समाचारं

अन्तर्जालस्य प्रसिद्धः "dongbei yujie" इत्यस्य नकलीचित्रेषु पोजं दत्तस्य शङ्का अस्ति, अहं च प्रतिक्रियां ददामि

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव कोटि-कोटि-प्रशंसकैः सह अन्तर्जाल-प्रसिद्धेन "नॉर्थईस्ट् रेन सिस्टर" इत्यनेन विमोचितेन तण्डुलक्षेत्रस्य केकडानां भिडियो विवादं जनयति स्म । ७ सेप्टेम्बर् दिनाङ्के तत्सम्बद्धाः विषयाः उष्णसन्धानाः अभवन् ।

मूल-वीडियो-मध्ये "भगिनी ईशान्य-वृष्टिः" तस्याः सहचराः च तण्डुल-क्षेत्रेषु पञ्जिन्-केकडान् गृह्णन्ति, ते गृहं गत्वा, तान् प्रक्षाल्य, खादितुं घटे स्थापयन्ति |.

परन्तु टिप्पणीक्षेत्रे बहवः नेटिजनाः प्रश्नं कृतवन्तः यत् एषः भिडियो नकली अस्ति वा मञ्चितः अस्ति वा इति।

केचन नेटिजनाः स्थानीयग्रामिणः इति दावान् कृतवन्तः ये चावलक्षेत्रस्य केकडानां प्रजननं कुर्वन्ति, तथा च टिप्पणीक्षेत्रे बहवः विस्तृताः प्रमाणानि स्थापितवन्तः, यथा "प्रामाणिकपञ्जिन् तण्डुलक्षेत्रस्य केकडाः तावत् विशालाः न सन्ति", "केकडाः रात्रौ तटे गृह्यन्ते", "पञ्जिन् तण्डुलक्षेत्रकङ्कणाः अतीव अन्धकारमयाः सन्ति", इत्यादयः , येन प्रमाणितं यत् "ईशान्यवृष्टिभगिन्या" इत्यनेन गृहीताः तण्डुलक्षेत्रकङ्कणाः पूर्वमेव व्यवस्थापिताः आसन्, तथा च मञ्चितधोखाधडस्य समस्या आसीत्

नवीनतमः प्रतिसादः : आमन्त्रणेन एव भिडियो गृहीतः, अवतारितः च।

अस्य प्रतिक्रियारूपेण "ईशानवृष्टिभगिनी" इत्यनेन टिप्पणीक्षेत्रे उत्तरं दत्तं यत् एषः हास्यः आधिकारिकतया पञ्जिन् इत्यस्य तण्डुलक्षेत्रस्य केकडानां प्रचारार्थं शूटिंग् कर्तुं आमन्त्रितः आसीत् निर्दिष्टस्य इवेण्ट् टाइमस्य कारणात् रात्रौ शूटिंग् इत्यस्य असुविधायाः कारणात् सर्वेषां कारणं जातम् दुर्बोधः । सम्प्रति "नॉर्थईस्ट रेन सिस्टर" इत्यनेन अलमारयः तः विडियो निष्कासितः अस्ति ।

"नॉर्थईस्ट रेन सिस्टर" इत्यनेन ७ सितम्बर् दिनाङ्के प्रकाशितस्य नवीनतमस्य भिडियोमध्ये अद्यापि केचन नेटिजनाः पञ्जिन् चावलक्षेत्रस्य केकडानां विडियो इत्यस्य कारणानि परिणामानि च पृष्टवन्तः।

तस्मिन् एव दिने "सिस्टर नॉर्थईस्ट रेन्" इत्यनेन पुनः लाइव् प्रसारणस्य समये प्रतिक्रिया दत्ता सा अवदत् यत् द्वयोः पक्षयोः मध्ये शोधं वार्तालापं च कृत्वा दिवा शूटिंग् कर्तुं निश्चितवती। "ईशानवृष्टिभगिनी" इत्यनेन अपि स्वीकृतं यत् पञ्जिन् नदीकङ्कणाः तण्डुलक्षेत्रेषु स्थापिताः आसन्, परन्तु सा कदापि मञ्चे वा खिडकीषु वा केकडान् न लम्बयति स्म, अपितु स्वस्य गृहनगरस्य प्रचारार्थम् एव आसीत्

पूर्वमाध्यमानां समाचारानुसारं पञ्जिन् तण्डुलक्षेत्रस्य केकडानां उत्पादनं पञ्जिन्, लिआओनिङ्ग-प्रान्तेषु भवति प्रतिवर्षं सेप्टेम्बरमासे पञ्जिन्-नद्याः केकडाः बहुमात्रायां विपण्यां स्थापयितुं आरभन्ते अस्मिन् समये नदीकङ्कणाः आकारेण बृहत् भवन्ति, मांसं स्थूलं कोमलं च भवति, तेषां स्वादः किञ्चित् लवणस्य क्षारभूमिः इव भवति पञ्जिन्, यत् अतीव सन्तोषजनकम् अस्ति।

"सिस्टर नॉर्थईस्ट रेन" इति नेटिजनैः "wolf warrior version of li ziqi" इति उच्यते

"भगिनी डोङ्गबेई यू", यस्याः वास्तविकं नाम चाङ्ग क्षियाओयुः अस्ति, सा प्रायः १.८ मीटर् लम्बा, तस्याः आकृतिः स्थूलः, तस्याः पिगटेल् च सर्वदा सक्षमः कठोरः च प्रतिबिम्बः अस्ति

२०२२ तमस्य वर्षस्य आरम्भे "सिस्टर नॉर्थईस्ट् रेन्" इत्यस्याः जन्म कृषकरूपेण अभवत्, सा लघु-वीडियो-मञ्चे स्वस्य प्रथमं लघु-वीडियो-प्रकाशनं कृतवती, यत्र पूर्वोत्तर-चीन-देशस्य ग्रामीणक्षेत्रेषु दैनन्दिनजीवनस्य विषये कथयति स्म सा प्रायः एकं व्यक्तिं अर्धशूकरं वहन्, अर्धजनस्य ऊर्ध्वतां ताम्रस्य उष्णघटं वहन्, नग्नहस्तेन गोभीं ब्लान्च् कृत्वा, हिमजले अचारं मत्स्यं गृह्णन्, शतशः किलोग्रामभारयुक्तं विशालं कुण्डं वहन्, शीघ्रं क large table of dishes... ... तस्याः द्रुतगतिः सक्षमः च शैल्याः कारणतः नेटिजनाः तां "ली जिकी इत्यस्य वुल्फ योद्धा संस्करणम्" इति आह्वयन्ति ।

तस्याः अधः-पृथ्वी-वीडियो-शैल्या सरल-हास्य-व्यक्तित्वेन च "ईशान-वृष्टि-भगिनी" इत्यस्य विवरणेन वर्षद्वयाधिकेषु बहुसंख्याकाः प्रशंसकाः प्राप्ताः ७ सेप्टेम्बर् दिनाङ्के २२:०० वादनपर्यन्तं "नॉर्थईस्ट रेन् सिस्टर" इत्यस्य प्रशंसकानां संख्या २४.४९७ मिलियन आसीत् ।