समाचारं

चीनदेशे उपग्रहाणां विकासं कुर्वन् जर्मनः गाओ फारुई : वाणिज्यिक-अन्तरिक्ष-अवकाशानां ग्रहणं अधिका आशां जनयिष्यति |

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के २०२४ तमे वर्षे पुजियाङ्ग-नवाचार-मञ्चस्य समये चीनीय-विज्ञान-अकादमीयाः उपग्रह-डिजिटल-प्रौद्योगिक्याः प्रमुख-प्रयोगशालायाः उपनिदेशकः फरीद-गमगामी द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् यदि वयं वाणिज्यिकस्य अवसरं ग्रहीतुं शक्नुमः | एरोस्पेस्, वयं समीचीनसमये कर्तुं शक्नुमः।
चीनी विज्ञान-अकादमीयाः उपग्रह-डिजिटल-प्रौद्योगिकी-मुख्यप्रयोगशालायाः उपनिदेशकः गाओ फारुई ।
गाओ फारुई जर्मनीदेशस्य अस्ति, सः आरडब्ल्यूटीएच आचेन् विश्वविद्यालयात् एयरोस्पेस् अभियांत्रिकी विषये स्नातकोत्तरपदवीं, हाइडेल्बर्ग् विश्वविद्यालयात् खगोलभौतिकशास्त्रे डॉक्टरेट् पदवीं च प्राप्तवान् । अन्तरिक्षयानं, अन्वेषणं, पृथिवीनिरीक्षणं च क्षेत्रेषु सः कार्यं कृतवान् । बृहत् उपग्रहाणां विकासे संलग्नः गाओ फारी पश्चात् बर्लिननगरस्य एकस्मिन् लघुमध्यम-आकारस्य अन्तरिक्ष-कम्पनीयां मुख्य-रणनीति-अधिकारीरूपेण सम्मिलितः अभवत् एतत् तस्य प्रथमवारं लघु-उपग्रह-संशोधन-विकास-क्षेत्रे प्रवेशः अभवत् faced बृहत् उपग्रहाणां बृहत्-परिमाणेन दीर्घकालीन-विकासात् भिन्नाः आसन् . अनुभवेन सः समृद्धः अपि अभवत् ।
गाओ फारी इत्यनेन उक्तं यत् वाणिज्यिकविमानक्षेत्रस्य उत्पत्तिः अमेरिकादेशे अभवत्, चीनदेशः तीव्रगत्या वर्धितः, यूरोपदेशः अपि तस्य अनुसरणं कृतवान् । "चीनदेशः प्रथमः देशः अस्ति यः एरोस्पेस् व्यावसायिकीकरणं कृतवान्, चीनस्य रणनीतिः च अतीव उत्तमः अस्ति" इति सः अवदत् यत् यदि वयं वाणिज्यिक-वायु-अन्तरिक्षस्य अवसरं गृहीत्वा समये एव सफलतां परिवर्तनं च कर्तुं शक्नुमः तर्हि एरोस्पेस्-उद्योगाय अधिकान् अवसरान् आशां च आनयिष्यति |. चीनस्य अनेकाः सफलाः वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनयः सन्ति यद्यपि तस्य बहु स्पर्धायाः सामना भवति तथापि चीनस्य वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनीनां उत्तम-साझेदारी, विस्तृत-व्यापार-योजना, तथा च सर्वकारीय-समर्थनम् अस्ति एते वाणिज्यिक-अन्तरिक्ष-क्षेत्रे नवीनतां चालयिष्यन्ति तथा च अनुमतिं ददति वाणिज्यिक-अन्तरिक्ष-उद्योगः अधिकः भवति गतिशीलः ।
अस्मिन् वर्षे जूनमासे गाओ फारुई चीनीयविज्ञान-अकादमीयाः सूक्ष्म-उपग्रह-नवीनीकरण-संस्थाने उपग्रह-अङ्कीय-प्रौद्योगिक्याः प्रमुख-प्रयोगशालायाः उपनिदेशकरूपेण सम्मिलितः "चीनदेशः पूर्वमेव एयरोस्पेस् क्षेत्रे उदयमानः देशः अस्ति, अतः सः अधिकाधिकं शक्तिशाली भवति, अतः अहं मन्ये चीनस्य सामर्थ्यं अतीव प्रबलम् अस्ति। चीनदेशः सर्वेषां मानवजातीनां अन्तरिक्षस्य अन्वेषणार्थं अतीव अग्रणीं उत्कृष्टं च योगदानं ददाति उक्तवान् यत् चीनदेशः अन्यैः देशैः सह सहकार्यं कर्तुं बहु उत्सुकः अस्ति, यत् तस्य मनसि प्रतिध्वनितम् अस्ति "चीनदेशे कदापि कस्यापि विदेशीयस्य एयरोस्पेस् क्षेत्रे वरिष्ठकार्यकारीरूपेण सेवां कर्तुं एतावत् महत् गौरवं न प्राप्तम्, अतः अहं विशेषतया सम्मानितः इति अनुभवामि, न शक्नोमि एतत् अवसरं नकारयन्तु।" जीवने एकवारं प्राप्तः अवसरः।”
गाओ फारुई इत्यनेन उक्तं यत् तस्य प्रयोगशालायाः वर्तमानं केन्द्रं उपग्रहविकासे बृहत्दत्तांशस्य कृत्रिमबुद्धिनिर्माणपद्धतीनां, प्राकृतिकभाषाप्रक्रियाप्रौद्योगिक्याः, डिजिटलयुग्मप्रौद्योगिक्याः च उपयोगः अस्ति "उपग्रहनिर्माणार्थं, उपग्रहाणां स्थिरस्य, दृढस्य च संचालनाय एतानि प्रौद्योगिकीनि आवश्यकानि सन्ति।"
उपग्रहक्षेत्रे कृत्रिमबुद्धेः प्रभावेण गाओ फारुई अतीव स्पृष्टः अस्ति । सः अवदत् यत् कृत्रिमबुद्ध्या उपग्रहेषु प्रत्यक्षतया आँकडानां संग्रहणं वा संसाधनं वा कर्तुं शक्यते, दत्तांशं पुनः संसाधनार्थं भूमौ न आनयन्, येन भण्डारणस्य दाबः न्यूनीकरोति।
एरोस्पेस्, समुद्र इत्यादिक्षेत्रेषु ये आव्हानाः सन्ति, ते वाहनादिषु पारम्परिकेषु उद्योगेषु भिन्नाः सन्ति, यः बृहत्प्रमाणेन उत्पादनं प्राप्तुं न शक्नोति "उदाहरणार्थं, विशेषमिशनयुक्ताः उपग्रहाः अनुकूलिताः भवन्ति। परिचालनव्ययस्य न्यूनीकरणं कथं करणीयम्।" of satellites is a key issue in the satellite industry." "a major challenge." गाओ फारुई इत्यनेन उक्तं यत् कृत्रिमबुद्धिप्रौद्योगिकी अनुसन्धानविकास उपग्रहाणां अन्तरिक्षवाहनानां च डिजाइनदक्षतायां सुधारं कर्तुं शक्नोति, येन अनुसन्धानविकाससमयः न्यूनीभवति तथा च अनुसन्धानविकासयोः सुधारः भवति गुणवत्ता। परन्तु सः इदमपि अवदत् यत् कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं कुर्वन्तः अस्माभिः सम्पूर्णतया कम्प्यूटिङ्ग् इत्यस्य उपरि अवलम्बितुं अपि सावधानाः भवितुमर्हन्ति।
गाओ फारुई चीनदेशे मासद्वयं यावत् अस्ति सः चीनीभाषां शिक्षितुं बहु परिश्रमं कुर्वन् अस्ति तथा च अधिकानि चीनीयसंस्कृतेः अन्वेषणं कर्तुं आशास्ति यत् “शङ्घाईनगरस्य अतिरिक्तं अन्यप्रान्तानां भ्रमणस्य अवसरः अपि भविष्यति इति अतः गत्वा चीनदेशस्य विषये अधिकं ज्ञातव्यम्” इति ।
द पेपर रिपोर्टर झाङ्ग जिंग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया