समाचारं

पुलण्डियन-फैशन-रात्रिः तेजस्वीरूपेण आरभ्यते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य वृत्तपत्रस्य रिपोर्ट् (ताओ यिनिंग डालियान् न्यूज मीडिया ग्रुप् रिपोर्टर शि जियाजिया) २०२४ तमस्य वर्षस्य डालियान् फैशन सप्ताहस्य पुलण्डियन फैशन नाइट् इत्यस्य आयोजनं समीपं गच्छति कालः रिपोर्टरः पुलण्डियन क्षेत्रे गत्वा ज्ञातवान् यत् गलीयाः उभयतः मार्गध्वजाः अभवन् फैशनरात्रिप्रचारैः प्रतिस्थापितः सामग्री, फैशनमहोत्सवस्य अधिकाधिकं प्रबलभावना गलीषु गलीषु च पूरयति...
अस्य आयोजनस्य मुख्यस्थलरूपेण संवाददाता पीओपी-सीमायां-पुलण्डियन-फैशन-उद्योग-नवाचार-सेवा-सङ्कुल-स्थले दृष्टवान् यत् श्रमिकाः लॉन-कटन-निर्माणे, मञ्च-उपकरणानाम् स्थापनायां च व्यस्ताः आसन्, श्वेत-संकुल-भवनं सूर्ये विशेषतया चकाचौंधं जनयति स्म फैशन इण्डस्ट्री इनोवेशन सर्विस कॉम्प्लेक्स एकः तृतीयपक्षीयः लोकसेवामञ्चः अस्ति यस्य सशक्ताः उद्योगगुणाः सन्ति येषां निर्माणं पुलाण्डियन-मण्डलेन शङ्घाई-प्रौद्योगिकी-समूहेन च संयुक्तरूपेण देशे सर्वत्र स्थानीयकम्पनीनां उत्कृष्टानां डिजाइनराणां च कृते कृतम् अस्ति प्रथमवारं सप्ताहः अन्तर्राष्ट्रीयफैशनप्रदर्शनस्य आयोजनं कुर्वन्तु।
शेजी इत्यस्य पुलण्डियनमण्डलस्य जिलाप्रबन्धकस्य याङ्ग लिफु इत्यस्य मते : "उद्घाटनसमारोहस्य दिने १,००० तः अधिकाः जनाः भागं गृह्णन्ति। अस्मिन् वर्षे फैशननाइट् इवेण्ट् इत्यत्र १० फैशन शो मञ्चिताः भविष्यन्ति। तस्मिन् एव काले नूतनः मॉडलः तथा पुलाण्डियन-मण्डले वस्त्र-उद्योगस्य विकासस्य योजना अपि विमोचनं भविष्यति।" याङ्ग लिफुः पत्रकारैः सह उक्तवान् यत् उद्घाटन-समारोहस्य "पुलाण्डियन-ओड" तथा "लियान् गीत" तथा च अन्ये कार्यक्रमाः पुलाण्डियन-संस्कृत्या परिपूर्णाः स्थानीयतत्त्वानि "पूर्णाः" भवन्ति of pulandian रोमाञ्चकारीः सन्ति।
संवाददाता पुलण्डियन-जिल्लाविज्ञान-शिक्षा-केन्द्रम् आगतः, यत्र युवा-गानसमूहस्य बालकाः बालस्वरैः "पुलण्डियन-फू" इति गम्भीरतापूर्वकं गायन्ति स्म समूहस्य नेतृत्वं कुर्वन् शिक्षकः शान् लियन्क्सिया इत्यस्य मते "वयं ६ तः १२ वर्षाणि यावत् आयुषः ७५ बालकान् सावधानीपूर्वकं चयनं कृतवन्तः येषां स्वरः, तालः, उच्चारणं च उत्तमम् अस्ति, येन ते प्रदर्शने भागं गृह्णन्ति। एकमासाधिकस्य प्रशिक्षणस्य पूर्वाभ्यासस्य च अनन्तरं वर्तमानः formation, singing, movements वेषभूषाः शैल्याः च पुष्टिः कृता अस्ति, उद्घाटनसमारोहे सम्यक् मञ्चप्रभावं प्रस्तुतुं प्रयत्नार्थं भविष्ये पूर्वाभ्यासाः केन्द्रीकृताः भविष्यन्ति” इति
लिआन्झिवान-उद्याने संवाददाता अनेकानि क्रेन-यानानि रॉकरी-निर्माणं कुर्वन्तः दृष्टवान्, भोजनालयः, बी एण्ड बी-अन्तरिक्षकक्षाः अपि स्थापिताः आसन् । लिआन्चेङ्ग एसडीआईसी विकाससमूहस्य उपमहाप्रबन्धकः क्यू क्षियाङ्गक्सियाओ इत्यनेन पत्रकारैः उक्तं यत् सम्प्रति १२ सितम्बर् तः १७ सितम्बर् पर्यन्तं फलदाहस्य सुखमहोत्सवस्य सज्जता प्रचलति, यदा चीनीयवेषभूषेषु परेडप्रदर्शनं, बृहत्प्रमाणेन आतिशबाजीप्रदर्शनं, ड्रोन् च भवति प्रदर्शनानि भविष्यन्ति।
अवगम्यते यत् फलमहोत्सवस्य समये डालियान्-नगरस्य ११ जिल्हेभ्यः, नगरेभ्यः, काउण्टीभ्यः च १३ शौकिया-माडल-दलानि लिआन्झिवान-उद्याने आश्चर्यजनकं रूपं दर्शयिष्यन्ति |. तेषु पुलाण्डियन-जिल्लागुलियन-चेओङ्गसाम-कला-दलः भव्य-ताङ्ग-वंशस्य शो-प्रदर्शनं करिष्यति, यः स्थलेन परिचितः अस्ति, सः अवदत् यत्, "अस्मिन् कार्यक्रमे भागं ग्रहीतुं अवसरः प्राप्तः इति मम गौरवम् अस्ति गृहे मम भगिनीभिः सह वयं सर्वे अस्य आयोजनस्य प्रतीक्षां कुर्मः यत् परितः क्षेत्रेषु अधिकान् मित्राणि मिलितुं शक्नुमः ये मॉडल् शो प्रेम्णा भवन्ति तथा च फैशनस्य प्रति अस्माकं प्रेम्णः आनन्दस्य च अनुसरणं च साझां कुर्वन्ति।”.
स्रोतः - डालियान दैनिक
प्रतिवेदन/प्रतिक्रिया