समाचारं

भाकपा-वृद्धिः विस्तारं प्राप्नोति, पीपीआई-क्रान्तिः, घरेलुमागधां वर्धयितुं नीतिः अधिकं सुदृढा भविष्यति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

खाद्यमूल्यानां ऋतुवृद्ध्या अन्यैः कारकैः च प्रभावितः अगस्तमासे भाकपायां वर्षे वर्षे वृद्धिः निरन्तरं विस्तारिता अभवत् । अपर्याप्तबाजारमागधा, केषाञ्चन अन्तर्राष्ट्रीयवस्तूनाम् मूल्यक्षयः इत्यादिभिः कारकैः प्रभावितः पीपीआई मासे मासे वर्षे वर्षे च न्यूनः अभवत्

९ दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् अगस्तमासे भाकपा (उपभोक्तृमूल्यसूचकाङ्कः) मासे मासे ०.४%, वर्षे वर्षे ०.६% च वर्धितः। पीपीआई (औद्योगिकनिर्मातृमूल्यसूचकाङ्कः) मासे मासे ०.७%, वर्षे वर्षे १.८% च न्यूनः अभवत् ।

मूल्यवृद्ध्यर्थं दुर्बलगतिः निरन्तरं वर्तते इति अनेके विशेषज्ञाः विश्लेषितवन्तः, येन प्रतिचक्रीयनीतिषु समये एव उन्नतीकरणाय स्थानं प्राप्यते नीतयः उपभोगस्य प्रवर्धनार्थं प्रयत्नाः अधिकं तीव्रं करिष्यन्ति, यत्र गृहेषु उपभोगस्य समर्थनार्थं अतिरिक्त-अति-दीर्घकालीन-विशेष-सरकारी-बन्धनानां निर्गमनं, तथैव विभिन्नेषु क्षेत्रेषु उपभोक्तृ-कूपनस्य बृहत्-परिमाणेन निर्गमनं, उपभोग-अनुदानं च भवति अद्यापि वर्षस्य कालखण्डे रिजर्व-आवश्यकता-अनुपात-कटाहः, संरचनात्मक-उपकरणं च इत्यादीनां नीति-उपायानां प्रवर्तनं सम्भवति यत् मार्केट-तरलतां स्थिरीकर्तुं, बैंक-देयतानां अनुकूलनं कर्तुं, सक्रिय-वित्त-नीतिभिः सह समन्वयं कर्तुं, आन्तरिक-बाह्य-शेषं च गृहीतुं शक्यते

खाद्यमूल्यानां वर्धमानं भाकपां वर्धयति

अगस्तमासे उच्चतापमानवृष्टिवायुः इत्यादिभिः कारकैः प्रभावितः राष्ट्रिय-सीपीआई ऋतुकाले मासे मासे वर्धितः, वर्षे वर्षे वृद्धिः च निरन्तरं विस्तारिता अभवत् वर्षे वर्षे दृष्ट्या भाकपा ०.६% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्काधिकं वृद्धिः अभवत् । तेषु गतमासे सपाटतः अन्नमूल्यानि २.८% वर्धितानि। खाद्यपदार्थेषु ताजानां शाकानां मूल्यं २१.८% वर्धितम्, पूर्वमासात् १८.५ प्रतिशताङ्कवृद्धिः, शूकरमांसस्य मूल्ये १६.१% वृद्धिः, पूर्वमासस्य अपेक्षया ४.३ प्रतिशताङ्कवृद्धिः

चीन-मिन्शेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन् बिन् इत्यनेन उक्तं यत् अगस्तमासे मम देशस्य भाकपा-मूल्यानां मासे-मासिक-वृद्धेः दराः, खाद्य-मूल्यानां च विगत-दशवर्षेषु समानकालस्य औसतात् अधिकौ स्तः |. खाद्यमूल्यानां अतिऋतुवृद्धिः मुख्यतया ग्रीष्मकाले उच्चतापमानं, केषुचित् क्षेत्रेषु अत्यधिकवृष्टिः इत्यादिभिः मौसमकारकैः प्रभाविता भवति, तथैव शूकरस्य उत्पादनक्षमतायाः क्षयः, तेजीप्रत्याशाः च