समाचारं

नगरे २४ घण्टाः |.

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रस्य स्रोतः : १.औद्योगिककृत्रिमबुद्धिसंस्थायाः आधिकारिकं wechat खाता, चीनी विज्ञान अकादमी (तत्परतायां)

नानजिंग दैनिकस्य अनुसारं "चीनीविज्ञान अकादमीयाः औद्योगिककृत्रिमबुद्धिसंशोधनसंस्थायाः" अद्यैव प्रबन्धनविभागस्य कर्मचारिणां नियुक्त्यर्थं वीचैट् सार्वजनिकलेखे प्रथमः लेखः प्रकाशितः लेखेन ज्ञातं यत् चीनीयविज्ञान-अकादमीयाः औद्योगिक-कृत्रिम-बुद्धि-संस्थानम् (तत्परतायां) चीनीय-विज्ञान-अकादमीयाः प्रत्यक्षतया अन्तर्गतं नूतनं वैज्ञानिक-संशोधन-संस्था अस्ति, यत् जियांग्सू-प्रान्तस्य नानजिङ्ग्-नगरे स्थितम् अस्ति

संस्था कृत्रिमबुद्धेः निर्माणस्य च गहनसमायोजने केन्द्रीभूता अस्ति, नूतनानां उत्पादकशक्तीनां संवर्धनं विकासं च करोति, मम देशे बुद्धिमान्विनिर्माणक्षेत्रे अग्रणीवैज्ञानिकसंशोधनसंस्था, मौलिकनवाचारस्रोतः, औद्योगिकप्रौद्योगिकीविकिरणस्रोतः च भवितुम् प्रतिबद्धा अस्ति। जियांग्सू धातुविज्ञान-उद्योग-सङ्घस्य लेखस्य अनुसारं चीनीय-विज्ञान-अकादमीयाः औद्योगिक-कृत्रिम-बुद्धि-संस्थायाः (तत्परतायां) चीनीय-विज्ञान-अकादमी, जियांग्सू-प्रान्तस्य जनसर्वकारः, नानजिंग-नगरपालिकायाः ​​जनसर्वकारः च संयुक्तरूपेण स्थापितः अस्ति .

व्याख्या : गतमासस्य अन्ते जियांगसु इत्यनेन पत्रकारसम्मेलनं कृतम् विज्ञानप्रौद्योगिकीविभागेन सभायां उल्लेखः कृतः यत् चीनीयविज्ञान-अकादमीयाः औद्योगिक-कृत्रिम-बुद्धि-संस्थायाः निर्माणं त्वरयिष्यति, प्रथम-निर्माणं च करिष्यति। वर्ग कृत्रिम बुद्धि उद्योग प्रौद्योगिकी नवीनता उच्चभूमि। चीनी विज्ञान-अकादमीयाः औद्योगिक-कृत्रिम-बुद्धि-संस्थायाः आधिकारिकतया अनुबन्धं कृत्वा अस्मिन् वर्षे जून-मासे जियांग्सु-नगरे अवतरत् इति सूचना अस्ति

अधुना २०३५ पर्यन्तं चीनस्य विनिर्माण-उद्योगस्य बृहत्तः सशक्तं यावत् वर्धयितुं महत्त्वपूर्णः कालः इति मन्यते, तथा च विनिर्माणविकासस्य गुणवत्ता, कार्यक्षमता, शक्तिपरिवर्तनस्य च कृते अयं महत्त्वपूर्णः कालः इति मन्यते पूर्वं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य प्रवक्ता अवदत् यत् बृहत्-माडल-द्वारा प्रतिनिधित्वं कृत्वा कृत्रिम-बुद्धिः विनिर्माण-उद्योगेन सह स्वस्य गहन-एकीकरणं त्वरयति, विनिर्माण-उत्पाद-प्रतिरूपं आर्थिक-रूपं च गहनतया परिवर्तयति, तथा च सशक्त-सशक्तिकरण-प्रभावं दर्शयति |.

नानजिङ्ग् इत्यस्य कृते इदमपि महत्त्वपूर्णं नोडम् अस्ति । अस्मिन् वर्षे प्रथमार्धे नानजिङ्ग्-नगरस्य सकलराष्ट्रीयउत्पादः ८६०.७४२ अरब युआन् आसीत्, यत् वर्षे वर्षे ४.४% वृद्धिः अभवत् । इदं परिणामं आदर्शं नास्ति स्थानीयमाध्यमेन स्पष्टतया उक्तं यत् नानजिंगस्य स्थानं तुल्यकालिकरूपेण न्यूनम् अस्ति भवेत् तत् जियांग्सू प्रान्ते वा समानस्तरस्य उपप्रान्तीयनगरैः सह तुलने तेन सूचितं यत् “एकं महत्त्वपूर्णं कारणं यत् औद्योगिकविकासः पर्याप्तं प्रबलः नास्ति, विशेषतः 1990 तमे वर्षे the in the manufacturing sector” इति विनिर्माणक्षेत्रे।

कथं भङ्गं प्राप्तुं शक्यते ? अद्यैव आयोजितस्य १५ तमे नानजिंगनगरपालिकासमितेः नवमे पूर्णसत्रे आर्थिकव्यवस्थासुधारस्य "दशकठिनकार्यस्य" पहिचानः कृतः, यस्मिन् पूर्वदिशि राष्ट्रिय उन्नतविनिर्माणाधारस्य आधुनिकसेवाउद्योगकेन्द्रस्य च स्थापनायाः उल्लेखः अपि कृतः, गठनं च त्वरितम् अभवत् औद्योगिकविकासस्य नवीनचालकानाम् अपि च राष्ट्रियकृत्रिमगुप्तचरनवाचारस्य अनुप्रयोगस्य च पायलटक्षेत्रस्य स्थापनायाः उपयोगः च।

नानजिंग् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन अनुमोदितः जियांगसुनगरस्य नवमः राष्ट्रियः कृत्रिमगुप्तचरनवाचारः अनुप्रयोगपायलटक्षेत्रः अस्ति अस्मिन् वर्षे मेमासे नानजिङ्ग्-नगरेण एआइ+-निर्माणस्य प्रदर्शन-अनुप्रयोगस्य प्रवर्धनस्य प्रस्तावः कृतः, कृत्रिम-गुप्तचर-कार्ययोजनां नीति-उपायान् च प्रकाशितम् । इस्पात, पेट्रोकेमिकल, ऑटोमोबाइल इत्यादिषु उद्योगेषु केन्द्रीकृत्य, बृहत् मॉडलानां औद्योगिकप्रयोगं त्वरितुं, १-२ बृहत् औद्योगिकप्रयोगप्रतिमानानाम् संवर्धनं, निर्माणं च, २० तः अधिकानां कृत्रिमबुद्धिप्रयोगपरिदृश्यानां संवर्धनं, निर्माणं च

एकस्य प्रमुखस्य वैज्ञानिक-प्रौद्योगिकी-नवाचार-मञ्चस्य रूपेण चीनीय-विज्ञान-अकादमीयाः औद्योगिक-कृत्रिम-बुद्धि-संस्थायाः प्रारम्भः (तत्परतायां) जियांग्सु-नान्जिंग्-योः कृते स्वतः स्पष्टं महत्त्वं वर्तते पूर्वं चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः यू हैबिन्-इत्यनेन उद्यम-सम्बद्धानां नवीन-प्रथानां विषये शोधं कर्तुं चीनी-विज्ञान-अकादमी-इत्यस्य औद्योगिक-कृत्रिम-बुद्धि-संस्थायाः तैयारी-समूहस्य नेतारूपेण नाङ्गङ्ग-नगरं प्रति एकस्य दलस्य नेतृत्वं कृतम् आसीत् कृत्रिमबुद्धिः बुद्धिमान् निर्माणं च।

#त्रैंश

नवस्थानानि पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सालयानाम् स्थापनायाः अनुमतिं दातुं योजनां कुर्वन्ति

८ सितम्बर् दिनाङ्के वाणिज्यमन्त्रालयः, राष्ट्रियस्वास्थ्यआयोगः, राज्यस्य खाद्य-औषध-प्रशासनं च "चिकित्साक्षेत्रे उद्घाटनस्य विस्तारस्य पायलट्-कार्यं कर्तुं सूचना" जारीकृतवन्तः, यत्र उद्घाटनस्य विस्तारस्य पायलट्-कार्यं कर्तुं योजना अस्ति -उप चिकित्साक्षेत्रे । विदेशीयनिवेशित उद्यमानाम् उत्पादपञ्जीकरणाय, सूचीकरणाय बीजिंग, शङ्घाई तथा गुआंगडोङ्ग इत्येतयोः त्रयोः मुक्तव्यापारपायलटक्षेत्रयोः तथा च हैनान् मुक्तव्यापारबन्दरस्य मानव-स्टेम-कोशिकानां विकासे अनुप्रयोगे च, जीननिदानं, उपचारप्रौद्योगिकीषु च संलग्नतां दातुं योजना अस्ति उत्पादनं च । ये सर्वे उत्पादाः पञ्जीकृताः सन्ति, उत्पादनार्थं अनुमोदिताः च सन्ति, तेषां उपयोगः राष्ट्रव्यापीरूपेण कर्तुं शक्यते; , फूझौ, गुआंगझौ, शेन्झेन् तथा हैनान्।

उद्यमानाम् “चतुर्णां उन्नयनानाम्” समर्थनार्थं चेङ्गडु-नगरस्य नूतना नीतिः अत्र अस्ति

कतिपयदिनानि पूर्वं चेङ्गडुनगरपालिकाविकाससुधारआयोगसहिताः अष्टविभागाः संयुक्तरूपेण ""विनियमानाम्, सूचीकरणानाम्, मेघं प्रति गमनम्, सूचीकरणं च स्वीकर्तुं उद्यमानाम् गुणवत्ताविकासस्य अग्रे प्रवर्धनस्य नीतयः उपायाः च" जारीकृतवन्तः।नवनिर्मितनीतिः नियमानाम् अनुपालने उद्यमानाम् समर्थनं कर्तुं मूलनीतेः अतिरिक्तं भवति अस्य आधारेण पुरस्कारविषयाणां व्याप्तिः विस्तारिता भविष्यति तथा च पुरस्कारस्य अनुदाननिधिनां च राशिः वर्धिता भविष्यति। ये औद्योगिक उद्यमाः नियमानाम् उन्नयनं कृत्वा प्रथमवारं प्रणाल्यां प्रविशन्ति, तेषां कृते २,००,००० युआन् "अप-रेगुलेशन" पुरस्कारः दीयते, ये च द्वितीयतृतीयवर्षेषु नियमने निरन्तरं तिष्ठन्ति, तेषां कृते १,००,००० युआन् "स्थिरीकरण" पुरस्कारः दीयते प्रतिवर्षं प्रतिवर्षम्। सेवा उद्योगस्य उद्यमानाम्, थोक-खुदरा-आवास-भोजन-उद्यमानां कृते ये प्रथमवारं नियामक-प्रणाल्यां उन्नयनं कुर्वन्ति, तेषां कृते नियामक-उन्नयनस्य ग्रेडानुसारं 100,000 युआन् पर्यन्तं "अप-रेगुलेशन" पुरस्कारः दीयते उद्यमाः ये द्वितीयतृतीयवर्षेषु नियामकमानकानां अन्तः एव तिष्ठन्ति, तेभ्यः वार्षिकं पुरस्कारं दीयते अधिकतमं "स्थिरीकरण"पुरस्कारं ५०,००० युआन् अस्ति।

हेनान् प्रान्ते परिवर्तनस्य संवर्धनार्थं, पायलटविकासक्षेत्राणां उन्नयनार्थं च मार्गदर्शिकाः जारीकृताः सन्ति

हालमेव हेनान् प्रान्तीयसर्वकारस्य सामान्यकार्यालयेन अनुभवसञ्चयार्थं तथा प्रान्तस्य औद्योगिकपरिवर्तनस्य, संरचनात्मकस्य अनुकूलनस्य, नवीनतायाः उन्नयनस्य च, खुले सहकार्यस्य, तथा च उच्च- प्रान्तस्य विकासक्षेत्राणां गुणवत्ताविकासः। समूहविकासः, सहयोगात्मकनवाचारः, डिजिटलरूपान्तरणं, हरिततीव्रीकरणं, मुक्तसहकार्यं च इत्यादिषु क्षेत्रेषु पायलटविकासक्षेत्रेषु परिवर्तनं उन्नयनं च कुर्वन्तु। सिद्धान्ततः क्लस्टरविकासक्षेत्रे पायलटविकासक्षेत्राणां संख्या १० अधिका न भवेत्, तथा च सहकारि नवीनता, डिजिटलरूपान्तरणं, हरितगहनता, मुक्तसहकार्यम् इत्यादिषु क्षेत्रेषु पायलटविकासक्षेत्राणां संख्या सिद्धान्ततः ५ अधिका न भवेत् सिद्धान्ततः परिवर्तनस्य उन्नयनस्य च पायलटविकासक्षेत्रस्य कृषिकालः २ वर्षाणि भवति ।

शङ्घाई-सुझोउ-हुझौ उच्चगतिरेलमार्गेण विद्युत्सञ्चारः आरब्धः अस्ति, वर्षस्य अन्ते यावत् कार्यं कर्तुं शक्यते इति अपेक्षा अस्ति

शङ्घाई-सुझोउ-हुझौ उच्चगतिरेलमार्गः ६ सितम्बर् दिनाङ्के एकस्य पश्चात् अन्यस्य विद्युत्सञ्चारं आरब्धवान्, तथा च १३ सितम्बर् दिनाङ्के सम्पूर्णरेखायाः विद्युत्सञ्चारं सम्पन्नं कर्तुं योजनां करोति, येन आगामिनि तापस्खलनपरीक्षणस्य संयुक्तकार्यकरणस्य च ठोसः आधारः स्थापितः कैटेनरी इत्यस्य । शङ्घाई-सुझोउ उच्चगतिरेलमार्गः शङ्घाई होङ्गकियाओ-स्थानकात् गच्छति, जियांग्सु-प्रान्तस्य सुझोउ-नगरात् गच्छति, झेजियांग-प्रान्तस्य हुझौ-नगरस्य हुझौ-स्थानके च समाप्तः भवति, अस्याः रेखायाः कुलदीर्घता प्रायः १६३ किलोमीटर् अस्ति, यस्य डिजाइनवेगः अस्ति प्रतिघण्टां ३५० किलोमीटर् यावत् गतिः अस्ति ।

#ध्वनि

विभागद्वयेन अगस्तमासे राष्ट्रियप्राकृतिकविपदास्थितिः प्रकाशिता: प्रचण्डवृष्टिः जलप्रलयः च "उत्तरदिशि अधिकः दक्षिणे च लघुः" आसीत् ।

अद्यैव राष्ट्रिय-आपद-निवारण-निवृत्ति-राहत-समितेः कार्यालयेन प्रासंगिकसदस्य-एककैः सह मिलित्वा अगस्त-२०२४ तमे वर्षे राष्ट्रिय-प्राकृतिक-आपद-स्थितेः विषये चर्चा कृता, अनुमोदनं च कृतम् अगस्तमासे मम देशस्य प्राकृतिकविपदेषु प्रचण्डवृष्टिः, जलप्रलयः, भूवैज्ञानिकविपदाः च आधिपत्यं प्राप्नुवन्ति स्म तथा च अनावृष्टिः, भूकम्पाः, वनअग्नयः इत्यादयः अपि भिन्न-भिन्न-प्रमाणेन अभवन् । विभिन्नानि प्राकृतिकविपदानि देशे कुलम् ८४.४३६ मिलियनं जनाः भिन्नप्रमाणेन प्रभाविताः अभवन् ।

अगस्तमासे देशे प्राकृतिकविपदानां मुख्यलक्षणं भवति : प्रचण्डवृष्टेः प्रक्रिया "उत्तरेषु दक्षिणे च अधिका भवति तथा च मध्ये न्यूना", प्रबलस्थानीयचरमपरिणामाः सन्ति दक्षिणे प्रकाशः", तथा च दक्षिणपश्चिमचीनदेशे भूवैज्ञानिकविपदाः अधिकाः सन्ति; पूर्वचीनदेशे, वायव्ये दक्षिणपश्चिमे च चीनदेशे अन्येषु स्थानेषु वायु-अश्म-आपदानां प्रभावः अभवत्; उत्तरे कृषि-अनवृष्टिः मूलतः न्यूनीकृता अस्ति, तथा च मौसमविज्ञानस्य अनावृष्टिः उद्भूतः नैर्ऋत्ये आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य, भूकम्पस्य, वनानां अग्निना च स्थितिः स्थिरः अस्ति ।

# संख्यात्मकपठन

राष्ट्रीयसांख्यिकीयब्यूरो : २०२४ तमस्य वर्षस्य अगस्तमासे उपभोक्तृमूल्येषु वर्षे वर्षे ०.६% वृद्धिः अभवत्

९ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् २०२४ तमस्य वर्षस्य अगस्तमासे राष्ट्रिय उपभोक्तृमूल्ये वर्षे वर्षे ०.६% वृद्धिः अभवत् । तेषु नगरीयमूल्येषु ०.६%, ग्रामीणक्षेत्रेषु च २.८% वृद्धिः अभवत् तथा च अखाद्यस्य मूल्येषु ०.७% वृद्धिः अभवत् तथा च सेवामूल्येषु ०.५% वृद्धिः अभवत्; जनवरीतः अगस्तमासपर्यन्तं औसतेन गतवर्षस्य समानकालस्य तुलने राष्ट्रिय उपभोक्तृमूल्ये ०.२% वृद्धिः अभवत् ।

अगस्तमासे राष्ट्रिय उपभोक्तृमूल्ये मासे मासे ०.४% वृद्धिः अभवत् । तेषु नगरीयमूल्येषु ०.३%, ग्रामीणक्षेत्रेषु च ३.४% वृद्धिः अभवत् तथा च अखाद्यस्य मूल्येषु ०.७% वृद्धिः अभवत् तथा च सेवामूल्येषु ०.१% न्यूनता अभवत्;

# रिलीजलिस्ट

"चीन क्षेत्रीय विज्ञान तथा प्रौद्योगिकी नवीनता मूल्याङ्कन प्रतिवेदन 2024": बीजिंग, शंघाई, गुआंगडोंग, जियांगसु, तियानजिन् तथा झेजियांग "प्रथम स्तरीय" क्रमेण।

८ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य पुजियाङ्ग-नवाचार-मञ्चस्य परिणामसम्मेलने चीन-विज्ञान-प्रौद्योगिकी-विकास-रणनीति-अकादमी-संस्थायाः "चीन-क्षेत्रीय-विज्ञान-प्रौद्योगिकी-नवाचार-मूल्यांकन-रिपोर्ट् २०२४" इति प्रतिवेदने ज्ञातं यत् मम देशस्य व्यापकः विज्ञान-प्रौद्योगिकी-नवाचार-स्तरः सूचकाङ्काङ्कः ७८.४३ अंकाः आसीत्, यत् पूर्ववर्षस्य तुलने ७८.४३ अंकाः आसीत् निरन्तरं सुधारः अभवत् ।

प्रतिवेदने पञ्चपक्षेभ्यः १२ द्वितीयस्तरीयसूचकानाम् ४४ तृतीयस्तरस्य च सूचकानाम् चयनं कृतम् अस्ति : वैज्ञानिकं प्रौद्योगिकी च नवीनतापर्यावरणं, वैज्ञानिकं प्रौद्योगिकी च गतिविधिषु निवेशः, वैज्ञानिकं प्रौद्योगिकी च क्रियाकलापानाम् उत्पादनं, उच्चप्रौद्योगिकी औद्योगिकीकरणं तथा च आर्थिकं प्रवर्धयितुं विज्ञानं प्रौद्योगिकी च सामाजिकविकासः, तथा च देशे 31 प्रान्तानां स्वायत्तक्षेत्राणां च विश्लेषणं करोति , नगरपालिकाः (हाङ्गकाङ्ग, मकाओ तथा ताइवानं विहाय) व्यापकवैज्ञानिकप्रौद्योगिकीनवाचारस्तरस्य मूल्याङ्कनार्थं।

व्यापकवैज्ञानिक-प्रौद्योगिकी-नवीनता-स्तर-सूचकाङ्कस्य अनुसारं देशस्य ३१ क्षेत्राणि त्रयः वर्गाः विभक्तुं शक्यन्ते : प्रथम-स्तरः, यः राष्ट्रिय-सरासरीतः (७८.४३ अंकाः) अपेक्षया अधिकं व्यापक-वैज्ञानिक-प्रौद्योगिकी-नवाचार-स्तर-सूचकाङ्क-मूल्यं विद्यमानः क्षेत्रः अस्ति ), सहितं बीजिंग, शङ्घाई, गुआङ्गडोङ्ग, जियाङ्गसु, तियानजिन्, झेजियांग च द्वौ अपि मम देशस्य पूर्वदिशि विकसितक्षेत्रेषु अन्तर्भवन्ति ।

द्वितीयस्तरः ते क्षेत्राः सन्ति यत्र व्यापकः वैज्ञानिकः प्रौद्योगिकी च नवीनतास्तरस्य सूचकाङ्कः राष्ट्रियसरासरीतः न्यूनः (७८.४३ अंकाः) परन्तु ५० बिन्दुभ्यः अधिकः अस्ति, यत्र चोङ्गकिंग, हुबेई, अनहुई, शान्क्सी, सिचुआन्, शाण्डोङ्ग, हुनान्, फुजियान्, लियाओनिङ्ग्, जियांगक्सी च सन्ति , हेनान्, जिलिन्, हेबेई, हेइलोङ्गजियाङ्ग, निङ्गक्सिया, गुआंगक्सी, गांसु, गुइझोउ तथा हैनान्।

तृतीयः स्तरः तान् क्षेत्रान् निर्दिशति येषां व्यापकं वैज्ञानिकं प्रौद्योगिकी च नवीनतास्तरं सूचकाङ्कमूल्यं ५० बिन्दुभ्यः न्यूनं भवति, यत्र शान्क्सी, युन्नान, आन्तरिकमङ्गोलिया, किङ्ग्हाई, झिन्जियांग, तिब्बत च सन्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया