समाचारं

सिचुआन्-नगरस्य लिटाङ्ग-काउण्टी-पार्टी-समितेः सचिवः डोङ्ग-देहोङ्ग्-इत्यनेन आत्मसमर्पणस्य उपक्रमः कृतः, तस्य साक्षात्कारः च कतिपयेभ्यः दिनेभ्यः पूर्वं क्रियते स्म

2024-09-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन प्रान्तीय अनुशासननिरीक्षणनिरीक्षणआयोगस्य ९ सितम्बरदिनाङ्कस्य समाचारानुसारं गार्जेप्रान्तस्य लिटाङ्गकाउण्टीपार्टीसमितेः सचिवः डोङ्गदेहोङ्गः अनुशासनस्य कानूनस्य च गम्भीरउल्लङ्घनस्य शङ्कितः आसीत्, सः स्वेच्छया आत्मसमर्पणं कृतवान् सः सम्प्रति अनुशासनात्मकसमीक्षां कुर्वन् अस्ति तथा अनुशासननिरीक्षणपर्यवेक्षणाय सिचुआनप्रान्तीयआयोगेन पर्यवेक्षी अन्वेषणम्।

डोङ्ग देहोङ्ग (दत्तांश मानचित्र) २.

सार्वजनिकसूचनाः दर्शयति यत् डोङ्ग देहोङ्गः, पुरुषः, १९६८ तमे वर्षे जुलैमासे हानराष्ट्रीयतायाः, लुडिङ्ग्, सिचुआन्-नगरात् प्रान्तीयपार्टीविद्यालयात् विश्वविद्यालयस्य उपाधिं प्राप्तवान् सः १९८८ तमे वर्षे जुलैमासे कार्यं आरब्धवान्, १९९३ तमे वर्षे जूनमासे चीनस्य साम्यवादीदलस्य सदस्यः अभवत् । १९८८ तमे वर्षे जुलैतः १९९३ तमे वर्षे जनवरीपर्यन्तं सः लुडिंग्-मण्डलस्य लेङ्गकी-नगरस्य सर्वकारे जनवरी १९९३ तः २००२ तमे वर्षे अक्टोबर्-मासपर्यन्तं कार्यं कृतवान्, सः क्रमशः लुडिंग्-मण्डलस्य लेङ्गकी-नगरस्य उपमेयरः, पार्टी-समितेः उपसचिवः, डेतुओ-नगरस्य मेयरः च अभवत् . गार्जे काउण्टी पार्टी समिति तथा संगठन विभाग के निदेशक, डन्बा काउण्टी पार्टी समिति के स्थायी समिति सदस्य तथा संगठन विभाग के निदेशक, तथा मे २०११ तः जुलाई २०२२ पर्यन्तं याजियाङ्ग काउण्टी पार्टी समिति सचिवस्य उप, सः क्रमशः सिन्लोङ्ग-काउण्टी-पार्टी-समितेः उपसचिवः, कार्यवाहकः काउण्टी-दण्डाधिकारी, काउण्टी-दण्डाधिकारी, काउण्टी-पक्षस्य समितिसचिवः च ।

२०२२ तमस्य वर्षस्य जुलैमासात् अधुना यावत् सः लिटाङ्ग-मण्डलस्य पार्टी-समितेः, गार्जे-प्रान्तस्य सचिवत्वेन कार्यं करोति । संवाददाता अवलोकितवान् यत् डोङ्ग देहोङ्गः बहुवारं सार्वजनिककार्यक्रमेषु उपस्थितः आसीत् । अस्य स्वैच्छिकसमर्पणस्य कतिपयदिनानि पूर्वमेव डोङ्ग डेहोङ्ग इत्यस्य साक्षात्कारः मीडियाद्वारा क्रियते स्म ।

चीनसमाचारसेवायाः सिचुआन् न्यूज रिपोर्ट् इत्यस्य अनुसारं ६ सितम्बर् दिनाङ्के एकः सांस्कृतिकपर्यटनकार्यक्रमः अद्यैव लिटाङ्ग काउण्टी, गार्जे प्रान्तस्य प्रवेशं कृतवान्, लिटाङ्ग काउण्टी पार्टी समितिस्य सचिवरूपेण मीडियासाक्षात्कारं स्वीकृतवान्, संवाददातृणां प्रश्नानाम् उत्तरं च दत्तवान्।

जिमु न्यूज अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च सिचुआनप्रान्तीयआयोगस्य, चीनसमाचारसेवा सिचुआनसमाचारस्य, सार्वजनिकप्रतिवेदनानां इत्यादीनां वेबसाइट् एकीकृतं करोति।