समाचारं

पार्टी समिति सचिवः चीनजनपुलिसविश्वविद्यालयस्य अध्यक्षः च समायोजितः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले चीनजनपुलिसविश्वविद्यालयस्य आधिकारिकजालस्थले "वर्तमाननेतृत्वम्" इति स्तम्भे अद्यतनसूचनाः दर्शयन्ति यत् झाङ्गलिक्सुनः चीनजनपुलिसविश्वविद्यालयस्य पार्टीसचिवरूपेण नियुक्तः अस्ति, तथा च वू लिझी इत्यस्य उपसचिवरूपेण नियुक्तः अस्ति दलसमितिः चीनजनपुलिसविश्वविद्यालयस्य अध्यक्षः च ।

सार्वजनिकसूचनाः दर्शयन्ति यत् झाङ्ग लिक्सुनः एकदा चीनीयजनसशस्त्रपुलिसबलअकादमीयाः राजनैतिकविभागस्य उपनिदेशकः निदेशकः च, पार्टीसमितेः सदस्यः, उपाध्यक्षः, चीनीजनपुलिसविश्वविद्यालयस्य पार्टीसमितेः उपसचिवः च आसीत्

वू लिझी इत्यस्य जन्म १९६८ तमे वर्षे एप्रिलमासे झेजियांग-प्रान्तस्य जिन्हुआ-नगरे अभवत् ।सः १९९१ तमे वर्षे जुलैमासे कार्यं आरब्धवान् ।सः डॉक्टरेट्-अभ्यर्थी, प्राध्यापकः च अस्ति । सः २०१० तमे वर्षे लोकसुरक्षामन्त्रालयात् मन्त्रिस्तरीयभत्तां प्राप्तवान्, २००४ तमे वर्षे २०११ तमे वर्षे च द्विवारं तृतीयश्रेणीयाः व्यक्तिगतयोग्यतां प्राप्तवान्, २०२० तमे वर्षे राज्यपरिषदः विशेषसरकारीभत्तां च प्राप्तवान्

मौ युचाङ्गः पूर्वं चीनीयजनपुलिसविश्वविद्यालयस्य दलसचिवरूपेण कार्यं कृतवान्, मा जिन्की च दलस्य उपसचिवः अध्यक्षः च अभवत् ।

चीनजनपुलिसविश्वविद्यालयस्य आधिकारिकजालस्थलस्य अनुसारं पूर्वं चीनीजनसशस्त्रपुलिसदलस्य अकादमी इति नाम्ना प्रसिद्धम् अस्य विद्यालयस्य स्थापना १९८१ तमे वर्षे एप्रिलमासस्य २४ दिनाङ्के राज्यपरिषदः अनुमोदनेन अभवत् ।अत्र मुख्यतया कमानं, प्रबन्धनं, व्यावसायिकं च प्रशिक्ष्यते सक्रियजनसुरक्षाबलानाम् कृते तकनीकीपुलिसपदाधिकारिणः, तथा च मम देशस्य शान्तिरक्षणपुलिसस्य वयस्कनिर्माणस्य च उत्तरदायी अस्ति शान्तिरक्षकपुलिसदङ्गाविरोधीदलः, स्थायिशान्तिरक्षणपुलिसदलः, विदेशेषु स्थिताः पुलिससंपर्काधिकारिणः, विदेशीयपुलिसप्रशिक्षणकार्यं च प्रशिक्षणस्य उत्तरदायी भवन्ति जनसुरक्षाअङ्गानाम्।

२०१८ तमस्य वर्षस्य सितम्बरमासे दलस्य समग्रनियोजनस्य अनुरूपं राज्यस्य संस्थागतसुधारस्य च अनुरूपं, शिक्षामन्त्रालयस्य अनुमोदनेन च चीनीयजनसशस्त्रपुलिसबल-अकादमीयाः पुनर्गठनं कृत्वा चीनीयजनपुलिसविश्वविद्यालयः इति नामकरणं कृतम्, अपि च तस्य सम्बद्धता अभवत् "जनसुरक्षामन्त्रालयः अन्तर्राष्ट्रीयकानूनप्रवर्तनसहकाराकादमी" तथा "चीनशान्तिपालनपुलिसप्रशिक्षण"केन्द्रम्" ब्राण्डेन सह सार्वजनिकसुरक्षामन्त्रालयस्य प्रत्यक्षतया अन्तर्गतं पूर्णकालिकसामान्यउच्चशिक्षासंस्था अस्ति, तस्याः सेवाअभिमुखीकरणं च अधिकं विस्तारितम् अस्ति

विद्यालयः बीजिंगदेशस्य मेन्टौगौ-मण्डले पञ्जीकृतः अस्ति, लाङ्गफाङ्ग-नगरस्य एन्सी-मण्डले, गुआङ्गझौ-नगरस्य तियानहे-मण्डले च कार्यं करोति, यस्य क्षेत्रफलं १७०० एकर्-अधिकं भवति विद्यालये ६०,००० तः अधिकाः उच्चगुणवत्तायुक्तप्रतिभाः प्रशिक्षिताः, राष्ट्रियसीमारक्षा, अग्निशामक, सुरक्षा, सामाजिकविकासे च उत्कृष्टं योगदानं दत्तवान्, "निष्ठावान् रक्षकाणां पालना" इति नाम्ना प्रसिद्धः अस्ति