेनदेशाय सर्वाधिकं साहाय्यं करोति, पश्चिमे महत्त्वपूर्णः प्रभावः च अस्ति । परन्तु यथा यथा युक्रेन-सेना कुर्स्क-ओब्लास्ट्-आक्रमणं प्रारभत तथा तथा रूस-युक्रेन-देशयोः समक्षं युद्धं शान्तिवार्ता च स्थितिः च अधिका जटिला, तीव्रा च अभवत् जर्मनीदेशः खलु युक्तियुक्तं समाधानं दातुं शक्नोति वा, वार्ताप्रक्रिया सुचारुरूपेण गन्तुं शक्नोति वा, योजनायाः कार्यान्वयनस्य सम्भावनाः काः इति च द्रष्टव्यम् अस्ति
प्रतिवेदन/प्रतिक्रिया