समाचारं

जापानदेशे फुटबॉल-क्रीडां शिक्षितुं स्वसन्ततिं नेतुम् चीनस्य पूर्व-अन्तर्राष्ट्रीय-क्रीडकाः अपि परिश्रमं कुर्वन्ति: याङ्ग जू, सन के च, वयं स्वरीत्या अस्माकं प्रतिद्वन्द्वीनां पराजयं कर्तुं प्रतीक्षामहे!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा चीनीयदलः जापानीपुरुषपदकक्रीडादलेन सह ०:७ इति समये पराजितः अभवत् तदा चीनदेशस्य पूर्वपुरुषपदकक्रीडायाः अन्तर्राष्ट्रीयः स्वपरिवारं क्रीडां द्रष्टुं आनयत् ते पञ्चतारकं रक्तध्वजं लहराय चीनीयपुरुषपदकक्रीडादलस्य कृते जयजयकारं कृतवन्तः the score was fixed at 0:7 तस्मिन् समये गृहस्य पुरुषः स्कोरबोर्डस्य फोटो गृहीतवान् सः अवदत् यत् सः एतत् फोटो स्वयमेव चेतयितुं उपयुज्यते इति। अयं खिलाडी याङ्ग जू अस्ति, यः शङ्घाई शेन्हुआ, तियानजिन् तियानहाई, शाण्डोङ्ग ताइशान्, लिओनिङ्ग होङ्ग्युन् इत्यादीनां दलानाम् कृते क्रीडितः अस्ति सः चीनदेशस्य पुरुषाणां फुटबॉलदलस्य प्रतिनिधित्वं ५४ क्रीडासु कृतवान्, २८ गोलानि च कृतवान् इदानीं याङ्ग जू स्वपरिवारं जापानदेशस्य टोक्यो-नगरं गच्छति, यत्र तस्य बालकद्वयं फुटबॉल-प्रशिक्षणं प्राप्नोति । तस्य इव पूर्वराष्ट्रीयपदकक्रीडकः जियाङ्गसुक्रीडकः च सन के अस्ति । यदा चीनदेशस्य फुटबॉल-क्रीडायाः विषये सर्वे "निराशाः" भवन्ति तदा एव एते पूर्व-अन्तर्राष्ट्रीय-फुटबॉल-क्रीडकाः चीनीय-फुटबॉल-क्रीडायां निरन्तरं योगदानं दातुं स्वकीयानां कार्याणां उपयोगं कुर्वन्ति ।
पूर्वः अन्तर्राष्ट्रीयः फुटबॉलक्रीडकः याङ्ग जू इत्यस्य परिवारः राष्ट्रियपदकक्रीडादलस्य जापानविरुद्धस्य क्रीडायाः स्थले आसीत्
बालकान् “शिक्षितुं” राष्ट्रियपदकक्रीडाक्रीडादर्शनस्य उपयोगं कुर्वन्तु
याङ्ग जू इत्यनेन असंख्यवारं पृष्टं यत् सः फुटबॉल-क्रीडायाः अध्ययनं कुर्वन्तः बालकाः जापानी-नागरिकाः भवितुम् अनुमन्यन्ते वा इति, तथा च प्रत्येकं याङ्ग जू इत्यनेन निःसंकोचे उत्तरं दत्तं तदा निजीप्रश्नानां सार्वजनिकसाक्षात्कारस्य वा परवाहं न कृत्वा सर्वथा असम्भवम् आसीत् "प्रमाणतः एतत् सिद्धान्तविषयम्। अहम् अत्र केवलं शिक्षितुं अस्मि, मूलं स्थापयितुं मम अभिप्रायः नास्ति। अहं स्वीकुर्वन् अस्मि यत् परः पक्षः उत्तमः अस्ति तथा च एतत् न लज्जाजनकम्। यदा भवन्तः परपक्षं स्वीकुर्वन्ति तदा भवन्तः शिक्षिष्यन्ति।" विनयेन सह तान् कथं पराजितव्यम् इति च।
अतः यदा चीनीयपुरुषपदकक्रीडादलः अतीव महत्त्वपूर्णं क्रीडां कर्तुं जापानदेशम् आगच्छति तदा याङ्ग जू स्वाभाविकतया स्वस्य "परिचयस्य" उपयोगं कृत्वा स्वसन्ततिभ्यः निकटदूरे शिक्षां प्राप्तुं अवसरं दास्यति। चीनीयपुरुषपदकक्रीडादलस्य जापानस्य च मध्ये क्रीडायाः पूर्वं प्रशिक्षणकाले याङ्ग जू स्वपुत्रद्वयं पार्श्वे नीत्वा पूर्वसहयोगिभिः सह मिलित्वा स्वस्य उत्साहवर्धनं कृतवान् यदा ज्येष्ठः पुत्रः वाङ्ग-डालेइ-इत्यस्य विषये कथयति स्म तदा सः अतीव गर्वेण अवदत् यत् वाङ्ग-डाले-मामा निश्चितरूपेण प्रतिद्वन्द्वस्य सर्वाणि शॉट्-आघातानि रक्षितुं समर्थः भविष्यति इति यद्यपि विषयाः प्रतिकूलाः सन्ति तथापि गृहे याङ्ग जू इत्यस्य शिक्षां, स्वसन्ततिषु प्रभावं च द्रष्टुं शक्नुमः, तथैव चीनीयपुरुषपदकक्रीडादलस्य प्रति तस्य बालकानां प्रशंसा च। अपि च, याङ्ग जू इत्यस्य ज्येष्ठः पुत्रः अपि उत्साहेन अवदत् यत् यदि ते तस्य समीपस्थं राष्ट्रियदलस्य समीपं गच्छन्तं तस्य छायाचित्रं पश्यन्ति चेत् सः स्वसहपाठिभ्यः मृत्युपर्यन्तं ईर्ष्याम् न करिष्यति इति। अस्मात् वाक्यात् जापानीबालानां मनसि पादकन्दुकस्य स्थितिः द्रष्टुं न कष्टम् ।
द्वितीयदिने आधिकारिकक्रीडायां यद्यपि सः व्यक्तिगत-अतिथिक्षेत्रे उपविष्टः आसीत्, अधिकतया जापानी-प्रशंसकैः परितः, तथापि याङ्ग-जूः धैर्यपूर्वकं बालकान् कृते एतत् तकनीकं व्याख्यातवान्, बालकान् चीनीय-दलस्य कृते जयजयकारं कर्तुं, ध्वजं च लहरायितुं च नेतवान् . ०:७ वादनस्य अनन्तरं याङ्ग जू स्वपरिवारेण सह गन्तुं न त्वरितवान्, अपितु वर्तमानस्य चीनीयपुरुषपदकक्रीडादलस्य पूर्वसहयोगिनां च समीपे भवितुं आशां कुर्वन् एकः एव स्टैण्ड्-अग्रभागं गतः, तेषां सह एतत् लज्जां साझां कर्तुं च . तथा च याङ्ग जू इत्यस्य उपायः निश्चितरूपेण तस्य बालकद्वयं प्रभावितं करिष्यति अस्मिन् समये तस्य ज्येष्ठपुत्रस्य नेत्राणि आर्द्रानि आसन्, परन्तु सः अद्यापि दृढतया अवदत् यत् भविष्ये फुटबॉल-क्रीडां शिक्षितुं अधिकं परिश्रमं कुर्यात्, प्रतिद्वन्द्वीनां पद्धत्या तान् ताडयितव्यम् इति।
एकस्मिन् क्रीडने याङ्ग जू स्वसन्ततिभ्यः द्विगुणं शिक्षां प्राप्तुं अनुमतिं दत्तवान् : तान्त्रिक-रणनीतिक-शिक्षा, देशभक्ति-शिक्षा च एतत् भवितुम् अर्हति यत् याङ्ग-जू-परिवारस्य राष्ट्रिय-फुटबॉल-दलस्य मैदानात् बहिः विनाशकारी-पराजयः प्राप्तः
पादाङ्गुलिभिः कन्दुकं निरन्तरं टङ्कयन् जापानीयुवानां प्रशिक्षणं "निष्प्रयोजनं कार्यं" सम्यक् कर्तुं भवति
किन्तु जापानदेशे राष्ट्रियपदकक्रीडादलस्य प्रशिक्षणं क्रीडां च दृष्ट्वा पादकन्दुकजागरूकतां वर्धयितुं दुर्लभः अवसरः अधिकवारं बालकानां स्वस्य शक्तिं वर्धयितुं अद्यापि जापानस्य युवाप्रशिक्षणस्य उपरि अवलम्बनं कर्तव्यम् अस्ति। टोक्योनगरे याङ्ग जू इत्यस्य परिवारस्य दैनन्दिनजीवनं स्वसन्ततिभिः सह फुटबॉलक्रीडा भवति ।
याङ्ग जू प्रतिदिनं स्वसन्ततिं व्यक्तिगत-समूह-फुटबॉल-प्रशिक्षणाय प्रेषयति । व्यक्तिगतप्रशिक्षणे केषाञ्चन नीरसानाम् पुनरावर्तनीयानां च तान्त्रिक-आन्दोलनानां अभ्यासं कुर्वन् पूर्व-अन्तर्राष्ट्रीय-क्रीडकः याङ्ग जू अपि स्वस्य बालकानां अपेक्षया अधिकानि तान्त्रिक-आन्दोलनानि कर्तुं न शक्नोति, यथा कन्दुकस्य अङ्गुलीय-आन्दोलनानि याङ्ग जू मीडिया इत्यस्मै अवदत् यत् जापानीक्रीडकानां कृते बाल्यकालात् एव कन्दुकस्य भावः वर्धयितुं शरीरस्य विभिन्नानां भागानां उपयोगः करणीयः अस्ति अपि च एतादृशं प्रशिक्षणं एकस्मिन् वर्गे पाठद्वयं न भवति, अपितु कालान्तरे पुनरावृत्तिः भवति . अतः वयं द्रष्टुं शक्नुमः यत् जापानी-क्रीडकाः स्वतन्त्रतया कन्दुकं नियन्त्रयितुं, कन्दुकं पारं कर्तुं, अङ्गणे कन्दुकं प्राप्तुं च शक्नुवन्ति, परन्तु एते मूलभूताः प्रशिक्षणाः युवानां क्रीडासु निरपेक्षं परिणामं दर्शयितुं न शक्नुवन्ति, तस्य स्थाने ऊर्ध्वता, बलं, वेगः, वेगः च अस्ति that can change the outcome of the game अतः घरेलुयुवानां प्रशिक्षणं प्रायः एतान् मूलभूतप्रशिक्षणपाठ्यक्रमानाम् अवहेलनां करोति, यत् अस्माकं क्रीडकानां जापानीक्रीडकानां च मध्ये अपि महत् अन्तरं सृजति यदा ते वृद्धाः भवन्ति।
एकदा जापानी उच्चविद्यालयस्य लीगस्य वृत्तचित्रम् आसीत् यत् याङ्ग जू रोदिति स्म मम विश्वासः अस्ति यत् अधिकांशः चीनीयः प्रशंसकाः तत् दृष्टवन्तः। तस्मिन् भिडियायां यदा अविजेता कप्तानः स्नातकपदवीं प्राप्तुं दलस्य विदां कर्तुं प्रवृत्तः आसीत् तदा सः पराजयानन्तरं लॉकर-कक्षे किञ्चित् अवदत् यत् चीनीय-प्रशंसकानां बहुमतं स्मर्तुं शक्नोति यत् "अहम् अद्यापि भवद्भिः सह फुटबॉल-क्रीडां कर्तुम् इच्छामि" इति sentence शब्दाः याङ्ग जू इत्यस्य अपि स्पर्शं कृतवन्तः सम्भवतः जापानी-पदकक्रीडायाः भावनायाः कारणात् याङ्ग जू इत्यनेन तस्मात् शिक्षितुं स्वसन्ततिं अत्र आनेतुं निर्णयः कृतः ।
"फुटबॉलशिक्षा न केवलं कौशलं शिक्षयति, अपितु व्यवहारं कथं कर्तव्यमिति अपि शिक्षयति। अस्माकं एकं सूक्ष्मं यत् बालकाः अतिशयेन आडम्बरपूर्णाः अतिरक्षकाः च भवन्ति। क्रीडायाः प्रशिक्षणस्य च अनन्तरं सर्वे मातापितरौ धन्यवादं ददति। अहं न वदामि this is." न तु उत्तमम्, परन्तु अस्माकं पारम्परिकः मातापितृभ्यः धन्यवादं दातुं प्रमादः नास्ति दीर्घः, यदि भवान् वास्तवमेव ५ सेकेण्ड् यावत् शान्तः भवति तर्हि मया पूर्वं प्रयत्नः कृतः इति बहवः विषयाः चिन्तयिष्यामि तथा च प्रक्रिया अतीव दीर्घा अस्ति सर्वे कर्तुं शक्नुवन्ति। वस्तुतः यदा तस्य पुत्रद्वयं पठनार्थं जापानदेशम् आगतवान् तदा याङ्ग जू अपि बहु किमपि ज्ञातवान् सः अनुभूतवान् यत् जापानस्य युवानां प्रशिक्षणस्य विवरणं बालकानां ठोसरूपेण स्थापयितुं सर्वे विस्तरेण उत्तमं कार्यं कुर्वन्ति foundation.
यांग जू
याङ्ग जू इव जियांगसुतः सन के इदानीं जापानदेशे स्वसन्ततिभिः सह फुटबॉलक्रीडां कुर्वन् अस्ति ये गहनचिन्तनानन्तरं अन्येभ्यः भिन्नं मार्गं चिनोति, येन ते भविष्याय चीनीयपदकक्रीडा अधिकं मार्गदर्शनं दातुं शक्नुवन्ति data and options, अतः वयम् अपि तेषां प्रयत्नानाम् धन्यवादं दातुम् इच्छामः तथा च चीनीयपदकक्रीडायाः कृते स्वस्य केचन अनुभवाः पाठाः च ज्ञातुं प्रतीक्षामहे।
सूर्य के
यांगत्ज़े इवनिंग न्यूज/ziniu news इति संवाददाता झाङ्ग हाओ तथा झाङ्ग चेन्क्सुआन्
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया