समाचारं

viewpoint丨अगामिसप्ताहे अनेकाः ब्लॉकबस्टर-दत्तांशाः विमोचिताः भविष्यन्ति! किं बिग ए प्रतियुद्धं कर्तुं शक्नोति ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे त्रयाणां प्रमुखानां ए-शेयर-सूचकाङ्कानां साप्ताहिक-के-रेखाः स्वस्य अधोगति-प्रवृत्तिं निरन्तरं कृतवन्तः, तथा च शङ्घाई-सूचकाङ्केन अपि बंजर-रेखां बन्दं कृतम्, शुक्रवासरस्य सामान्य-क्षयस्य कारणेन न केवलं शङ्घाई-सूचकाङ्कस्य दैनिक-प्रवृत्तिः अधिकं अधः गमनम् अभवत्, अपितु कर्षितम् अपि अभवत् शेन्झेन् सूचकाङ्कस्य चुआङ्गस्य च अधः पुनः भङ्गस्य मार्गे। सप्ताहान्ते काश्चन सकारात्मकाः वार्ताः प्रकाशिताः, परन्तु विपण्यस्य ऊर्ध्वगामिनी विश्वासः अद्यापि अपर्याप्तः अस्ति, आगामिसप्ताहे चीनदेशात् अमेरिकादेशात् च अनेकाः ब्लॉकबस्टर-आँकडा-विमोचनाः भविष्यन्ति यदि ए-शेयर-विपण्यं स्थिरं भवितुम् अर्हति |.
सेप्टेम्बरमासे फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीयाः सम्भावना पूर्वमेव अतीव अधिका अस्ति, परन्तु वालस्ट्रीट्-संस्थायाः दर-कटाहस्य विस्तारस्य (२५ वा ५० आधारबिन्दुनाम्) उच्चा अपेक्षाः कर्तुं न साहसं करोति एतेन अमेरिकी-स्टॉक-समूहेषु अपि सामूहिकरूपेण पतनं जातम् शुक्रवासरः—विशेषतः बृहत् अमेरिकी-प्रौद्योगिकी-भण्डारस्य दुर्बलता ए-शेयर-सम्बद्धक्षेत्रेषु अपेक्षाकृतं स्पष्टं नकारात्मक-भावना-संचरणम् अस्ति।
ए-शेयर-विपण्ये फेड-व्याज-दर-चर्चा-क्रियाणां वास्तविकः प्रभावः दुर्बलः भवति, आगामिसप्ताहे चीन-अमेरिका-देशयोः अधिक-ब्लॉकबस्टर-आँकडानां विमोचनं प्रारभ्यते, प्रासंगिकपरिणामाः च विपण्यं अधिकं बाधित करिष्यन्ति |.
तकनीकीदृष्ट्या: शङ्घाई सूचकाङ्कस्य दैनिकप्रवृत्तिः अद्यापि चार्टं अधः भङ्गयति, तथा च निम्नसमर्थनं 2752-2724-2700 इत्यत्र अस्ति यदि एषा श्रेणी धारयितुं न शक्यते तर्हि एषा उच्चसंभावना अस्ति यत् एतत् परीक्षयिष्यति low of 2635 before the shenzhen index, सूचकाङ्कनिर्माणस्य कुञ्जी अस्मिन् विषये निर्भरं करोति यत् अगस्तमासस्य २९ दिनाङ्के न्यूनस्य समीपे समर्थनं प्रभावी अस्ति वा यदि अत्र धारयितुं न शक्नोति तर्हि अतीव सम्भाव्यते यत् द्वयोः पूर्वं न्यूनं प्राप्नुयात् वसन्तपर्व।
पूंजीयाः दृष्ट्या: द्वयोः विपणयोः आयतनं गतसप्ताहे निरन्तरं पतति स्म, सामान्यतया च ५०० अरब युआन् इत्यस्मात् उपरि भूमिमात्रायाः स्तरं प्रति प्रत्यागतम् अस्ति - विक्रयदबावः अतीव विशालः नास्ति, कुञ्जी अस्ति यत् उपक्रमितुं क्षमता अस्ति दुर्बलाः, न च बहवः निधयः सहजतया विपण्यां प्रविष्टुं इच्छन्ति अनेन विपण्यस्य परिवर्तनं कठिनं भवति ।
अत्र अनेकाः पक्षाः सन्ति ये सर्वेभ्यः अल्पकालीन-अनुमानं प्रति ध्यानं दातुं स्मारयन्ति प्रथमं, हुवावे-एप्पल्-इत्येतयोः कृते आगामिसप्ताहे नूतन-उत्पादस्य (हार्डवेयर-सॉफ्टवेयर-सहितस्य) प्रक्षेपणस्य सकारात्मक-पीके-प्रवर्तनं भविष्यति, परन्तु सम्बन्धितक्षेत्राणि पूर्वमेव परिवर्तितानि सन्ति, यदि "आश्चर्यं" अस्ति अपि अन्धं उदयं मा अनुसृत्य, धनं नगदं कर्तुं च सावधानाः भवन्तु। द्वितीयं, "पूर्णतया विदेशीयस्वामित्वयुक्तानां चिकित्सालयानाम् स्थापना" इत्यस्य पायलट्-उद्घाटनं औषध-चिकित्सा-सम्बद्धक्षेत्रेषु सकारात्मकं उत्तेजनं आनेतुं शक्नोति, परन्तु कोऽपि शाखाक्षेत्रः अग्रणीः भवितुम् अर्हति इति वित्तपोषणसमूहस्य दिशि निर्भरं भवति
तृतीयम्, बैंकक्षेत्रं अद्यापि ५ दिवसीयरेखायाः द्वारा दमितम् अस्ति तथा च अद्यापि तस्य दैनिकप्रवृत्तिः वार्षिकरेखायाः समीपे समर्थनं प्राप्तुं शक्नोति यदि वास्तविकविपण्यस्य व्याख्या एतादृशी भवति तर्हि शङ्घाई सूचकाङ्कस्य सम्भावना निरन्तरं भवति अधः भग्नं कर्तुं अपि वर्धते .
प्रतिवेदन/प्रतिक्रिया