समाचारं

एकः महिला युद्धक्रीडकः उत्पीडनस्य अनन्तरं पुलिसं प्रति सूचनां दत्तवती तर्कसंगतसंयमः कथमपि "कष्टस्य भयम्" नास्ति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

५ सेप्टेम्बर् दिनाङ्के शाङ्घाई-नगरस्य मिश्रितयुद्धकला-क्रीडकायाः ​​महिलायाः जू-महोदयायाः साक्षात्कारे जू-महोदयेन उक्तं यत्, “तदा अहं तं ताडयितुम् इच्छामि स्म, परन्तु तं अपाङ्गं कर्तुं भीता आसीत्, अतः अहं पुलिसं आह्वयितुं चितवान् यतोहि यदि अयं व्यक्तिः न गृहीतः, , अन्याः बालिकाः अपि स्युः येषां पश्चात् एतादृशः व्यवहारः भविष्यति, ते च भीताः सन्ति यत् ते आत्मरक्षणं कर्तुं न शक्नुवन्ति” इति।

७ सितम्बर् दिनाङ्के शङ्घाई जनसुरक्षाब्यूरो इत्यस्य जिंग'आन् शाखायाः पुलिसप्रतिवेदनं जारीकृतम् यत् अन्वेषणानन्तरं ५ सितम्बर् दिनाङ्के प्रायः ३:०० वादने झोउ (पुरुषः, २३ वर्षीयः) मद्यपानं कृत्वा एकस्याः महिलायाः प्रवेशद्वारे बलात्कारं कृतवान् माओमिंग उत्तरमार्गे एकः सुपरमार्केटः बलात् अश्लीलता। तस्मिन् दिने झोउ इत्यस्य अपराधिकरूपेण पुलिसैः नियमानुसारं निरुद्धः अभवत् ।

सम्बन्धित समाचार विडियो स्क्रीनशॉट

पुलिस रिपोर्ट के स्क्रीनशॉट

सुश्री जू इत्यस्याः मते झोउ वीथिकायां तां स्पृशति स्म, सदैव तां चुम्बनं कर्तुम् इच्छति स्म, सुपरमार्केटस्य प्रवेशद्वारे महिलानां बलात् उत्पीडनं कर्तुं साहसं करोति स्म suspected of forced molestation, अवश्यं अपमानस्य अपराधस्य न्यायेन घोरः दण्डः भवितुम् अर्हति, भविष्यति च। एषः न केवलं तस्य व्यक्तिगतरूपेण कानूनी दण्डः, अपितु सामाजिकनैतिकतायाः, व्यवस्थायाः च दृढं निर्वाहः अपि अस्ति ।

जूमहोदयायाः पुलिस-आह्वानस्य निर्णयस्य निष्कपट-वृत्तान्तेन व्यापकसामाजिकचर्चा आरब्धा । एकतः युद्धक्रीडिका इति नाम्ना सा सामान्यजनानाम् अपेक्षया दूरं परं बलं प्रतिहत्याक्षमता च धारयति परन्तु आक्रामकतायाः सम्मुखे सा हिंसायाः विरुद्धं हिंसायाः विरुद्धं युद्धं कर्तुं न चितवती अपितु एकदा रक्षा एव भवति इति अतिशयेन न्यायः न सेव्यते , परन्तु स्वं कष्टे जोखिमे च स्थापयितुं शक्नोति। प्रौढत्वेन सा आपत्कालस्य सम्मुखे स्वस्य क्रोधं नियन्त्रयति स्म, प्रत्यक्षतया प्रतियुद्धं कर्तुं न अपितु पुलिसं आह्वयितुं चयनं करोति स्म, एतेन न केवलं अवैध-आपराधिक-कर्मणां प्रभावीरूपेण निवारणं जातम्, अपितु घटनायाः न्यायपूर्वकं न्यायपूर्वकं च निबन्धनं भवति स्म

परन्तु अद्यापि केचन नेटिजनाः सन्ति ये एतत् शोचन्ति यत् "किं युद्धं शिक्षणस्य उद्देश्यं स्वस्य रक्षणार्थं न भवति? यदि महत्त्वपूर्णक्षणेषु तस्य उपयोगः कर्तुं न शक्यते तर्हि तस्य शिक्षणस्य किं प्रयोजनम्?" to protect themselves dare not resist? compromising?" यद्यपि एतत् मतं अधिकं "आनन्ददायकं" इव दृश्यते तथा च केषाञ्चन जनानां भावनां पूरयितुं शक्नोति तथापि "वैधरक्षायाः परिचयः कठिनः" इति विषये असन्तुष्टिः अपि प्रकटयति परन्तु अन्तर्जालस्य अत्यन्तं भावानाम् छाननं कृत्वा वास्तविकतां प्रति आगच्छन्तु आवेगस्य उपरि मुष्टिं कम्पयित्वा किमपि समाधानं कर्तुं न शक्यते।

न्याय्यरक्षा नागरिकेभ्यः विधिना प्रदत्तः अधिकारः अस्ति, परन्तु एतस्य अधिकारस्य प्रयोगे समानुपातिकतायाः सिद्धान्तस्य अनुसरणं करणीयम् अर्थात् प्रतिहत्यायाः उपायाः परपक्षस्य आक्रमणस्य प्रमाणस्य अनुरूपाः भवेयुः अतः संकटकाले रक्षात्मककौशलस्य समुचितरूपेण उपयोगः कथं करणीयः इति अवगन्तुं महत्त्वपूर्णम्। जू-महोदयायाः व्यवहारः केवलं अस्मान् दर्शयति यत् अवैध-उल्लङ्घनस्य सम्मुखे प्रत्यक्ष-शारीरिक-प्रति-आक्रमणस्य अतिरिक्तं वयं स्थिति-मूल्यांकनं कर्तुं, उल्लङ्घनं निवारयितुं, कानूनी-माध्यमेन अस्माकं अधिकारानां हितानाञ्च रक्षणं कर्तुं च शक्नुमः |. तस्याः चयनं कायरतायाः कारणेन नासीत्, अपितु न्यायस्य आदरस्य, आत्मरक्षणस्य प्रज्ञायाः च आधारेण आसीत् ।

अतः, अवैध-उल्लङ्घनस्य सम्मुखे कथं युक्तिपूर्वकं समुचिततया च स्वस्य रक्षणं कर्तव्यम्? कुञ्जी अस्ति यत् अनुपातस्य भावः भवतु, साहसेन प्रतिरोधः करणीयः परन्तु अतिशयेन हानिः न भवेत्। सम्भवे सति प्रथमं साहाय्यं याचत यथा साहाय्यार्थं उद्घोषः, घटनास्थलात् पलायनं, तत्क्षणं पुलिसं आह्वयितुं इत्यादयः। तत्सह आत्मरक्षणजागरूकतां वर्धयित्वा, आवश्यकानि आत्मरक्षाकौशलं ज्ञात्वा, आत्मरक्षणक्षमतां वर्धयित्वा च।

सुश्री जू इत्यस्याः संचालनपद्धतिः उत्तमं उदाहरणम् अस्ति सा दुर्व्यवहारं निरन्तरं न अनुमन्यते स्म, परन्तु उत्पीडकं कानूनद्वारा दण्डं दातुं अपि अनुमन्यते स्म तया महिलानां सुरक्षाविषयेषु जनस्य ध्यानं चर्चा च उत्पन्ना।

रक्षणं कर्तुं न शक्नुवन् इति वर्तमानस्थितिः समाजे अत्यन्तं प्रमुखा अस्ति, परन्तु वैधरक्षायाः प्रोत्साहनं रक्षाधिकारस्य दुरुपयोगस्य परिहारेन सह असङ्गतं न भवति इति अपि अस्माभिः अवगन्तव्यम्। एकतः समाजस्य जनव्यवस्थां सद्नैतिकतां च निर्वाहयितुम् न्यायस्य दृढबलस्य आवश्यकता वर्तते, अवैध-अपराधानां विरुद्धं युद्धं कर्तुं जनान् अविचलतया प्रोत्साहयितुं, वैध-रक्षायाः माध्यमेन अवैध-उल्लङ्घनानां समये एव निरोधं कर्तुं प्रोत्साहयितुं, "न्यायस्य" मूल्याभिमुखीकरणं च प्रदर्शयितुं च आवश्यकम् अन्यायं न नमति"; अपरतः तु एकतः समाजस्य तर्कस्य मार्गदर्शनस्य, विधिराज्यस्य च आवश्यकता वर्तते। तर्कसंगतं नियन्त्रितं च निबन्धनं "क्लेशभयम्" इति न गणनीयम्। भिन्नपरिस्थितौ विभिन्नपदवीविग्रहाणां निवारणार्थं भिन्नाः उपायाः सन्ति यदा कार्यं कर्तुं समयः भवति तदा शान्ताः भवन्तु आत्मनः रक्षणं, सम्यक् मार्गे लप्य, न्यायस्य रक्षणं च कुरुत।

चीनीययुद्धराज्ञी एशियायाः प्रथमा यूएफसी-विजेता च झाङ्ग वेइली इत्यस्याः चॅम्पियनशिपं जित्वा केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "यदि भवान् तस्याः प्रेमी अस्ति तर्हि भवान् अवश्यमेव ताडितः भविष्यति" इति अन्ये, किं त्वं ताडितः भवितुम् इच्छसि? यत् भवन्तः संकटस्य सम्मुखे अधिकं लचीलाः भवितुम् अर्हन्ति।