समाचारं

चोङ्गकिंग कार समुद्रं गच्छति! सीमापारं ई-वाणिज्यद्वारा निर्यातितानां पूर्णवाहनानां प्रथमः समूहः चोङ्गकिङ्ग्-नगरस्य

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के बीएआईसी मोटर इत्यनेन निर्मितानाम् चत्वारि नूतनानां ऊर्जावाहनानां निरीक्षणं क्षियोङ्ग् व्यापकमुक्तव्यापारक्षेत्रे निर्यातार्थं घोषितं, तेषां विक्रयणं नूतनभू-समुद्रगलियारे रेल-समुद्रपरिवहनद्वारा भविष्यति। ज्ञातं यत् एषः व्यापारः चोङ्गकिंगतः पूर्णवाहनानां प्रथमः समूहः अस्ति यः सीमापार-ई-वाणिज्यस्य माध्यमेन सफलतया निर्यातितः, "विदेशं गच्छन्तीनां कारानाम्" तथा "सीमापार-ई-वाणिज्यस्य" एकीकरणस्य परस्परप्रचारस्य च साक्षात्कारं कृत्वा, उद्घाटनस्य up new models and new ways for chongqing automobile इत्यस्य विदेशं गन्तुं।
अन्तिमेषु वर्षेषु xiyong microelectronics park सीमापारं ई-वाणिज्यपारिस्थितिकीतन्त्रं सुधारयितुम् सीमापारं ई-वाणिज्य-उद्योगशृङ्खलां सुदृढं कर्तुं च केन्द्रीकृतवान्, तथा च सीमापार-ई-वाणिज्य-उद्योगिक-उद्यानस्य निर्माणार्थं स्वस्य efforts to attract leading companies तेषां । कम्पनी सीमापारं वाहननिर्यासे केन्द्रीकृता एकः व्यापकः सेवाप्रदाता अस्ति यतः अस्मिन् वर्षे एप्रिलमासे xiyong-नगरस्य सीमापार-ई-वाणिज्य-औद्योगिक-उद्याने गूगल-सीमापार-ई-वाणिज्य-उद्योगिक-उद्याने निवसति स्म, केन्द्रस्य साहाय्येन operator jinduoan innovation technology company, सफलतापूर्वकं सीमापार-वाहननिर्यातस्य योग्यतां प्राप्तवती, तथा च सीमाशुल्क-कर-आदिविभागानाम् समर्थनेन, वयं शीघ्रमेव प्रासंगिककारकम्पनीभिः सह "इदं मारितवन्तः" तथा च सम्पूर्णवाहनानां निर्यातार्थं नूतनं मॉडलं उद्घाटितवन्तः सीमापार-ई-वाणिज्यरूपेण ।
अस्य नवीनतायाः विषये वदन् चोङ्गकिंग हेङ्गडोङ्ग ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अतीव उत्साहितः आसीत् । "मूलविदेशीयविपण्यविस्तारपद्धत्यानुसारं अस्माभिः सम्पूर्णे विश्वे ग्राहकाः अन्वेष्टव्याः, व्यवहारस्य दरः च उच्चः नास्ति। अधुना सीमापारं ई-वाणिज्यमञ्चद्वारा अस्माकं दीर्घदूरं गन्तुं आवश्यकता नास्ति। वयं शक्नुमः प्रत्यक्षतया अन्त्यग्राहकपर्यन्तं गन्तुं, प्रत्यक्षतया मालस्य निर्यातमूल्यं न्यूनीकरोति, विदेशीयविपण्यस्य प्रतिस्पर्धायां सुधारं च करोति "प्रभारी व्यक्तिः अवदत् यत् सीमापारव्यापारमञ्चस्य माध्यमेन विक्रेतारः प्रत्यक्षतया आदेशान् संयोजयितुं वा स्वस्य आवश्यकतानुसारं विन्यासान् ऑनलाइन-रूपेण अनुकूलितुं वा शक्नुवन्ति , तथा च कारकम्पनयः प्रत्यक्षतया अत्यन्तं प्रामाणिकग्राहकप्राथमिकताः आँकडाश्च प्राप्तुं शक्नुवन्ति, येन लेनदेनस्य गतिः कार्यक्षमता च त्वरिता भवति ।
नगरस्य प्रथमस्य सीमापार-ई-वाणिज्यवाहननिर्यातस्य समर्थनार्थं क्षियोङ्ग-माइक्रोइलेक्ट्रॉनिक्स-उद्यानः सक्रियरूपेण ज़ियोङ्ग-कस्टम्स्-सहितं "त्रि-हरित-चैनल-"-सेवाम् आरब्धवान्: प्रथमं, "हरित-घोषणा-चैनेल्" इति स्वविकसितस्य स्मार्टव्यापकबीमाव्यवस्थायाः उपरि अवलम्ब्य, उद्यमानाम् निर्यातवाहनानां कृते क्षेत्रे घोषणातत्त्वानि मूल १४ वस्तूनि ६ यावत् सरलीकृतानि सन्ति, येन घोषणासामग्रीणां निर्माणे प्रायः १ दिवसस्य बचतम् अभवत् द्वितीयः “क्षेत्रे हरितमार्गः” इति । क्षेत्रं त्यक्त्वा गन्तुं ई-वाणिज्यस्य कृते विशेषं चैनलं स्थापयन्तु, उद्यमानाम् कृते "एकं टिकटं, बहुवाहनानि" इति व्यापारं प्रारभ्य, उद्यमानाम् सूचनां वितरितुं च समर्थनं कुर्वन्तु, क्षेत्रात् निर्गन्तुं च एकवाहनानि सर्वाणि भारितानि संग्रहयितुं आवश्यकता नास्ति एकस्मिन् समये निरीक्षणार्थं विमोचनार्थं च नाकास्थाने वाहनानि, येन कार्यक्षमतायाः महती उन्नतिः भवति उद्यमपरिवहनव्यवस्थानां लचीलतायां सुधारः भवति। तृतीयः "हरितनिरीक्षणमार्गः" अस्ति । व्यापकबन्धितक्षेत्रे मालस्य निरीक्षणं सम्पूर्णं कर्तुं, वाहनानां "तत्काल आगमनं, तत्कालं निरीक्षणं, तत्कालं विमोचनं च" इति साक्षात्कारं कर्तुं, बन्दरगाहेषु निरीक्षणस्य भीडस्य पङ्क्तिं परिहरितुं, सीमाशुल्कनिष्कासनदक्षतायां सुधारं कर्तुं उद्यमानाम् समर्थनं कुर्वन्तु
सम्प्रति मम देशस्य पारम्परिकं वाहननिर्माणस्य आधारत्वेन चोङ्गकिंगः सक्रियरूपेण वाहन-उद्योगाय नूतन-पारिस्थितिकी-संवर्धयति तथा च "चीनस्य वाहन-उत्पादने प्रथम-नम्बर-नगरं" भवति वाहन-उद्योगस्य कृते विदेशीय-अवकाशानां नूतन-दौरस्य जब्धार्थं, xiyong microelectronics park-इत्येतत् मुक्त-व्यापार-क्षेत्राणां, व्यापक-बन्धित-क्षेत्राणां, अन्येषां च मञ्चानां लाभानाम् पूर्णतया लाभं लभते, येन अनेकेषां वाहन-कम्पनीनां कृते "शॉर्टकट्" प्रदातुं शक्यते, स्थानीय-वाहन-वाहनानां, ऑटो-पार्ट्स्-उत्पादानाम् च प्रचारः भवति अन्तर्राष्ट्रीयविपण्ये कुशलतया सुरक्षिततया च प्रवेशं कर्तुं।
"अग्रे चरणे xiyong सीमापार ई-वाणिज्य औद्योगिक उद्यानं सम्पूर्णवाहनानां सेकेण्डहैण्ड् वाहनानां च कृते विदेशेषु आधारं औद्योगिकगठबन्धनं च स्थापयिष्यति, तथा च सम्पूर्णवाहनानां स्पेयरपार्ट्स् निर्मातृणां, व्यापारिणां, आपूर्तिकर्तानां च 'पार- सीमा ई-वाणिज्य + वाहन उद्योग मेखला' दृष्टिकोणः श्रृङ्खलासेवाप्रदातृभिः सीमापारं ई-वाणिज्यस्य कृते नूतनः पटलः उद्घाटितः, येन अधिकानि 'मेड इन चाइना' तथा 'मेड इन चोङ्गकिंग' वाहनानि तथा च तत्सम्बद्धानि सहायकानि विदेशं गन्तुं साहाय्यं कृतवन्तः," इति अवदत् xiyong microelectronics park इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः।
आँकडा दर्शयति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं क्षियोङ्ग-सीमापार-ई-वाणिज्य-उद्योगिक-उद्यानेन ७.०७३ अरब-युआन्-रूप्यकाणां लेनदेनस्य मात्राः सम्पन्नः निरीक्षणसामग्री 2,000 टनपर्यन्तं प्राप्तवती, सफलतापूर्वकं सीमापारं ई-वाणिज्यस्य पूर्णव्यापारप्रतिरूपं उद्घाटितवान् , क्रमशः शतशः प्रकारस्य वस्तुनः निर्यातं कृतवान् यथा दैनिकरासायनिकविभागभण्डारः, वस्त्रक्रीडासामग्री, सामानसामग्री, वाहनम्, मोटरसाइकिलम् च भागाः इत्यादयः, एकं सर्व-एकं पर्यवेक्षणं निरीक्षणं च कार्यं कृत्वा, यत् पश्चिम-चीनतः सीमापार-पार्सलान् व्यापकरूपेण आकर्षितवान् यत् क्षियोङ्ग-व्यापक-मुक्त-व्यापार-क्षेत्रे वितरितुं वितरितुं च आवंटितं कृत्वा चोङ्गकिंगस्य निर्माणे नवीनं गतिं प्रविष्टुं शक्नोति सीमापार ई-वाणिज्य पारिस्थितिकीतन्त्रम्।
अपस्ट्रीम न्यूज रिपोर्टर यान वेई
प्रतिवेदन/प्रतिक्रिया