समाचारं

लेनदेन-परिमाणं संकुचति, अ-प्रदर्शन-अनुपातः वर्धते, सूचीकृत-बैङ्कानां क्रेडिट्-कार्ड-व्यापारः गहन-समायोजने अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[केन्द्रीयबैङ्केन प्रकटितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमत्रिमासे देशे सर्वत्र कुलम् ७६ कोटि क्रेडिट् कार्ड्, डेबिट्, क्रेडिट् कार्ड् च उद्घाटितम्, यत् पूर्वत्रिमासे ०.८५% न्यूनम् अस्ति ] .

ऋणशेषः संकुचितः, अप्रदर्शनऋणानुपातः वर्धितः, सूचीकृतबैङ्कानां क्रेडिट्कार्डव्यापारः च निरन्तरं संकुचितः अस्ति ।

ए-शेयर-सूचीकृत-बैङ्कानां अर्धवार्षिक-रिपोर्ट्-समीक्षां कुर्वन् चीन-व्यापार-समाचार-सम्वादकाः ज्ञातवन्तः यत् अस्मिन् वर्षे प्रथमार्धे अनेकेषां सूचीकृत-बैङ्कानां क्रेडिट्-कार्ड-व्यापार-प्रदर्शनं मन्दं निरन्तरं भवति, यत्र लेनदेन-सीमाः इत्यादयः बहवः प्रमुखाः सूचकाः सन्ति , व्यवहारसङ्ख्या, ऋणशेषः च न्यूनाः भवन्ति। तदतिरिक्तं क्रेडिट् कार्ड्-व्यापारे अ-निष्पादित-ऋणानां शेषः, अ-निष्पादित-ऋणानां अनुपातः च निरन्तरं वर्धमानः अस्ति उद्योगस्य अन्तःस्थानां मतं यत् वाणिज्यिकबैङ्कानां क्रेडिट् कार्डव्यापारः स्टॉकयुगात् गहनकृषेः युगं प्रति स्थानान्तरितः अस्ति संस्थागतक्रेडिटकार्डव्यापारस्य प्रतिस्पर्धां सुधारयितुम् वयं उपयोगपरिदृश्यानां विस्तारात्, विभेदितकार्यस्य निर्माणात्, उत्पादानाम् सेवानां च नवीनीकरणात् आरभुं शक्नुमः , तथा च जोखिमनियन्त्रणक्षमतानां सुदृढीकरणम्।

व्यवहारस्य आकारः निरन्तरं संकुचति

क्रेडिट् कार्ड्-व्यापारस्य अनेकाः प्रमुखाः सूचकाः न्यूनाः अभवन्, येषु लेनदेनस्य आकारः महत्त्वपूर्णतया संकुचितः ।

क्रेडिट् कार्ड् ऋणस्य शेषं दृष्ट्वा संयुक्त-स्टॉक-बैङ्केषु स्केल-मध्ये सर्वाधिकं महत्त्वपूर्णं न्यूनता अभवत्, यत्र बहवः वर्षे वर्षे द्वि-अङ्कात् अधिकेन न्यूनाः अभवन् औद्योगिकबैङ्कस्य क्रेडिट् कार्ड् ऋणानां शेषं एकदा २०२० तमस्य वर्षस्य अन्ते ४०० अरब युआन्-रूप्यकाणां चिह्नं अतिक्रान्तवान्, तथापि गतवर्षे एव अस्य न्यूनतायाः प्रवृत्तिः दर्शयितुं आरब्धा क्रेडिट् कार्ड् ऋणस्य शेषं ४०० अरब युआन् इत्यस्मात् न्यूनं जातम्, यत् २०२३ तमस्य वर्षस्य जूनमासस्य अन्ते वर्षे वर्षे ११% न्यूनता अभवत् ।

पिंग एन् बैंक् इत्यत्र अपि एतादृशी स्थितिः अभवत् अरब युआन्, 470.999 अरब युआन् स्केल त्यक्त्वा गतवर्षस्य समानकालस्य तुलने 14.9% न्यूनता। शङ्घाई पुडोङ्ग विकासबैङ्के अपि क्रेडिट् कार्ड् ऋणस्य शेषं संकुचितं जातम् अस्मिन् वर्षे प्रथमार्धे बैंकस्य क्रेडिट् कार्ड् ऋणस्य शेषं ३६०.२४६ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ४८.४ अरब युआन् न्यूनता अभवत् -वर्षे ११.८५% न्यूनता।