समाचारं

१९९५ तमे वर्षे जन्म प्राप्यमाणः अभिनेता चाइना राइडिंग् एण्ड् आर्चरी स्पोर्ट्स् सेण्टर् इत्यस्य उपनिदेशकरूपेण कार्यं करोति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अपराह्णे (८ सितम्बर्) @新江 इत्यनेन प्रकाशितवार्तानुसारम् : अस्मिन् वर्षे सितम्बरमासे चीनजातीयअल्पसंख्यकक्रीडासङ्घस्य अनुमोदनेन सहचरः यू शी चीनस्य अश्वसवारीयाः धनुर्विद्याक्रीडाकेन्द्रस्य उपनिदेशकरूपेण नियुक्तः .
एकत्रितरूपेण प्रकाशितस्य रिज्यूमे-अनुसारं मुख्यभूमिचीनदेशस्य अभिनेता यू शी इत्यस्य जन्म १९९६ तमे वर्षे डिसेम्बर्-मासस्य २२ दिनाङ्के लिओनिङ्ग्-प्रान्तस्य चाओयाङ्ग-नगरस्य लिङ्गयुआन्-नगरे अभवत् शैक्षिकपृष्ठभूमिः : लिओनिङ्ग-इञ्जिनीयरिङ्ग-प्रौद्योगिकीविश्वविद्यालयः २०१८ तमे वर्षे यु शी पौराणिकमहाकाव्यचलच्चित्रे "द ट्रिलॉजी आफ् द गॉड्स्" इत्यस्मिन् जी फा इत्यस्य भूमिकां स्वीकृत्य मनोरञ्जनक्षेत्रे प्रवेशं कृतवान् ।
यू शी इत्यस्य प्रतिनिधिकृतीनां मध्ये "फेङ्गशेन् भागः १: चाओगे फेङ्ग्युन्", "फेङ्गशेन् भागः २", "फेङ्गशेन् भागः ३", "माय अल्टायः", "आकाशस्य राजा", "मम स्वागतम्" तथा "जिआओलोङ्ग" च सन्ति तथा "द एस्कॉर्ट"।
तदतिरिक्तं यू शिः "माय अल्टे" इति टीवी-मालायां सवारी-शूटिंग्-प्रशिक्षकरूपेण अपि कार्यं कृतवान् यस्मिन् सः अभिनयम् अकरोत् । सः २०२१ तमे वर्षे शाङ्गु-सवारी-धनुर्विद्या-बिन्दु-प्रतियोगितायां उपविजेता, तृतीय-गुआङ्गडोङ्ग-अश्व-महोत्सवे २०२३ तमे वर्षे राष्ट्रिय-सवारी-धनुर्विद्या-प्रतियोगितायां षष्ठः च अभवत्
राज्यक्रीडासामान्यप्रशासनस्य आधिकारिकजालस्थलस्य अनुसारं चीनजातीयअल्पसंख्यकक्रीडासङ्घस्य सवारी-तीरचनाक्रीडाकेन्द्रस्य स्थापना शेन्झेन्-नगरे २०२४ तमस्य वर्षस्य जनवरी-मासस्य १३ दिनाङ्के अभवत् सवारी तथा धनुर्विद्या क्रीडाकेन्द्रं चीनजातीयअल्पसंख्यकक्रीडासङ्घेन स्थापितं, चीनजातीयअल्पसंख्यकक्रीडासङ्घस्य अश्वसंस्कृतेः क्रीडासमितेः मार्गदर्शनेन च कार्यं करोति
चीनजातीयअल्पसंख्यकक्रीडासङ्घस्य महासचिवः वाङ्ग क्षियाङ्गः अवदत् यत् अश्वसवारी, धनुर्विद्या च चीनीराष्ट्रस्य "षट् सज्जनकलासु" चीनदेशस्य परिव्राजकजनानाम् "त्रिपुरुषकलासु" च अन्यतमाः सन्ति। अश्वसवारीयाः तकनीकीलक्षणानाम्, पारम्परिकधनुषबाणस्य च संयोजनं कृत्वा सवारी, धनुर्विद्या च राष्ट्रिय-स्थानीय-जातीय-अल्पसंख्याकक्रीडासु महत्त्वपूर्णः कार्यक्रमः अस्ति विशेषसवारी-धनुर्विद्या-क्रीडासंस्थारूपेण सवारी-धनुर्विद्या-क्रीडाकेन्द्रं विभिन्नेषु स्थानेषु सवारी-धनुर्विद्या-क्रीडा-आधारानाम् संवर्धनं करिष्यति, मानकीकृत-सवारी-धनुर्विद्या-क्रीडा-व्यवस्थां स्थापयिष्यति, प्रासंगिक-प्रशिक्षण-प्रतियोगिता, सांस्कृतिक-आदान-प्रदान-क्रियाकलापाः च करिष्यति
चीनजातीयअल्पसंख्यकक्रीडासङ्घस्य अश्वसंस्कृतेः क्रीडासमितेः अध्यक्षः वु गङ्गफाङ्गः अवदत् यत् - "अश्वसवारीयाः धनुर्विद्यायाः च क्रीडायां भवता स्वस्य जातीयसमूहस्य वस्त्रं कवचं च अवश्यं धारयितव्यं, येन एकां अद्वितीयं सांस्कृतिकपरिचयव्यवस्था निर्मीयते and cultural tourism ip content.
स्रोतः दक्षिणमहानगरदैनिकः, एन विडियो रिपोर्ट्
प्रतिवेदन/प्रतिक्रिया