समाचारं

सूर्यटोपीं शक्तिबैङ्करूपेण उपयोक्तुं शक्यते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सौरटोपी प्रतिदिनं २ मोबाईलफोनान् चार्ज कर्तुं शक्नोति। शेन्झेन् विशेष आर्थिक क्षेत्र समाचार संवाददाता लाई ली द्वारा फोटो

शेन्झेन् न्यूज नेटवर्क, ९ सितम्बर २०२४ (शेन्झेन् स्पेशल जोन न्यूज रिपोर्टर फाङ्ग मुबिङ्ग्) एकः साधारणः प्रतीयमानः सूर्यटोपी मोबाईल-फोनानां चार्जं कर्तुं सौर-ऊर्जां प्राप्तुं शक्नोति ... २०२४ तमे वर्षे अन्तर्राष्ट्रीय-अङ्कीय-ऊर्जा-प्रदर्शनी न केवलं अत्याधुनिक-प्रौद्योगिक्याः गहन-अन्वेषणम् अस्ति, अपितु हरित-ऊर्जा-अनुप्रयोगानाम् एकः व्यापकः प्रदर्शनः अपि अस्ति

रचनात्मक ऊर्जा भण्डारण, व्यावहारिक तथा नेत्रयोः आकर्षक

साधारणं प्रतीयमानं कृष्णवर्णीयं सूर्यटोपीं झेन्घाओ इति चल ऊर्जाभण्डारणब्राण्ड् इत्यस्य बूथे स्थापिता आसीत् । संवाददाता तस्य प्रयोगं कृत्वा अवाप्तवान् यत् यद्यपि साधारणसूर्यटोप्याः समानं भारं भवति तथापि टोप्याः धारायां कुशलाः सौरपटलाः निहिताः सन्ति, ये बहिः सौरशक्तिं प्राप्तुं शक्नुवन्ति through the built-in usb type-a and प्रकार-सी अन्तरफलकेषु, एतत् प्रत्यक्षतया मोबाईलफोन, टैब्लेट् इत्यादीनां शक्तिं दातुं शक्नोति।यन्त्रं प्रायः 12w चार्जिंगशक्तिं प्राप्नोति । प्रदर्शकः लियू युए इत्यनेन उक्तं यत् ये जनाः बहिः क्रीडां, यात्रां वा शिविरं वा रोचन्ते, तेषां कृते एषा टोपी रोचकं, आकर्षकं, व्यावहारिकं च उपकरणं भवति।

सौरचार्जिंगटोप्स् इत्यस्य अतिरिक्तं झेन्घाओ विभिन्नप्रकारस्य लघु ऊर्जाभण्डारणसाधनानाम् अपि आनयति । "पोर्टेबिलिटी, क्षमता, मूल्यं च गृहीत्वा वयं बहिः विद्युत् आपूर्तिवर्गे एकः ब्राण्ड् अस्मत् यत् सामूहिकप्रयोक्तृणां कृते अतीव उपयुक्तम् अस्ति , निर्यातस्य भागः ५०% अधिकः अस्ति ।

अस्मिन् प्रदर्शने शेन्झेन् स्काईवर्थ फोटोवोल्टिक कम्पनी लिमिटेड् इत्यनेन उद्योगस्य प्रथमं मूलविला-शैल्यां ऑप्टिकल-भण्डारण-उत्पादं प्रारब्धम् । "फोटोवोल्टिक-छतस्य" बृहत्-परिमाणस्य योजनाबद्ध-चित्रं यत् सुन्दरं व्यावहारिकं च भवति, तस्य चीनीय-सौन्दर्य-लक्षणं भवति, तत्र गच्छन्तीनां जनानां ध्यानं आकर्षयति च

"पूर्वं गृहेषु प्रकाशविद्युत्प्रयोगाः अधिकतया ग्रामीणविपण्ये एव केन्द्रीकृताः आसन्। विलानां सम्पूर्णं गृहं विद्युत्प्रयोगाय महत् भवति, पर्यावरणस्य अनुकूलं च नास्ति। उच्चस्तरीयविलाविपण्यं यथार्थतया विकसितं न जातम्, नीलसागरः च अस्ति झाङ्ग जिनशानः पत्रकारैः सह उक्तवान् यत् एतत् अभिनवं उत्पादं सौन्दर्यदृष्ट्या आनन्ददायकम् अस्ति डिजाइनः, ऊर्जानियन्त्रणप्रणाली, सुरक्षाआश्वासनप्रणाली तथा च संचालनं, अनुरक्षणप्रणाली च जनानां कृते विलाशैल्याः फोटोवोल्टिकउत्पादस्य ताजगीं अनुभवं आनयति।

सुपर ग्रुप् चार्जिंग् स्वाभाविकतया तापं विसर्जयितुं शक्नोति

प्रदर्शन्यां नूतन ऊर्जावाहनस्य चार्जिंग्-स्वैपिंग-उपकरणानाम् उत्पादनं निर्माणं च कर्तुं बहवः प्रमुखाः कम्पनयः चार्जिंग्-स्वैपिंग-प्रौद्योगिक्यां सफलतां नवीनतां च आनयन्ति स्म

"एषः सुपर ग्रुप् चार्जरः अस्ति यस्य मेजबानस्य प्राकृतिकतापविसर्जनं नास्ति, प्रशंसकाः शीतलकसंपीडकाः च नास्ति, अभिनवः प्राकृतिकतापविसर्जनप्रौद्योगिकी, अनुरक्षणं धूलनिष्कासनं च नास्ति, मूल्यं वायुशीतल-ढेरैः सह तुलनीयं भवति, अनुरक्षणव्ययः च न्यूनः भवति ." शेन्झेन् पावर ग्रिड् टेक्नोलॉजी कं, लिमिटेड इत्यस्य प्रदर्शकः ये शायोङ्गः उत्साहेन अवदत् अस्माकं स्वकीयानां उत्पादानाम् परिचयं कुर्वन् समूहचार्जिंग् 350-500a प्राकृतिकशीतलनसुपरचार्जिंगबन्दूकेन सुसज्जितम् अस्ति। अस्मिन् नूतनानां न्यूनप्रतिरोधप्रवाहकसामग्रीणां उपयोगः भवति, न्यूनतरम् विद्युत् हानि, सुरक्षितं विश्वसनीयं च संचालनं समूहचार्जिंग, सुपर चार्जिंग, द्रुतचार्जिंग च मेजबानस्य तुलने वितरितचार्जिंगढेरेषु वेबसाइटनिर्माणव्ययः न्यूनः, विफलतायाः दरः न्यूनः, ग्राहकानाम् अनुभवः च उत्तमः भवति

शेन्झेन् एबीबी इलेक्ट्रिक ट्रांसपोर्टेशन कं, लिमिटेड् इत्यस्य बूथे त्रयः उच्चशक्तियुक्ताः द्रव-शीतलाः अतिचार्जिंग-उपकरणाः १०-इञ्च् उच्च-प्रकाश-बृहत्-स्पर्श-पट्टिकाभिः सुसज्जिताः सन्ति, ये वर्ण-परिवर्तन-एलईडी-प्रकाश-पट्टिकाभिः सह संयुक्ताः सन्ति, येन स्थितिं सहजतया प्रदर्शयितुं शक्यते उपकरणस्य, प्रौद्योगिक्याः पूर्णबोधेन सह। विपणनविभागस्य प्रमुखः सन बोकोङ्ग् इत्यनेन उक्तं यत् एतत् उपकरणं ६५० किलोवाट् शिखरशक्तिनिर्गमस्य समर्थनं करोति तथा च ८००वी अपि च ततः अधिकस्य भविष्यस्य उच्च-वोल्टेज-मञ्चस्य नूतन-माडलेन सह सङ्गतम् अस्ति टर्मिनल् गन केबले द्रवशीतलनप्रणाल्याः उपयोगेन केबलस्य बाह्यव्यासः २८ मि.मी.तः न्यूनः भवति, येन टर्मिनल् गनकेबलस्य भारः ५०% न्यूनीकरोति, येन महिलाप्रयोक्तृभ्यः चार्जिंग् कृते प्लग्-इन्-आउट्-करणं सुलभं भवति

प्रतिवेदन/प्रतिक्रिया