समाचारं

"रसं निपीडयितुं सड़्गसेबं कारखाने प्रविष्टस्य शङ्का अस्ति" इति निवेदयित्वा एकः पुरुषः धमकीम् अयच्छत्, पुलिसैः हस्तक्षेपः कृतः

2024-09-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शु लोंगहुआन

अस्मिन् वर्षे अगस्तमासस्य अन्ते वाङ्गमहोदयेन एकं भिडियो प्रेषितम् यत् शान्क्सी-प्रान्तस्य क्षियान्याङ्ग-नगरस्य लिक्वान्-मण्डले टोङ्गटोङ्ग-एवेन्यू-इत्यत्र सड़्ग-सेबं आकर्षयन् एकः विशालः ट्रकः निरुद्धः आसीत् एतानि सड़्गानि सेबकानि समीपस्थे रसकारखाने रसस्य उत्पादनार्थं आनीतानि इति शङ्का आसीत् । ९ सेप्टेम्बर् दिनाङ्के वाङ्गमहोदयः जिमु न्यूज इत्यस्य संवाददात्रे अवदत् यत् एतस्य विषयस्य सूचनां दत्तवान् इति कारणेन सः एकैकं पश्चात् अपरिचितेभ्यः धमकीः, दुर्व्यवहारं च प्राप्तवान्, सः च लिक्विन्-पुलिसस्य साहाय्यं याचितवान् सम्प्रति सः अपि स्वकार्यं त्यक्त्वा क्षियान्याङ्ग-नगरात् गन्तुं बाध्यः अस्ति । लिक्वान् काउण्टी अधिकारिणः अवदन् यत् स्थानीयपुलिसः हस्तक्षेपं कृतवान् अस्ति तथा च प्रकरणस्य निबन्धनं क्रियते।

नेटिजनाः ट्रके सड़्गं फलं प्राप्नुवन् (वीडियो स्क्रीनशॉट्)

जिमु न्यूज इत्यस्य पूर्वप्रतिवेदनानुसारं लिक्वान् काउण्टी मार्केट् सुपरविजन ब्यूरो इत्यनेन रिपोर्ट् कृतसूचनासु ध्यानं दत्तस्य अनन्तरं तया सम्बद्धे कम्पनी लिक्वान् आण्ड्ली फ्रूट् एण्ड् वेजिटेबल जूस् कम्पनी लिमिटेड् इत्यत्र अन्वेषणं कृत्वा निरीक्षणार्थं नमूनानि प्रेषितानि, आदेशः दत्तः गोदामात् बहिः उत्पादानाम् विक्रयणं त्यक्तुं प्रवृत्ता कम्पनी। तत्र सम्बद्धस्य कम्पनीयाः कर्मचारीः अवदन् यत् कारखाने फलानां चयनस्य प्रक्रिया अस्ति।

अधुना एव सामाजिकमञ्चेषु प्रकाशितं यत् वाङ्गमहोदयः प्रकरणस्य सूचनां दत्तवान् इति कारणेन भयभीतः दुर्व्यवहारः च कृतः।

९ दिनाङ्के प्रातःकाले वाङ्गमहोदयेन जिमु न्यूज-सञ्चारकर्तृभ्यः प्रदत्तैः स्क्रीनशॉट्-मध्ये ज्ञातं यत् प्रतिदिनं बहुविधाः अज्ञाताः आह्वानाः प्राप्यन्ते, तस्य कृते केचन आह्वानकर्तृसङ्ख्याः कालासूचौ योजयितुं विना अन्यः विकल्पः नासीत् सः एकं दूरभाष-अभिलेखं प्रदत्तवान् यत् अन्यपक्षः वाङ्ग-महोदयस्य अपमानं कृतवान्, तम् पृष्टवान् यत् सः लिक्विन्-मण्डले सड़्ग-सेबस्य भिडियो किमर्थं ग्रहीतुं इच्छति, "भवतः पादौ भङ्गयिष्यामि" इति धमकी च दत्तवान्

विचित्रं आह्वानं (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

वाङ्गमहोदयः अवदत् यत् अगस्तमासस्य ३० दिनाङ्कात् आरभ्य एकस्मिन् दिने प्रायः ५० अज्ञाताः आह्वानाः प्राप्ताः, येषु अधिकांशः क्षियान्याङ्ग-सङ्ख्यातः, यत्र फलकृषकाः इति दावान् कुर्वन्तः जनाः अपि सन्ति आह्वानकर्तारः तं धमकीकृत्य दुरुपयोगं कृतवन्तः, तस्य गृहीतानाम् भिडियानां कारणेन केषाञ्चन जनानां दशसहस्राणि युआन्-रूप्यकाणि नष्टानि इति च दावान् कृतवन्तः । तदतिरिक्तं केचन जनाः वीचैट् इत्यत्र निजीसन्देशान्, लघुवीडियो खातेन च योजयित्वा वाङ्गमहोदयाय धमकीम् अयच्छन् दुरुपयोगं च कृतवन्तः ।

वाङ्गमहोदयः अवदत् यत् सः लिक्वान्-मण्डलस्य एकस्मिन् कारखाने कतिपयान् मासान् यावत् कार्यं कुर्वन् आसीत् यदा सः प्रतिवेदनस्य भिडियो-चित्रणं कृतवान्, ततः परं तस्य प्रतिवेदनस्य कारणेन कार्यं त्यक्तवान्, अनन्तरं सः क्षियान्याङ्ग-नगरात् निर्गन्तुं बाध्यः अभवत् , कश्चन मां पृष्ठभागे प्राप्तवान्।

वाङ्गमहोदयेन उक्तं यत् तस्य "सड़्गं सेबं रसं निपीडयितुं कारखाने कर्षितुं शक्यते" इति । यदि फलकृषकाः, ट्रकचालकाः वा व्यापारिणः वा तस्य परिणामेण हानिम् अनुभवन्ति तर्हि ते संवाददातारं धमकीम्, दुरुपयोगं च कर्तुं निरन्तरं दूरभाषं कर्तुं न अपितु सम्बन्धितविभागेभ्यः तस्य सूचनां दातुं शक्नुवन्ति तथा च कानूनीमार्गेण तस्य समाधानं कर्तुं शक्नुवन्ति।

वाङ्गमहोदयः अवदत् यत् लिक्विन्-पुलिसस्य कर्मचारिभिः पुनः तस्य सम्पर्कः कृतः यत् ते मिलित्वा स्थितिं अवगन्तुं शक्नुवन्ति। सः स्वस्य गृहनगरस्य पुलिसस्थाने पुलिसं आहूय विषयं नियन्त्रयितुं अपि विचारयिष्यति।

विगतदिनेषु जिमु न्यूजस्य संवाददातारः यादृच्छिकनिरीक्षणपरिणामानां अन्वेषणप्रगतेः च निरीक्षणं निरन्तरं कुर्वन्ति। लिक्वान् काउण्टी इत्यस्य सम्बन्धितविभागानाम् कर्मचारिणः अवदन् यत् तत्र सम्बद्धा कम्पनी अन्वेषणस्य सहकार्यं कर्तुं कार्यं त्यक्तवती अस्ति, तथा च यादृच्छिकनिरीक्षणस्य परिणामाः प्रकाशिताः। संवाददाता यादृच्छिकनिरीक्षणप्रतिवेदनस्य जाँचं कर्तुं आह।

९ दिनाङ्के अपराह्णे संवाददातारः कम्पनीयाः प्रशासनिकविभागे वाङ्गमहोदयस्य यादृच्छिकनिरीक्षणस्य, अन्वेषणस्य, धमकीनां च विषये पृष्टवन्तः सर्वे अवदन् यत् ते "न जानन्ति" तथा च रिपोर्टरस्य आह्वानं कम्पनीयाः कृते निवेदयिष्यन्ति नेतारः, ये संवाददातृभ्यः उत्तरं दास्यन्ति स्म। प्रेससमयपर्यन्तं संवाददाता उत्तरं न प्राप्तवान् आसीत् । लिक्वान् काउण्टी मार्केट सुपरविजन ब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् तेषां यादृच्छिकनिरीक्षणार्थं अन्वेषणार्थं च लिक्वान् काउण्टी पार्टी समितिप्रचारविभागेन परामर्शस्य आवश्यकता वर्तते।

९ दिनाङ्के अपराह्णे लिक्वान् काउण्टी पार्टी समितिप्रचारविभागस्य सम्बन्धितविभागानाम् कर्मचारिणः अवदन् यत् उपर्युक्तानां यादृच्छिकनिरीक्षणानाम् अन्वेषणानाञ्च प्रासंगिकसामग्री सूचना च प्रदातुं असुविधाजनकम् अस्ति। वाङ्गमहोदयस्य धमकी, दुरुपयोगः च इति प्रकरणे स्थानीयपुलिसः हस्तक्षेपं कृतवान्, प्रकरणं च नियन्त्रितं भवति।