समाचारं

दृश्यस्य गहनः शॉट्丨विद्यालयस्य प्रथमः पाठः एषा महत्त्वपूर्णा आविष्कारः इतिहासस्य पाठ्यपुस्तके लिखिता आसीत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने विद्यालयः आरभ्यते तदा अनेकक्षेत्रेषु प्रथमवर्षस्य कनिष्ठ-उच्चविद्यालयस्य छात्राः इतिहासस्य पाठ्यपुस्तकानि प्राप्य प्रथमपाठे "युन्क्सियन-जनाः" इति नूतनं पदं योजितम् इति ज्ञातवन्तः

संवाददाता जनशिक्षाप्रेसतः ज्ञातवान् यत् सप्तमश्रेणीयाः अनिवार्यशिक्षापाठ्यपुस्तकस्य प्रथमखण्डे "चीनी-इतिहासः", "युन्क्सियन-जनाः" तथा "युआन्मो-जनाः", "लैन्टियन-जनाः", "बीजिंग-जनाः", "शाण्डोङ्ग-गुहा-जनाः" च " ये देशे विदेशे च प्रसिद्धाः सन्ति ते एकत्र सूचीकृताः सन्ति। पाठ्यपुस्तकस्य प्रथमैककस्य प्रथमपाठे अन्तर्भूतम् अस्ति।"

२०२२ तमस्य वर्षस्य मे-मासस्य १८ दिनाङ्के हुबेई-राज्यस्य शियान-नगरस्य युन्याङ्ग-मण्डलस्य ज़ुएटाङ्ग-लिआङ्गजी-स्थले "युन्क्सियन-मैन्" इत्यस्य ३ क्रमाङ्कस्य कपाल-जीवाश्मस्य आविष्कारः अभवत् । विगत ४० वर्षेषु वा "युन्क्सियन म्यान्" इत्यस्य १, २ क्रमाङ्कस्य कपालजीवाश्माः अत्र उत्खनिताः कपालजीवाश्म त्रयाणां आविष्कारेण विश्वं स्तब्धं जातम् ।

वर्षद्वयाधिकं शोधं प्रदर्शनं च कृत्वा "युन्क्सियन मनुष्यः" इतिहासस्य पाठ्यपुस्तकानां नूतनसंस्करणे समाविष्टः अस्ति तथा च मम देशे प्राचीनमानवानां क्रमे "नवः भागीदारः" अभवत्, यत् तस्य महत्त्वपूर्णं शैक्षणिकं ऐतिहासिकं च स्थितिं दर्शयति .

चीनी विज्ञान अकादमीयाः कशेरुका जीवाश्मविज्ञानं पुरामानवविज्ञानं च संस्थायाः शोधकर्त्ता प्राध्यापकः गाओ ज़िंग् इत्यस्य मतं यत् एषः मानवजीवाश्मः स्तरानाम्, सीमेण्टस्य च आधारेण तृतीयः मानवकपालस्य जीवाश्मः उत्खनितस्य द्वितीयस्य तृतीयस्य च मानवकपालस्य सदृशः अस्ति at the liangzi xuetang site.

एकदा प्रोफेसर गाओ ज़िंग् इत्यनेन २०२३ तमे वर्षे सीसीटीवी इत्यस्य "विद्यालयस्य प्रथमपाठः" इत्यस्मिन् "युन्क्सियन म्यान्" क्रमाङ्कस्य ३ इत्यस्य उत्खननकथा साझा कृता ।

त्रयाणां "युन्क्सियन-पुरुषस्य" उत्खनितानां जीवाश्म-कपालैः पूर्व-एशिया-देशस्य होमो-इरेक्टस्-इत्यस्य विकास-इतिहासस्य अन्तरं पूरितम् अस्ति । एतेन चीनदेशे कोटिकोटिवर्षेभ्यः मानवविकासस्य सत्यापनार्थं पूर्वीयदेशे अस्माकं पूर्वजानां विकासस्य विकासस्य च कथां कथयितुं महत्त्वपूर्णः आधारः प्राप्यते

२०२२ तमस्य वर्षस्य अन्ते कर्मचारिभिः पुरातत्त्वीय-आश्रयात् (दत्तांश-नक्शा) "युन्क्सियन-पुरुषः" क्रमाङ्कः ३ निष्कासितः ।

"युन्क्सियन मेन" इत्यस्य कपालक्रमाङ्कः १, २, ३ च कम्प्यूटरपुनर्निर्माणम् ।

भवान् अध्ययनं कुर्वन् मध्यविद्यालयस्य छात्रः अस्ति वा, लघुः बालकः अस्ति वा, "अतिवयस्कः" वयस्कः वा, चीनीय-इतिहासस्य विषये एतत् नूतनं ज्ञान-बिन्दुं स्मरामः - "युन्क्सियन-जनानाम्" कोटि-कोटि-वर्षेभ्यः।

निर्माता |

निर्माता |.झांग पेंगजुन पेंग यिरान्

निर्देशक |

वीडियोग्राफी |.वांग फेंग एवं सन युचाओ

सम्पादन |.पेंग शुआइ ताओ चेनवेई

दृष्टि |.गाओ लिङ्क्सियाओ

सम्पादक |

समन्वयक |.यांग बो, जिन yijie, लियू जिओ, यू जियान

आभार |

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया